276

KAZ14.3.36 svāhā - amile kimile vayu.cāre prayoge phakke vayuhve vihāle danta.kaṭake svāhā | 36 |

KAZ14.3.37ab sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ |
KAZ14.3.37cd śvā.vidhaḥ śalyakaṃ ca-etat tri.śvetaṃ brahma.nirmitam || 37 ||
KAZ14.3.38ab prasuptāḥ sarva.siddhā hi etat te svāpanaṃ kṛtam |
KAZ14.3.38cd yāvad grāmasya sīmāntaḥ sūryasya-udgamanād iti || 38 ||

KAZ14.3.39 svāhā" | 39 |

KAZ14.3.40 etasya prayogaḥ | 40 |

KAZ14.3.41 śvā.vidhaḥ śalyakāni tri.śvetāni, sapta.rātra.upoṣitaḥ kṛṣṇa.caturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇa-aṣṭa.śata.sampātaṃ kṛtvā madhu.ghṛtābhyām abhijuhuyāt | 41 |

KAZ14.3.42 tata ekam etena mantreṇa grāma.dvāri gṛha.dvāri vā yatra nikhanyate tat sarvaṃ prasvāpayati | 42 |

KAZ14.3.43ab "baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram |
KAZ14.3.43cd nikumbhaṃ narakaṃ kumbhaṃ tantu.kacchaṃ mahā.asuram || 43 ||
KAZ14.3.44ab armālavaṃ pramīlaṃ ca maṇḍa.ulūkaṃ ghaṭa.ubalam |
KAZ14.3.44cd kṛṣṇa.kaṃsa.upacāraṃ ca paulomīṃ ca yaśasvinīm || 44 ||
KAZ14.3.45ab abhimantrayitvā gṛhṇāmi siddhy.arthaṃ śava.śārikām |
KAZ14.3.45cd jayatu jayati ca namaḥ śalaka.bhūtebhyaḥ svāhā || 45 ||
KAZ14.3.46ab sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ |
KAZ14.3.46cd sukhaṃ svapantu siddha.arthā yam arthaṃ mārgayāmahe |
KAZ14.3.46ef yāvad astam ayād udayo yāvad arthaṃ phalaṃ mama || 46 ||

KAZ14.3.47 iti svāhā | 47 |

KAZ14.3.48 etasya prayogaḥ | 48 |

KAZ14.3.49 catur.bhakta.upavāsī kṛṣṇa.caturdaśyām asaṅkīrṇa ādahane baliṃ kṛtvā-etena mantreṇa śava.śārikāṃ gṛhītvā pautrī.poṭṭalikaṃ badhnīyāt | 49 |

KAZ14.3.50 tan.madhye śvā.vidhaḥ śalyakena viddhvā yatra-etena mantreṇa nikhanyate tat sarvaṃ prasvāpayati | 50 |

KAZ14.3.51ab "upaimi śaraṇaṃ ca-agniṃ daivatāni diśo daśa |
KAZ14.3.51cd apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā || 51 ||

KAZ14.3.52 svāhā" | 52 |