10

KAZ01.8.20 na-iti vātavyādhiḥ | 20 |

KAZ01.8.21 "te hy asya sarvam avagṛhya svāmivat pracaranti | 21 |

KAZ01.8.22 tasmān nītivido navān amātyān kurvīta | 22 |

KAZ01.8.23 navās tu yama.sthāne daṇḍa.dharaṃ manyamānā na-aparādhyanti" iti | 23 |

KAZ01.8.24 na-iti bāhu.dantī putraḥ | 24 |

KAZ01.8.25 "śāstravid adṛṣṭa.karmā karmasu viṣādaṃ gacchet | 25 |

KAZ01.8.26 tasmād abhijana.prajñā.śauca.śaurya.anurāga.yuktān amātyān kurvīta, guṇa.prādhānyāt" iti | 26 |

KAZ01.8.27 sarvam upapannam iti kauṭilyaḥ | 27 |

KAZ01.8.28 kārya.sāmarthyādd hi puruṣa.sāmarthyaṃ kalpyate | 28 | sāmarthyaś ca --

KAZ01.8.29ab vibhajya-amātya.vibhavaṃ deśa.kālau ca karma ca |
KAZ01.8.29cd amātyāḥ sarva eva-ete kāryāḥ syur na tu mantriṇaḥ || 29 ||

Chapter 9 (Section 5): Appointment of Counsellors and Chaplain

K tr. 18, K2 tr. 17

KAZ01.9.01 jānapado abhijātaḥ svavagrahaḥ kṛta.śilpaś cakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāha.prabhāva.yuktaḥ kleśa.sahaḥ śucir maitro dṛḍha.bhaktiḥ śīla.bala.ārogya.sattva.yuktaḥ stambha.cāpala.hīnaḥ sampriyo vairāṇām akartā-ity amātya.sampat | 1 |

KAZ01.9.02 ataḥ pāda.argha.guṇa.hīnau madhyama.avarau | 2 |

KAZ01.9.03 teṣāṃ janapad.abhijanam avagrahaṃ ca-āptataḥ parīkṣeta, samāna.vidyebhyaḥ śilpaṃ śāstra.cakṣuṣmattāṃ ca, karma.ārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca, kathā.yogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca, saṃvāsibhyaḥ śīla.bala.ārogya.sattva.yogam astambham acāpalaṃ ca, pratyakṣataḥ sampriyatvam avairatvaṃ ca | 3 |