234

Chapter 2 (Sections 148; 149): March from the Camp; Guarding Troops during Calamities and at the Time of Attack

K tr. 503, K2 tr. 435

KAZ10.2.01 grāma.araṇyānām adhvani niveśān yavasa.indhana.udaka.vaśena parisaṅkhyāya sthāna.āsana.gamana.kālaṃ ca yātrāṃ yāyāt | 1 |

KAZ10.2.02 tat.pratīkāra.dvi.guṇaṃ bhakta.upakaraṇaṃ vāhayet | 2 |

KAZ10.2.03 aśakto vā sainyeṣv āyojayet, antareṣu vā nicinuyāt | 3 |

KAZ10.2.04 purastān nāyakaḥ, madhye kalatraṃ svāmī ca, pārśvayor aśvā bāhu.utsāraḥ, cakra.anteṣu hastinaḥ prasāra.vṛddhir vā, paścāt senā.patir yāyāt niviśeta | 4 |

KAZ10.2.05 sarvato vana.ājīvaḥ prasāraḥ | 5 |

KAZ10.2.06 sva.deśād anvāyatir vīvadhaḥ | 6 |

KAZ10.2.07 mitra.balam āsāraḥ | 7 |

KAZ10.2.08 kalatra.sthānam apasāraḥ | 8 |

KAZ10.2.09 purastād adhyāghāte makareṇa yāyāt, paścāt-śakaṭena, pārśvayor vajreṇa, samantataḥ sarvato.bhadreṇa, eka.ayane sūcyā | 9 |

KAZ10.2.10 pathi.dvaidhī.bhāve svabhūmito yāyāt | 10 |

KAZ10.2.11 abhūmiṣṭhānāṃ hi sva.bhūmiṣṭhā yuddhe pratilomā bhavanti | 11 |

KAZ10.2.12 yojanam adhamā, adhyardhaṃ madhyamā, dvi.yojanam uttamā, sambhāvyā vā gatiḥ | 12 |

KAZ10.2.13 āśraya.kārī sampanna.ghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ, saṅkaṭo mārgaḥ śodhayitavyaḥ, kośo daṇḍo mitra.amitra.aṭavī.balaṃ viṣṭi.ṛtur vā pratīkṣyāḥ, kṛta.durga.karma.nicaya.rakṣā.kṣayaḥ krīta.bala.nirvedo mitra.bala.nirvedaś ca-āgamiṣyati, upajapitāro vā na-atitvarayanti, śatrur abhiprāyaṃ vā pūrayiṣyati, iti śanair yāyāt, viparyaye śīghram | 13 |

KAZ10.2.14 hasti.stambha.saṅkrama.setu.bandha.nau.kāṣṭha.veṇu.saṅghātair alābu.carma.karaṇḍa.dṛti.plava.gaṇḍikā.veṇikābhiś ca-udakāni tārayet | 14 |

KAZ10.2.15 tīrtha.abhigrahe hasty.aśvair anyato rātrāv uttārya sattraṃ gṛhṇīyāt | 15 |

KAZ10.2.16 anudake cakri.catuṣpadaṃ ca-adhva.pramāṇena śaktyā-udakaṃ vāhayet | 16 |