274

Chapter 3 (Section 178): Deceiving through Occult Practices (cont.)

K tr. 583, K2 tr. 503

KAZ14.3.01 mārjāra.uṣṭra.vṛka.varāha.śva.avi.dvāgulī.naptṛ.kāka.ulūkānām anyeṣāṃ vā niśā.carāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni ca-akṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet | 1 |

KAZ14.3.02 tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati | 2 |

KAZ14.3.03ab eka.āmlakaṃ varāha.akṣi kha.dyotaḥ kāla.śārivā |
KAZ14.3.03cd etena-abhyakta.nayano rātrau rūpāṇi paśyati || 3 ||

KAZ14.3.04 tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ yavān āvāsya-avikṣīreṇa secayet | 4 |

KAZ14.3.05 tato yava.virūḍha.mālām ābadhya naṣṭac.chāyā.rūpaś carati | 5 |

KAZ14.3.06 tri.ratra.upoṣitaḥ puṣyeṇa śva.mārjāra.ulūka.vāgulīnāṃ dakṣiṇāni vāmāni ca-akṣīṇi dvidhā cūrṇaṃ kārayet | 6 |

KAZ14.3.07 tato yathā.svam abhyakta.akṣo naṣṭac.chāyā.rūpaś carati | 7 |

KAZ14.3.08 tri.rātra.upoṣitaḥ puṣyeṇa puruṣa.ghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet | 8 |

KAZ14.3.09 tato anyatamena-akṣi.cūrṇena-abhyakta.akṣo naṣṭac.chāyā.rūpaś carati | 9 |

KAZ14.3.10 tri.rātra.upoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet | 10 |

KAZ14.3.11 tato niśā.carāṇāṃ sattvānām anyatamasya śiraḥ.kapālam añjanena pūrayitvā mṛtāyāḥ striyā yonau praveśya dāhayet | 11 |

KAZ14.3.12 tad añjanaṃ puṣyeṇa-uddhṛtya tasyām añjanyāṃ nidadhyāt | 12 |

KAZ14.3.13 tena-abhyakta.akṣo naṣṭa.chāyā.rūpaś carati | 13 |

KAZ14.3.14 yatra brāhmaṇam āhita.agniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra tri.rātra.upoṣitaḥ puṣyeṇa svayaṃ.mṛtasya vāsasā prasevaṃ kṛtvā citā.bhasmanā pūrayitvā tam ābadhya naṣṭac.chāyā.rūpaś carati | 14 |

KAZ14.3.15 brāhmaṇasya preta.kārye yo gaur māryate tasya-asthi.majja.cūrṇa.pūrṇā-ahi.bhastrā paśūnām antar.dhānam | 15 |

KAZ14.3.16 sarpa.daṣṭasya bhasmanā pūrṇā pracalāka.bhastrā mṛgāṇām antar.dhānam | 16 |

275

KAZ14.3.17 ulūka.vāgulī.puccha.purīṣa.jānv.asthi.cūrṇa.pūrṇā-ahi.bhastrā pakṣiṇām antar.dhānam | 17 |

KAZ14.3.18 ity aṣṭāv antar.dhāna.yogaḥ | 18 |

KAZ14.3.19ab "baliṃ vairocanaṃ vande śata.māyaṃ ca śambaram |
KAZ14.3.19cd bhaṇḍīra.pākaṃ narakaṃ nikumbhaṃ kumbham eva ca || 19 ||
KAZ14.3.20ab devalaṃ nāradaṃ vande vande sāvarṇi.gālavam |
KAZ14.3.20cd eteṣām anuyogena kṛtaṃ te svāpanaṃ mahat || 20 ||
KAZ14.3.21ab yathā svapanty ajagarāḥ svapanty api camū.khalāḥ |
KAZ14.3.21cd tathā svapantu puruṣā ye ca grāme kutūhalāḥ || 21 ||
KAZ14.3.22ab bhaṇḍakānāṃ sahasreṇa ratha.nemi.śatena ca |
KAZ14.3.22cd imaṃ gṛhaṃ pravekṣyāmi tūṣṇīm āsantu bhāṇḍakāḥ || 22 ||
KAZ14.3.23ab namas.kṛtvā ca manave baddhvā śunaka.phelakāḥ |
KAZ14.3.23cd ye devā deva.lokeṣu mānuṣeṣu ca brāhmaṇāḥ || 23 ||
KAZ14.3.24ab adhyayana.pāragāḥ siddhā ye ca kaulāsa tāpasāḥ |
KAZ14.3.24cd etebhyaḥ sarva.siddhebhyaḥ kṛtaṃ te svāpanaṃ mahat || 24 ||

