Chapter 16 (Section 121): Conduct of the King Subjugating by Force

K tr. 430, K2 tr. 372

KAZ07.16.01 anujñāta.sandhi.paṇa.udvega.karaṃ balavān vijigīṣamāṇo yataḥ sva.bhūmiḥ sva.ṛtu.vṛttiś ca sva.sainyānām, adurga.apasāraḥ śatrur.apārṣṇir anāsāraś ca, tato yāyāt | 1 |

KAZ07.16.02 viparyaye kṛta.pratīkāro yāyāt | 2 |

KAZ07.16.03 sāma.dānābhyāṃ durbalān upanamayet, bheda.daṇḍābhyāṃ balavataḥ | 3 |

KAZ07.16.04 niyoga.vikalpa.samuccayaiś ca-upāyānām anantara.eka.antarāḥ prakṛtīḥ sādhayet | 4 |

KAZ07.16.05 grāma.araṇya.upajīvi.vraja.vaṇik.patha.anupālanam ujjhita.apasṛta.apakāriṇāṃ ca-arpaṇam iti sāntvam ācaret | 5 |

KAZ07.16.06 bhūmi.dravya.kanyā.dānam abhayasya ca-iti dānam ācaret | 6 |

KAZ07.16.07 sāmanta.āṭavika.tat.kulīna.aparuddhānām anyatama.upagraheṇa kośa.daṇḍa.bhūmi.dāya.yācanam iti bhedam ācaret | 7 |

KAZ07.16.08 prakāśa.kūṭa.tūṣṇīṃ.yuddha.durga.lambha.upāyair amitra.pragrahaṇam iti daṇḍam ācaret | 8 |

KAZ07.16.09 evam utsāhavato daṇḍa.upakāriṇaḥ sthāpayet, sva.prabhāvavataḥ kośa.upakāriṇaḥ, prajñāvato bhūmy.upakāriṇaḥ | 9 |

KAZ07.16.10 teṣāṃ paṇya.pattana.grāma.khani.sañjātena ratna.sāra.phalgu.kupyena dravya.hasti.vana.vraja.samutthena yāna.vāhanena vā yad bahuśa upakaroti tac citra.bhogam | 10 |

KAZ07.16.11 yad daṇḍena kośena vā mahad upakaroti tan mahā.bhogam | 11 |

KAZ07.16.12 yad daṇḍa.kośa.bhūmībhir upakaroti tat sarva.bhogam | 12 |

KAZ07.16.13 yad amitram ekataḥ pratikaroti tad ekato.bhogi | 13 |

KAZ07.16.14 yad amitram āsāraṃ ca-ubhayataḥ pratikaroti tad ubhayato.bhogi | 14 |

KAZ07.16.15 yad amitra.āsāra.prativeśa.āṭavikān sarvataḥ pratikaroti tat sarvato.bhogi | 15 |

198

KAZ07.16.16a pārṣṇi.grāhaś ca-āṭavikaḥ śatru.mukhyaḥ śatrur vā bhūmi.dāna.sādhyaḥ kaścid āsādyeta, nirguṇayā bhūmyā-enam upagrāhayet, apratisambaddhayā durgastham, nirupajīvyayā-āṭavikaṃ -

KAZ07.16.16b pratyādeyayā tat.kulīnaṃ śatroḥ, apacchinnayā śatror aparuddhaṃ nitya.amitrayā śreṇī.balam, balavat.sāmantayā saṃhata.balam, ubhābhyāṃ yuddhe pratilomam, -

KAZ07.16.16c alabdha.vyāyāmayā-utsāhinam, śūyayā-ari.pakṣīyam, karśitayā-apavāhitam, mahā.kṣaya.vyaya.niveśayā gata.pratyāgatam, anapāśrayayā pratyapasṛtam, pareṇa-anadhivāsyayā svayam eva bhartāram upagrāhayet | 16 |

KAZ07.16.17 teṣāṃ mahā.upakāraṃ nirvikāraṃ ca-anuvartayet | 17 |

KAZ07.16.18 pratilomam upāṃśunā sādhayet | 18 |

KAZ07.16.19 upakāriṇam upakāra.śaktyā toṣayet | 19 |

KAZ07.16.20 prayāsataś ca-artha.mānau kuryād, vyasaneṣu ca-anugraham | 20 |

KAZ07.16.21 svayaṃ.āgatānāṃ yathā.iṣṭa.darśanaṃ pratividhānaṃ ca kuryāt | 21 |

KAZ07.16.22 paribhava.upaghāta.kutsa.ativādāṃś ca-eṣu na prayuñjīta | 22 |

KAZ07.16.23 dattvā ca-abhayaṃ pitā-iva-anugṛhṇīyāt | 23 |

KAZ07.16.24 yaś ca-asya-apakuryāt tad doṣam abhivikhyāpya prakāśam enaṃ ghātayet | 24 |

KAZ07.16.25 para.udvega.kāraṇād vā dāṇḍakarmikavac ceṣṭeta | 25 |

KAZ07.16.26 na ca hatasya bhūmi.dravya.putra.dārān abhimanyeta | 26 |

KAZ07.16.27 kulyān apy asya sveṣu pātreṣu sthāpayet | 27 |

KAZ07.16.28 karmaṇi mṛtasya putraṃ rājye sthāpayet | 28 |

KAZ07.16.29 evam asya daṇḍa.upanatāḥ putra.pautrān anuvartante | 29 |

KAZ07.16.30 yas tu-upanatān hatvā baddhvā vā bhūmi.dravya.putra.dārān abhimanyeta tasya-udvignaṃ maṇḍalam abhāvāya-uttiṣṭhate | 30 |

KAZ07.16.31 ye ca-asya-amātyāḥ sva.bhūmiṣv āyattās te ca-asya-udvignā maṇḍalam āśrayante | 31 |

KAZ07.16.32 svayaṃ vā rājyaṃ prāṇān vā-asya-abhimanyante | 32 |

KAZ07.16.33ab sva.bhūmiṣu ca rājānas tasmāt sāmnā-anupālitāḥ |
KAZ07.16.33cd bhavanty anuguṇā rājñaḥ putra.pautra.anuvartinaḥ || 33 ||