261 svayam āgacchet tam asya vairiṇā ghātayet | 21 |

KAZ13.3.22 daṇḍena vā prayātum icchen na vijigīṣuṇā tathā-apy enam ubhayataḥ.sampīḍanena ghātayet | 22 |

KAZ13.3.23 aviśvasto vā pratyekaśo yātum icched rājya.eka.deśaṃ vā yātavyasya-ādātu.kāmaḥ, tathā-apy enaṃ vairiṇā sarva.sandohena vā ghātayet | 23 |

KAZ13.3.24 vairiṇā vā saktasya daṇḍa.upanayena mūlam anyato hārayet | 24 |

KAZ13.3.25 śatru.bhūmyā vā mitraṃ paṇeta, mitra.bhūmyā vā śatrum | 25 |

KAZ13.3.26 tataḥ śatru.bhūmi.lipsāyāṃ mitreṇa-ātmany apakārayitvā-abhiyuñjīta - iti samānāḥ pūrveṇa sarva eva yogāḥ | 26 |

KAZ13.3.27 śatruṃ vā mitra.bhūmi.lipsāyāṃ pratipannaṃ daṇḍena-anugṛhṇīyāt | 27 |

KAZ13.3.28 tato mitra.gatam atisandadhyāt | 28 |

KAZ13.3.29 kṛta.pratividhāno vā vyasanam ātmano darśayitvā mitreṇa-amitram utsāhayitvā-ātmānam abhiyojayet | 29 |

KAZ13.3.30 tataḥ sampīḍanena ghātayet, jīva.grāheṇa vā rājya.vinimayaṃ kārayet | 30 |

KAZ13.3.31 mitreṇa-āśritaś cet-śatrur agrāhye sthātum icchet sāmanta.ādibhir mūlam asya hārayet | 31 |

KAZ13.3.32 daṇḍena vā trātum ichet tam asya ghātayet | 32 |

KAZ13.3.33 tau cen na bhidyeyātāṃ prakāśam eva-anyonya.bhūmyā paṇeta | 33 |

KAZ13.3.34 tataḥ parasparaṃ mitra.vyañjanā vā ubhaya.vetanā vā dūtān preṣayeyuḥ "ayaṃ te rājā bhūmiṃ lipsate śatru.saṃhitaḥ" iti | 34 |

KAZ13.3.35 tayor anyataro jāta.āśaṅka.āroṣaḥ, pūrvavac ceṣteta | 35 |

KAZ13.3.36 durga.rāṣṭra.daṇḍa.mukhyān vā kṛtya.pakṣa.hetubhir abhivikhyāpya pravrājayet | 36 |

KAZ13.3.37 te yuddha.avaskanda.avarodha.vyasaneṣu śatrum atisandadhyuḥ | 37 |

KAZ13.3.38 bhedaṃ vā-asya sva.vargebhyaḥ kuryuḥ | 38 |

KAZ13.3.39 abhityakta.śāsanaiḥ pratisamānayeyuḥ | 39 |

KAZ13.3.40 lubdhaka.vyañjanā vā māṃsa.vikrayeṇa dvāhsthā dauvārika.apāśrayāś cora.abhyāgamaṃ parasya dvis trir iti nivedya labdha.pratyayā bhartur anīkaṃ dvidhā niveśya grāma.vadhe 'vaskande ca dviṣato brūyuḥ "āsannaś cora.gaṇaḥ, mahāṃś ca-ākrandaḥ, prabhūtaṃ sainyam āgacchatu" iti | 40 |

KAZ13.3.41 tad arpayitvā grāma.ghāta.daṇḍasya sainyam itarad ādāya rātrau durga.dvāreṣu brūyuḥ "hataś cora.gaṇaḥ, siddha.yātram idaṃ sainyam āgatam, dvāram apāvriyatām" iti | 41 |

KAZ13.3.42 pūrva.praṇihitā vā dvārāṇi dadyuḥ | 42 |

KAZ13.3.43 taiḥ saha prahareyuḥ | 43 |