KAZ14.3.25 atigacchanti ca mayy apagacchantu saṃhatāḥ | 25 |

KAZ14.3.26 alite, valite, manave svāhā | 26 |

KAZ14.3.27 etasya prayogaḥ | 27 |

KAZ14.3.28 tri.rātra.upoṣitaḥ kṛṣṇa.catur.daśyāṃ puṣya.yoginyāṃ śva.pākī.hastād vilakha.avalekhanaṃ krīṇīyāt | 28 |

KAZ14.3.29 tan.māṣaiḥ saha kaṇḍolikāyāṃ kṛtvā-asaṅkīrṇa ādahane nikhānayet | 29 |

KAZ14.3.30 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet | 30 |

KAZ14.3.31 tata ekāṃ gulikām abhimantrayitvā yatra-etana mantreṇa kṣipati tat sarvaṃ prasvāpayati | 31 |

KAZ14.3.32 etena-eva kalpena śvā.vidhaḥ śalyakaṃ tri.kālaṃ triśvetam asaṅkīrṇa ādahane nikhānayet | 32 |

KAZ14.3.33 dvitīyasyāṃ caturdaśyām uddhṛtya-ādahana.bhasmanā saha yatra.etena mantreṇa kṣipati tat sarvaṃ prasvāpayati | 33 |

KAZ14.3.34ab "suvarṇa.puṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśa.dhvajam |
KAZ14.3.34cd sarvāś ca devatā vande vande sarvāṃś ca tāpasān || 34 ||
KAZ14.3.35ab vaśaṃ me brāhmaṇā yāntu bhūmi.pālāś ca kṣatriyāḥ |
KAZ14.3.35cd vaśaṃ vaiśyāś ca śūdrāś ca vaśatāṃ yāntu me sadā || 35 ||
276

KAZ14.3.36 svāhā - amile kimile vayu.cāre prayoge phakke vayuhve vihāle danta.kaṭake svāhā | 36 |

KAZ14.3.37ab sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ |
KAZ14.3.37cd śvā.vidhaḥ śalyakaṃ ca-etat tri.śvetaṃ brahma.nirmitam || 37 ||
KAZ14.3.38ab prasuptāḥ sarva.siddhā hi etat te svāpanaṃ kṛtam |
KAZ14.3.38cd yāvad grāmasya sīmāntaḥ sūryasya-udgamanād iti || 38 ||

KAZ14.3.39 svāhā" | 39 |

KAZ14.3.40 etasya prayogaḥ | 40 |

KAZ14.3.41 śvā.vidhaḥ śalyakāni tri.śvetāni, sapta.rātra.upoṣitaḥ kṛṣṇa.caturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇa-aṣṭa.śata.sampātaṃ kṛtvā madhu.ghṛtābhyām abhijuhuyāt | 41 |

KAZ14.3.42 tata ekam etena mantreṇa grāma.dvāri gṛha.dvāri vā yatra nikhanyate tat sarvaṃ prasvāpayati | 42 |

