19 tiryag.yonibhir iti | 4 |

KAZ01.15.05 tasmān mantra.uddeśam anāyukto na-upagacchet | 5 |

KAZ01.15.06 ucchidyeta mantra.bhedī | 6 |

KAZ01.15.07 mantra.bhedo hi dūta.amātya.svāminām iṅgita.ākārābhyām | 7 |

KAZ01.15.08 iṅgitam anyathā.vṛttiḥ | 8 |

KAZ01.15.09 ākṛti.grahaṇam ākāraḥ | 9 |

KAZ01.15.10 tasya saṃvaraṇam āyukta.puruṣa.rakṣaṇam ā.kārya.kālād iti | 10 |

KAZ01.15.11 teṣāṃ hi pramāda.mada.supta.pralāpāḥ, kāma.ādir utsekaḥ, pracchanno 'vamato vā mantraṃ bhinatti | 11 |

KAZ01.15.12 tasmād ādrakṣen mantram | 12 |

KAZ01.15.13 "mantra.bhedo hy ayoga.kṣema.karo rājñas tad.āyukta.puruṣāṇāṃ ca | 13 |

KAZ01.15.14 tasmād guhyam eko mantrayeta" iti bhāradvājaḥ | 14 |

KAZ01.15.15 "mantriṇām api hi mantriṇo bhavanti, teṣām apy anye | 15 |

KAZ01.15.16 sā-eṣā mantri.paramparā mantraṃ bhinatti | 16 |

KAZ01.15.17ab "tasmān na-asya pare vidyuḥ karma kiñcic cikīrṣitam |
KAZ01.15.17cd ārabdhāras tu jānīyur ārabdhaṃ kṛtam eva vā || 17 ||

KAZ01.15.18 "na-ekasya mantra.siddhir asti" iti viśāla.akṣaḥ | 18 |

KAZ01.15.19 "pratyakṣa.parokṣa.anumeyā hi rāja.vṛttiḥ | 19 |

KAZ01.15.20 anupalabdhasya jñānam upalabdhasya niścita.bala.ādhānam artha.dvaidhasya saṃśayac.chedanam eka.deśa.dṛṣṭasya śeṣa.upalabdhir iti mantri.sādhyam etat | 20 |

KAZ01.15.21 tasmād buddhi.vṛddhaiḥ sārdham adhyāsīta mantram | 21 |

KAZ01.15.22ab "na kañcid avamanyeta sarvasya śṛṇuyān matam |
KAZ01.15.22cd bālasya-apy arthavad.vākyam upayuñjīta paṇḍitaḥ || 22 ||"

KAZ01.15.23 "etan mantra.jñānam, na-etan mantra.rakṣaṇam" iti pārāśarāḥ | 23 |

KAZ01.15.24 "yad asya kāryam abhipretaṃ tat.pratirūpakaṃ mantriṇaḥ pṛcchet - "kāryam idam evam āsīt, evaṃ vā yadi bhavet, tat kathaṃ kartavyam" iti | 24 |

KAZ01.15.25 te yathā brūyus tat kuryāt | 25 |

KAZ01.15.26 evaṃ mantra.upalabdhiḥ saṃvṛtiś ca bhavati" iti | 26 |

KAZ01.15.27 na-iti piśunaḥ | 27 |

KAZ01.15.28 "mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā | 28 |

KAZ01.15.29 sa doṣaḥ | 29 |

KAZ01.15.30 tasmāt karmasu ye yeṣv abhipretās taiḥ saha mantrayeta | 30 |

KAZ01.15.31 tair mantrayamāṇo hi mantra.siddhiṃ guptiṃ ca labhate" iti | 31 |