Chapter 2 (Section 128): Calamities of the King and Kingship

K tr. 451, K2 tr. 390

KAZ08.2.01 rājā rājyam iti prakṛti.saṅkṣepaḥ | 1 |

KAZ08.2.02 rājño 'bhyantaro bāhyo vā kopa iti | 2 |

KAZ08.2.03 ahi.bhayād abhyantaraḥ kopo bāhya.kopāt pāpīyān, antar.amātya.kopaś ca-antaḥ.kopāt | 3 |

KAZ08.2.04 tasmāt kośa.daṇḍa.śaktim ātma.saṃsthāṃ kurvīta | 4 |

KAZ08.2.05 "dvairājya.vairājyayor dvairājyam anyonya.pakṣa.dveṣa.anurāgābhyāṃ paraspara.saṅgharṣeṇa vā vinaśyati, vairājyaṃ tu prakṛti.citta.grahaṇa.apekṣi yathā.sthitam anyair bhujyate" ity ācāryāḥ | 5 |

KAZ08.2.06 na-iti kauṭilyaḥ | 6 |

KAZ08.2.07 pitā.putrayor bhrātror vā dvairājyaṃ tulya.yoga.kṣemam amātya.avagrahaṃ vartayati | 7 |

KAZ08.2.08 vairājyaṃ tu jīvataḥ parasya-ācchidya "na-etan mama" iti manyamānaḥ karśayati, apavāhayati, paṇyaṃ vā karoti, viraktaṃ vā parityajya-apagacchati-iti | 8 |

208

KAZ08.2.09 andhaś calita.śāstro vā rājā-iti "aśāstra.cakṣur andho yat.kiñcana.kārī dṛḍha.abhiniveśī para.praṇeyo vā rājyam anyāyena-upahanti, calita.śāstras tu yatra śāstrāc calita.matir bhavati śakya.anunayo bhavati" ity ācāryāḥ | 9 |

KAZ08.2.10 na-iti kauṭilyaḥ | 10 |

KAZ08.2.11 andho rājā śakyate sahāya.sampadā yatra tatra vā paryavasthāpayitum | 11 |

KAZ08.2.12 calita.śāstras tu śāstrād anyathā.abhiniviṣṭa.buddhir anyāyena rājyam ātmānaṃ ca-upahanti-iti | 12 |

KAZ08.2.13 vyādhito navo vā rājā-iti "vyādhito rājā rājya.upaghātam amātya.mūlaṃ prāṇa.ābādhaṃ vā rājya.mūlam avāpnoti, navas tu rājā sva.dharma.anugraha.parihāra.dāna.māna.karmabhiḥ prakṛti.rañjana.upakāraiś carati" ity ācāryāḥ | 13 |

KAZ08.2.14 na-iti kauṭilyaḥ | 14 |

KAZ08.2.15 vyādhito rājā yathā.pravṛttaṃ rāja.praṇidhim anuvartayati | 15 |

KAZ08.2.16 navas tu rājā bala.āvarjitaṃ "mama-idaṃ rājyam" iti yathā.iṣṭam anavagrahaś carati | 16 |

KAZ08.2.17 sāmutthāyikair avagṛhīto vā rājya.upaghātaṃ marṣayati | 17 |

KAZ08.2.18 prakṛtiṣv arūḍhaḥ sukham ucchettuṃ bhavati-iti | 18 |

KAZ08.2.19 vyādhite viśeṣaḥ pāpa.rogya.pāpa.rogī ca | 19 |

KAZ08.2.20 nave 'py abhijāto 'nabhijāta iti | 20 |

KAZ08.2.21 durbalo 'bhijāto balavān anabhijāto rājā-iti "durbalasya-abhijātasya-upajāpaṃ daurbalya.apekṣāḥ prakṛtayaḥ kṛcchreṇa-upagacchanti, balavataś ca-anabhijātasya bala.apekṣāḥ sukhena" ity ācāryāḥ | 21 |

KAZ08.2.22 na-iti kauṭilyaḥ | 22 |

KAZ08.2.23 durbalam abhijātaṃ prakṛtayaḥ svayam upanamanti, jātyam aiśvarya.prakṛtir anuvartata iti | 23 |

KAZ08.2.24 balavataś ca-anabhijātasya-upajāpaṃ visaṃvādayanti, anurāge sārvaguṇyam iti | 24 |

KAZ08.2.25 prayāsa.vadhāt sasya.vadho muṣṭi.vadhāt pāpīyān, nirājīvatvād avṛṣṭir ativṛṣṭitaḥ | 25 |

KAZ08.2.26ab dvayor dvayor vyasanayoḥ prakṛtīnāṃ bala.abalam |
KAZ08.2.26cd pāramparya.krameṇa-uktaṃ yāne sthāne ca kāraṇam || 26 ||