KAZ14.3.43ab "baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram |
KAZ14.3.43cd nikumbhaṃ narakaṃ kumbhaṃ tantu.kacchaṃ mahā.asuram || 43 ||
KAZ14.3.44ab armālavaṃ pramīlaṃ ca maṇḍa.ulūkaṃ ghaṭa.ubalam |
KAZ14.3.44cd kṛṣṇa.kaṃsa.upacāraṃ ca paulomīṃ ca yaśasvinīm || 44 ||
KAZ14.3.45ab abhimantrayitvā gṛhṇāmi siddhy.arthaṃ śava.śārikām |
KAZ14.3.45cd jayatu jayati ca namaḥ śalaka.bhūtebhyaḥ svāhā || 45 ||
KAZ14.3.46ab sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ |
KAZ14.3.46cd sukhaṃ svapantu siddha.arthā yam arthaṃ mārgayāmahe |
KAZ14.3.46ef yāvad astam ayād udayo yāvad arthaṃ phalaṃ mama || 46 ||

KAZ14.3.47 iti svāhā | 47 |

KAZ14.3.48 etasya prayogaḥ | 48 |

KAZ14.3.49 catur.bhakta.upavāsī kṛṣṇa.caturdaśyām asaṅkīrṇa ādahane baliṃ kṛtvā-etena mantreṇa śava.śārikāṃ gṛhītvā pautrī.poṭṭalikaṃ badhnīyāt | 49 |

KAZ14.3.50 tan.madhye śvā.vidhaḥ śalyakena viddhvā yatra-etena mantreṇa nikhanyate tat sarvaṃ prasvāpayati | 50 |

KAZ14.3.51ab "upaimi śaraṇaṃ ca-agniṃ daivatāni diśo daśa |
KAZ14.3.51cd apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā || 51 ||

KAZ14.3.52 svāhā" | 52 |

277

KAZ14.3.53 etasya prayogaḥ | 53 |

KAZ14.3.54 tri.rātra.uposṣitaḥ puṣyeṇa śarkarā eka.viṃśati.sampātaṃ kṛtvā madhu.ghṛtābhyām abhijuhuyāt | 54 |

KAZ14.3.55 tato gandha.mālyena pūjayitvā nikhānayet | 55 |

KAZ14.3.56 dvitīyena puṣyeṇa-uddhṛtya-ekāṃ śarkarām abhimantrayitvā kapāṭam āhanyāt | 56 |

KAZ14.3.57 abhyantarm catasṛṇāṃ śarkarāṇāṃ dvāram apāvriyate | 57 |

KAZ14.3.58 catur.bhakta.upavāsī kṛṣṇa.caturdaśyāṃ bhagnasya puruṣasya-asthnā ṛṣabhaṃ kārayet, abhimantrayec ca-etena | 58 |

KAZ14.3.59 dvi.go.yuktaṃ go.yānam āhṛtaṃ bhavati | 59 |

KAZ14.3.60 tataḥ parama.ākāśe virāmati | 60 |

KAZ14.3.61 ravi.sagandhaḥ parighamati sarvaṃ pṛṇāti | 61 |

KAZ14.3.62 "caṇḍālī.kumbhī.tumba.kaṭuka.sāra.oghaḥ sanārī.bhago 'si - svāhā | 62 |

KAZ14.3.63 tāla.udghāṭanaṃ prasvāpanaṃ ca | 63 |

KAZ14.3.64 tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ tuvarī.rāvāsya-udakena secayet | 64 |(?)

KAZ14.3.65 jātānāṃ puṣyeṇa-eva gṛhītvā rajjukāṃ vartayet | 65 |

KAZ14.3.66 tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastāc chedanaṃ jyāc.chedanaṃ karoti | 66 |

KAZ14.3.67 udaka.ahi.bhastrām ucchvāsa.mṛttikayā striyāḥ puruṣasya vā pūrayet, nāsikā.bandhanaṃ mukha.grahaś ca | 67 |

KAZ14.3.68 varāha.bhastrām ucchvāsamṛttikayā pūrayitvā markaṭa.snāyunā-avabadhnīyāt, ānāha.kāraṇam | 68 |

