Chapter 11 (Section 7): Appointment of Persons in Secret Service

K tr. 23, K2 tr. 21

KAZ01.11.01 upadhābhiḥ śuddha.amātya.vargo gūḍha.puruṣān utpādayet kāpaṭika.udāsthita.gṛha.patika.vaidehaka.tāpasa.vyañjanān sattri.tīṣkṇa.rasada.bhikṣukīś ca | 1 |

13

KAZ01.11.02 para.marmajñaḥ pragalbhaś chātraḥ kāpaṭikaḥ | 2 |

KAZ01.11.03 tam artha.mānābhyāṃ protsāhya mantrī brūyāt - "rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa" iti | 3 |

KAZ01.11.04 pravrajyā pratyavasitaḥ prajñā.śauca.yukta udāsthitaḥ | 4 |

KAZ01.11.05 sa vārttā.karma.pradiṣṭāyāṃ bhūmau prabhūta.hiraṇya.antevāsī karma kārayet | 5 |

KAZ01.11.06 karma.phalāc ca sarva.pravrajitānāṃ grāsa.ācchādana.āvasathān pratividadhyāt | 6 |

KAZ01.11.07 vṛtti.kāmāṃś ca-upajapet - "etena-eva veṣeṇa rāja.arthaś caritavyo bhakta.vetana.kāle ca-upasthātavyam" iti | 7 |

KAZ01.11.08 sarva.pravrajitāś ca svaṃ svaṃ vargam evam upajapeyuḥ | 8 |

KAZ01.11.09 karṣako vṛtti.kṣīṇaḥ prajñā.śauca.yukto gṛha.patika.vyañjanaḥ | 9 |

KAZ01.11.10 sa kṛṣi.karma.pradiṣṭāyāṃ bhūmau - iti samānaṃ pūrveṇa | 10 |

KAZ01.11.11 vāṇijako vṛtti.kṣīṇaḥ prajñā.śauca.yukto vaidehaka.vyañjanaḥ | 11 |

KAZ01.11.12 sa vaṇik.karma.pradiṣṭāyāṃ bhūmau - iti samānaṃ pūrveṇa | 12 |

KAZ01.11.13 muṇḍo jaṭilo vā vṛtti.kāmas tāpasa.vyañjanaḥ | 13 |

KAZ01.11.14 sa nagara.abhyāśe prabhūta.muṇḍa.jaṭila.antevāsī śākaṃ yava.muṣṭiṃ vā māsa.dvimāsa.antaraṃ prakāśam aśnīyāt, gūḍham iṣṭam āhāram | 14 |

KAZ01.11.15 vaidehaka.antevāsinaś ca-enaṃ samiddha.yogair arcayeyuḥ | 15 |

KAZ01.11.16 śiṣyāś ca-asya-āvedayeyuḥ - "asau siddhaḥ sāmedhikaḥ" iti | 16 |

KAZ01.11.17 samedha.āśāstibhiś ca-abhigatānām aṅga.vidyayā śiṣya.sañjñābhiś ca karmāṇy abhijane avasitāny ādiśet - alpa.lābham agni.dāhaṃ cora.bhayaṃ dūṣya.vadhaṃ tuṣṭi.dānaṃ videśa.pravṛtti.jñānam, "idam adya śvo vā bhaviṣyati, idaṃ vā rājā kariṣyati" iti | 17 |

KAZ01.11.18 tad asya gūḍhāḥ sattriṇaś ca sampādayeyuḥ | 18 |

KAZ01.11.19 sattva.prajñā.vākya.śakti.sampannānāṃ rāja.bhāgyam anuvyāharet, mantri.samyogaṃ ca brūyāt | 19 |

KAZ01.11.20 mantrī ca-eṣāṃ vṛtti.karmabhyāṃ viyateta | 20 |

KAZ01.11.21 ye ca kāraṇād abhikruddhās tān artha.mānābhyāṃ śamayet, akāraṇa.kruddhāṃs tūṣṇīṃ daṇḍena, rāja.dviṣṭa.kāriṇaś ca | 21 |

14
KAZ01.11.22ab pūjitāś ca-artha.mānābhyāṃ rājñā rāja.upajīvinām |
KAZ01.11.22cd jānīyuḥ śaucam ity etāḥ pañca.saṃsthāḥ prakīrtitāḥ || 22 ||