11

KAZ01.9.04 pratyakṣa.parokṣa.anumeyā hi rāja.vṛttiḥ | 4 |

KAZ01.9.05 svayaṃ drṣṭaṃ pratyakṣam | 5 |

KAZ01.9.06 para.upadiṣṭaṃ parokṣam | 6 |

KAZ01.9.07 karmasu kṛtena-akṛta.avekṣaṇam anumeyam | 7 |

KAZ01.9.08 yaugapadyāt tu karmaṇām anekatvād anekasthatvāc ca deśa.kāla.atyayo mā bhūd iti parokṣam amātyaiḥ kārayet | 8 | ity amātya.karma |

KAZ01.9.09 purohitam udita.udita.kula.śīlaṃ sa-aṅge vede daive nimitte daṇḍa.nītyāṃ ca-abhivinītam āpadāṃ daiva.mānuṣīṇām atharvabhir upāyaiś ca pratikartāraṃ kurvīta | 9 |

KAZ01.9.10 tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva ca-anuvarteta | 10 |

KAZ01.9.11ab brāhmaṇena-edhitaṃ kṣatraṃ mantri.mantra.abhimantritam |
KAZ01.9.11cd jayaty ajitam atyantaṃ śāstra.anugama.śastritam || 11 ||

Chapter 10 (Section 6): Ascertainment of the Integrity of Ministers by Means of Secret Tests

K tr. 20, K2 tr. 18

KAZ01.10.01 mantri.purohita.sakhaḥ sāmānyeṣv adhikaraṇeṣu sthāpayitvā-amātyān upadhābhiḥ śodhayet | 1 |

KAZ01.10.02 purohitam ayājya.yājana.adhyāpane niyuktam amṛṣyamāṇaṃ rājā-avakṣipet | 2 |

KAZ01.10.03 sa sattribhiḥ śapatha.pūrvam ekaikam amātyam upajāpayet - "adhārmiko ayaṃ rājā, sādhu dhārmikam anyam asya tat.kulīnam aparuddhaṃ kulyam eka.pragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ, sarveṣām etad rocate, kathaṃ vā tava" iti | 3 |

KAZ01.10.04 pratyākhyāne śuciḥ | iti dharma.upadhā | 4 |

KAZ01.10.05 senā.patir asat.pragraheṇa-avakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyena-arthena rāja.vināśāya, "sarveṣām etad rocate, kathaṃ vā tava" iti | 5 |

KAZ01.10.06 pratyākhyāne śuciḥ | ity artha.upadhā | 6 |

KAZ01.10.07 parivrājikā labdha.viśvāsā-antaḥpure kṛta.satkārā mahā.mātram ekaikam upajapet - "rāja.mahiṣī tvāṃ kāmayate kṛta.samāgama.upāyā, mahān arthaś ca te bhaviṣyati" iti | 7 |

KAZ01.10.08 pratyākhyāne śuciḥ | iti kāma.upadhā | 8 |