Chapter 4 (Section 179): Counter-measures against Injuries to One's Own Troops
K tr. 590, K2 tr. 510KAZ14.4.01 sva.pakṣe para.prayuktānāṃ dūṣī.viṣa.garāṇāṃ pratīkāraḥ | 1 |
KAZ14.4.02 śleṣmātaka.kapittha.danti.danta.śaṭha.goji.śirīṣa.pāṭalī.balāsyonāga.- punar.navā.śveta.vāraṇa.kvātha.yuktaṃ(?) candana.sālā.vṛkī.lohita.yuktaṃ nejana.udakaṃ rāja.upabhogyānāṃ guhya.prakṣālanaṃ strīṇām, senāyāś ca viṣa.pratīkāraḥ | 2 |
KAZ14.4.03 pṛṣata.nakula.nīla.kaṇṭha.godhā.pitta.yuktaṃ mahī.rājī.cūrṇaṃ sindu.vārita.varaṇa.vāruṇī.taṇḍulīyaka.śata.parva.agra.piṇḍītaka.yogo madana.doṣa.haraḥ | 3 |
KAZ14.4.04 sṛgāla.vinnā.madana.sindu.vārita.varaṇa.vāraṇa.valī.mūla.kaṣāyāṇām anyatamasya samastānāṃ vā kṣīra.yuktaṃ pānaṃ madana.doṣa.haram | 4 |
KAZ14.4.05 kaiḍarya.pūti.tila.tailam unmāda.haraṃ nastaḥ.karma | 5 |
KAZ14.4.06 priyaṅgu.nakta.māla.yogaḥ kuṣṭha.haraḥ | 6 |
KAZ14.4.07 kuṣṭha.lodhra.yogaḥ pāka.śoṣaghnaḥ | 7 |
KAZ14.4.08 kaṭa.phala.dravantī.vilaṅga.cūrṇaṃ nastaḥ.karma śiro.roga.haram | 8 |
KAZ14.4.09 priyaṅgu.mañjiṣṭhāta.garalā.kṣāra.samadhuka.haridrā.kṣaudra.yogo rajju.udaka.viṣa.prahāra.patana.nihsañjñānāṃ punaḥ.pratyānayanāya | 9 |
KAZ14.4.10 manuṣyāṇām akṣa.mātram, gava.aśvānāṃ dvi.guṇam, catur.guṇaṃ hasty.uṣṭrāṇām | 10 |
KAZ14.4.11 rukma.garbhaś ca-eṣāṃ maṇiḥ sarva.viṣa.haraḥ | 11 |
KAZ14.4.12 jīvantī.śvetā.muṣkaka.puṣpa.vandākānām akṣīve jātasya-aśvatthasya maṇiḥ sarva.viṣa.haraḥ | 12 |