KAZ14.3.69 kṛṣṇa.caturdaśyāṃ śastra.hatāyā goḥ kapilāyāḥ pittena rāja.vṛkṣamayīm amitra.pratimām añjyāt, andhī.karaṇam | 69 |

KAZ14.3.70 catur.bhakta.upavāsī kṛṣṇa.caturdaśyāṃ baliṃ kṛtvā śūla.protasya puruṣasya-asthnā kīlakān kārayet | 70 |

KAZ14.3.71 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti, pade 'sya-āsane vā nikhātaḥ śoṣeṇa mārayati, āpaṇe kṣetre gṛhe vā vṛttic.chedaṃ karoti | 71 |

KAZ14.3.72 etena-eva kalpena vidyud.dagdhasya vṛkṣasya kīlakā vyākhyātāḥ | 72 |

KAZ14.3.73ab punar navam avācīnaṃ nimbaḥ kāma.madhuś ca yaḥ |
KAZ14.3.73cd kapi.roma manuṣya.asthi baddhvā mṛtaka.vāsasā || 73 ||
278
KAZ14.3.74ab nikhanyate gṛhe yasya dṛṣṭvā vā yat padaṃ nayet |
KAZ14.3.74cd saputra.dāraḥ sadhana.strīn pakṣān na-ativartate || 74 ||
KAZ14.3.75ab punar navam avācīnaṃ nimbaḥ kāma.madhuś ca yaḥ |
KAZ14.3.75cd svayaṃ.guptā manuṣya.asthi pade yasya nikhanyate || 75 ||
KAZ14.3.76ab dvāre gṛhasya senāyā grāmasya nagarasya vā |
KAZ14.3.76cd saputra.dāraḥ sadhana.strīn pakṣān na-ativartate || 76 ||
KAZ14.3.77ab aja.markaṭa.romāṇi mārjāra.nakulasya ca |
KAZ14.3.77cd brāhmaṇānāṃ śva.pākānāṃ kāka.ulūkasya ca-āharet |
KAZ14.3.77ef etena viṣṭhā-avakṣuṇṇā sadya utsāda.kārikā || 77 ||
KAZ14.3.78ab preta.nirmālikā kiṇvaṃ romāṇi nakulasya ca |
KAZ14.3.78cd vṛścika.āly(?).ahi.kṛttiś ca pade yasya nikhanyate |
KAZ14.3.78ef bhavaty apuruṣaḥ sadyo yāvat tan na-apanīyate || 78 ||

KAZ14.3.79 tri.rātra.upoṣitaḥ puṣyeṇa śastra.hatasya śūla.protasya vā puṃsaḥ śiraḥ.kapāle mṛttikāyāṃ guñjā āvāsya-udakena secayet | 79 |

KAZ14.3.80 jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣya.yoginyāṃ guñja.vallīr grāhayitvā maṇḍalikāni kārayet | 80 |

KAZ14.3.81 teṣv anna.pāna.bhājanāni nyastāni na kṣīyante | 81 |

KAZ14.3.82 rātri.prekṣāyāṃ pravṛttāyāṃ pradīpa.agniṣu mṛta.dhenoḥ stanān utkṛtya dāhayet | 82 |

KAZ14.3.83 dagdhān vṛṣa.mūtreṇa peṣayitvā nava.kumbham antar.lepayet | 83 |

KAZ14.3.84 taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ nava.nītam eṣāṃ tat sarvam āgacchati | 84 |

KAZ14.3.85 kṛṣṇa.caturdaśyāṃ puṣya.yoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet | 85 |

KAZ14.3.85 tāṃ svayaṃ patitāṃ gṛhṇīyāt | 85 |

KAZ14.3.87 tayā vṛkṣa.phalāny ākāritāny āgacchanti | 87 |

KAZ14.3.88ab mantra.bhaiṣajya.samyuktā yogā māyā.kṛtāś ca ye |
KAZ14.3.88cd upahanyād amitrāṃs taiḥ sva.janaṃ ca-abhipālayet || 88 ||