Chapter 6 (Section 144): Dangers from Traitors and Enemies

K tr. 488, K2 tr. 422

KAZ09.6.01 dūṣyebhyaḥ śatrubhyaś ca dvividhā śuddhā | 1 |

KAZ09.6.02 dūṣya.śuddhāyāṃ paureṣu jānapadeṣu vā daṇḍa.varjān upāyān prayuñjīta | 2 |

KAZ09.6.03 daṇḍo hi mahā.jane kṣeptum aśakyaḥ | 3 |

KAZ09.6.04 kṣipto vā taṃ ca-arthaṃ na kuryāt, anyaṃ ca-anartham utpādayet | 4 |

KAZ09.6.05 mukhyeṣu tv eṣāṃ dāṇḍa.karmikavac ceṣṭeta | 5 |

KAZ09.6.06 śatru.śuddhāyāṃ yataḥ śatruḥ pradhānaḥ kāryo vā tataḥ sāma.ādibhiḥ siddhiṃ lipseta | 6 |

KAZ09.6.07 svāminy āyattā pradhāna.siddhiḥ, mantriṣv āyattā-āyatta.siddhiḥ, ubhaya.āyattā pradhāna.āyatta.siddhiḥ | 7 |

KAZ09.6.08 dūṣya.adūṣyāṇām āmiśritatvād āmiśrā | 8 |

KAZ09.6.09 āmiśrāyām adūṣyataḥ siddhiḥ | 9 |

KAZ09.6.10 ālambana.abhāve hy ālambitā na vidyante | 10 |

227

KAZ09.6.11 mitra.amitrāṇām ekī.bhāvāt para.miśrā | 11 |

KAZ09.6.12 para.miśrāyāṃ mitrataḥ siddhiḥ | 12 |

KAZ09.6.13 sukaro hi mitreṇa sandhiḥ, na-amitreṇa-iti | 13 |

KAZ09.6.14 mitraṃ cen na sandhim icched abhīkṣṇam upajapet | 14 |

KAZ09.6.15 tataḥ sattribhir amitrād bhedayitvā mitraṃ labheta | 15 |

KAZ09.6.16 mitra.saṅghasya vā yo 'nta.sthāyī taṃ labheta | 16 |

KAZ09.6.17 anta.sthāyini labdhe madhya.sthāyino bhidyante | 17 |

KAZ09.6.18 madhya.sthāyinaṃ vā labheta | 18 |

KAZ09.6.19 madhya.sthāyini labdhe na-anta.sthāyinaḥ saṃhanyante | 19 |

KAZ09.6.20 yathā ca-eṣām āśraya.bhedas tān upāyān prayuñjīta | 20 |

KAZ09.6.21 dhārmikaṃ jāti.kula.śruta.vṛtta.stavena sambandhena pūrveṣāṃ traikālya.upakārān apakārābhyāṃ vā sāntvayet | 21 |

KAZ09.6.22 nivṛtta.utsāhaṃ vigraha.śrāntaṃ pratihata.upāyaṃ kṣaya.vyayābhyāṃ pravāsena ca-upataptaṃ śaucena-anyaṃ lipsamānam anyasmād vā śaṅkamānaṃ maitrī.pradhānaṃ vā kalyāṇa.buddhiṃ sāmnā sādhayet | 22 |

KAZ09.6.23 lubdhaṃ kṣīṇaṃ vā tapasvi.mukhya.avasthāpanā.pūrvaṃ dānena sādhayet | 23 |

KAZ09.6.24 tat pañca.vidhaṃ - deya.visargo gṛhīta.anuvartanam ātta.pratidānaṃ sva.dravya.dānam apūrvaṃ para.sveṣu svayaṃ.grāha.dānaṃ ca | 24 |

KAZ09.6.25 iti dāna.karma | 25 |

KAZ09.6.26 paraspara.dveṣa.vaira.bhūmi.haraṇa.śaṅkitam ato 'nyatamena bhedayet | 26 |

KAZ09.6.27 bhīruṃ vā pratighātena "kṛta.sandhir eṣa tvayi karma.kariṣyati, mitram asya nisṛṣṭam, sandhau vā na-abhyantaraḥ" iti | 27 |

KAZ09.6.28 yasya vā sva.deśād anya.deśād vā paṇyāni paṇya.agāratayā-āgaccheyuḥ tāni asya "yātavyāl labdhāni" iti sattriṇaś cārayeyuḥ | 28 |

KAZ09.6.29 bahulī.bhūte śāsanam abhityaktena preṣayet "etat te paṇyaṃ paṇya.agāraṃ vā mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccha vā, tataḥ paṇa.śeṣam avāpsyasi" iti | 29 |

KAZ09.6.30 tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad ari.pradattam" iti | 30 |

KAZ09.6.31 śatru.prakhyātaṃ vā paṇyam avijñātaṃ vijigīṣuṃ gacchet | 31 |

KAZ09.6.32 tad asya vaidehaka.vyañjanāḥ śatru.mukhyeṣu vikrīṇīran | 32 |

KAZ09.6.33 tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam ari.pradattam" iti | 33 |

KAZ09.6.34 mahā.aparādhān artha.mānābhyām upagṛhya vā śastra.rasa.agnibhir amitre praṇidadhyāt | 34 |

KAZ09.6.35 atha-ekam amātyaṃ niṣpātayet | 35 |

KAZ09.6.36 tasya putra.dāram upagṛhya rātrau hatam iti khyāpayet | 36 |

KAZ09.6.37 atha-amātyaḥ śatros tān eka.ekaśaḥ prarūpayet | 37 |

KAZ09.6.38 te ced yathā.uktaṃ kuryur na ca-enān grāhayet | 38 |

228

KAZ09.6.39 aśaktimato vā grāhayet | 39 |

KAZ09.6.40 āpta.bhāva.upagato mukhyād asya-ātmānaṃ rakṣaṇīyaṃ kathayet | 40 |

KAZ09.6.41 atha-amitra.śāsanaṃ mukhya.upaghātāya preṣitam ubhaya.vetano grāhayet | 41 |

KAZ09.6.42 utsāha.śaktimato vā preṣayet "amuṣya rājyaṃ gṛhāṇa, yathā.asthito naḥ sandhiḥ" iti | 42 |

KAZ09.6.43 tataḥ sattriṇaḥ pareṣu grāhayeyuḥ | 43 |

KAZ09.6.44 ekasya skandha.āvāraṃ vīvadham āsāraṃ vā ghātayeyuḥ | 44 |

KAZ09.6.45 itareṣu maitrīṃ bruvāṇāḥ "tvam eteṣāṃ ghātayitavyaḥ" ity upajapeyuḥ | 45 |

KAZ09.6.46 yasya vā pravīra.puruṣo hastī hayo vā mriyeta gūḍha.puruṣair hanyeta hriyeta vā sattriṇaḥ paraspara.upahataṃ brūyuḥ | 46 |

KAZ09.6.47 tataḥ śāsanam abhiśastasya preṣayet "bhūyaḥ kuru tataḥ paṇa.śeeṣam avāpsyasi" iti | 47 |

KAZ09.6.48 tad ubhaya.vetanā grāhayeyuḥ | 48 |

KAZ09.6.49 bhinneṣv anyatamaṃ labheta | 49 |

KAZ09.6.50 tena senā.pati.kumāra.daṇḍa.cāriṇo vyākhyātāḥ | 50 |

KAZ09.6.51 sāndhikaṃ ca bhedaṃ prayuñjīta | 51 |

KAZ09.6.52 iti bheda.karma | 52 |

KAZ09.6.53 tīkṣṇam utsāhinaṃ vyasaninaṃ sthita.śatruṃ vā gūḍha.puruṣāḥ śastra.agni.rasa.ādibhiḥ sādhayeyuḥ, saukaryato vā teṣām anyatamaḥ | 53 |

KAZ09.6.54 tīkṣṇo hy ekaḥ śastra.rasa.agnibhiḥ sādhayet | 54 |

KAZ09.6.55 ayaṃ sarva.sandoha.karma viśiṣṭaṃ vā karoti | 55 |

KAZ09.6.56 ity upāya.catur.vargaḥ | 56 |

KAZ09.6.57 pūrvaḥ pūrvaś ca-asya laghiṣṭhaḥ | 57 |

KAZ09.6.58 sāntvam eka.guṇam | 58 |

KAZ09.6.59 dānaṃ dvi.guṇaṃ sāntva.pūrvam | 59 |

KAZ09.6.60 bhedas tri.guṇaḥ sāntva.dāna.pūrvaḥ | 60 |

KAZ09.6.61 daṇḍaś catur.guṇaḥ sāntva.dāna.bheda.pūrvaḥ | 61 |

KAZ09.6.62 ity abhiyuñjāneṣu-uktam | 62 |

KAZ09.6.63 sva.bhūmiṣṭheṣu tu ta eva-upāyāḥ | 63 |

KAZ09.6.64 viśeṣas tu | 64 |

KAZ09.6.65 sva.bhūmiṣṭhānām anyatamasya paṇya.agārair abhijñātān dūta.mukhyān abhīkṣṇaṃ preṣayet | 65 |

KAZ09.6.66 ta enaṃ sandhau para.hiṃsāyāṃ vā yojayeyuḥ | 66 |

KAZ09.6.67 apratipadyamānaṃ "kṛto naḥ sandhiḥ" ity āvedayeyuḥ | 67 |

KAZ09.6.68 tam itareṣām ubhaya.vetanāḥ saṅkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti | 68 |

KAZ09.6.69 yasya vā yasmād bhayaṃ vairaṃ dveṣo vā taṃ tasmād bhedayeyuḥ "ayaṃ te śatruṇā sandhatte, purā tvām atisandhatte, kṣiprataraṃ sandhīyasva, nigrahe ca-asya prayatasva" iti | 69 |

KAZ09.6.70 āvāha.vivāhābhyāṃ vā kṛtvā samyogam asamyuktān bhedayet | 70 |

229

KAZ09.6.71 sāmanta.āṭavika.tat.kulīna.aparuddhaiś ca-eṣāṃ rājyāni ghātayet, sārtha.vraja.aṭavīr vā, daṇḍaṃ vā-abhisṛtam | 71 |

KAZ09.6.72 paraspara.apāśrayāś ca-eṣāṃ jāti.saṅghāś chidreṣu prahareyuḥ, gūḍhāś ca-agni.rasa.śastreṇa | 72 |

KAZ09.6.73ab vītaṃsa.gilavac ca-arīn yogair ācaritaiḥ śaṭhaḥ |
KAZ09.6.73cd ghātayet para.miśrāyāṃ viśvāsena-āmiṣeṇa ca || 73 ||