Chapter 17 (Section 13): Guarding against Princes

K tr. 44, K2 tr. 39

KAZ01.17.01 rakṣito rājā rājyaṃ rakṣaty āsannebhyaḥ parebhyaś ca, pūrvaṃ dārebhyaḥ putrebhyaś ca | 1 |

KAZ01.17.02 dāra.rakṣaṇaṃ niśānta.praṇidhau vakṣyāmaḥ | 2 |

KAZ01.17.03 "putra.rakṣaṇaṃ tu | 3 |

KAZ01.17.04 "janma.prabhṛti rāja.putrān rakṣet | 4 |

KAZ01.17.05 karkaṭaka.sadharmāṇo hi janaka.bhakṣā rāja.putrāḥ | 5 |

KAZ01.17.06 teṣām ajāta.snehe pitary upāṃśu.daṇḍaḥ śreyān" iti bhāradvājaḥ | 6 |

KAZ01.17.07 "nṛśaṃsam aduṣṭa.vadhaḥ kṣatra.bīja.vināśaś ca" iti viśāla.akṣaḥ | 7 |

KAZ01.17.08 "tasmād eka.sthāna.avarodhaḥ śreyān" iti | 8 |

KAZ01.17.09 ahi.bhayam etad" iti pārāśarāḥ | 9 |

KAZ01.17.10 "kumāro hi "vikrama.bhayān māṃ pitā-avaruṇaddhi" iti jñātvā tam eva-aṅke kuryāt | 10 |

KAZ01.17.11 tasmād anta.pāla.durge vāsaḥ śreyān" iti | 11 |

KAZ01.17.12 "aurabhraṃ bhayam etad" iti piśunaḥ | 12 |

KAZ01.17.13 "pratyāpatter hi tad eva kāraṇaṃ jñātvā-anta.pāla.sakhaḥ syāt | 13 |

KAZ01.17.14 tasmāt sva.viṣayād apakṛṣṭe sāmanta.durge vāsaḥ śreyān" iti | 14 |

KAZ01.17.15 "vatsa.sthānam etad" iti kauṇapadantaḥ | 15 |

KAZ01.17.16 "vatsena-iva hi dhenuṃ pitaram asya sāmanto duhyāt | 16 |

KAZ01.17.17 tasmān mātṛ.bandhuṣu vāsaḥ śreyān" iti | 17 |

KAZ01.17.18 "dhvaja.sthānam etad" iti vāta.vyādhiḥ | 18 |

KAZ01.17.19 "tena hi dhvajena-aditi.kauśikavad asya mātṛ.bāndhavā bhikṣeran | 19 |

KAZ01.17.20 tasmād grāmya sukheṣv enam avasṛjet | 20 |

KAZ01.17.21 sukha.uparuddhā hi putrāḥ pitaraṃ na-abhidruhyanti" iti | 21 |

KAZ01.17.22 jīvan.maraṇam etad iti kauṭilyaḥ | 22 |

KAZ01.17.23 kāṣṭham iva ghuṇa.jagdhaṃ rāja.kulam avinīta.putram abhiyukta.mātraṃ bhajyeta | 23 |

KAZ01.17.24 tasmād ṛtumatyāṃ mahiṣyām ṛtvijaś carum aindrābārhaspatyaṃ24 nirvapeyuḥ | 24 |

KAZ01.17.25 āpanna.sattvāyāḥ kaumāra.bhṛtyo garbha.bharmaṇi prasave ca viyateta | 25 |

KAZ01.17.26 prajātāyāḥ putra.saṃskāraṃ purohitaḥ kuryāt | 26 |

KAZ01.17.27 samarthaṃ tadvido vinayeyuḥ | 27 |

KAZ01.17.28 "sattriṇām ekaś ca-enaṃ mṛgayā.dyūta.madya.strībhiḥ pralobhayet "pitari vikramya rājyaṃ gṛhāṇa" iti | 28 |

KAZ01.17.29 tam anyaḥ sattrī pratiṣedhayet" ity āmbhīyāḥ | 29 |

KAZ01.17.30 mahā.doṣam abuddha.bodhanam it kauṭilyaḥ | 30 |

KAZ01.17.31 navaṃ hi dravyaṃ yena yena-artha.jātena-upadihyate tat tad ācūṣati | 31 |

KAZ01.17.32 evam ayaṃ nava.buddhir yad yad ucyate tat tat.śāstra.upadeśam iva-abhijānāti | 32 |

KAZ01.17.33 tasmād dharmyam arthyaṃ ca-asya-upadiśen na-adharmyam anarthyaṃ ca | 33 |

KAZ01.17.34 sattriṇas tv enaṃ "tava smaḥ" iti vadantaḥ pālayeyuḥ | 34 |

KAZ01.17.35 yauvana.utsekāt para.strīṣu manaḥ kurvāṇam āryā.vyañjanābhiḥ strībhir amedhyābhiḥ śūnya.āgāreṣu rātrāv udvejayeyuḥ | 35 |

KAZ01.17.36 madya.kāmaṃ yoga.pānena-udvejayeyuḥ | 36 |

KAZ01.17.37 dyūta.kāmaṃ kāpaṭikair udvejayeyuḥ | 37 |

KAZ01.17.38 mṛgayā.kāmaṃ pratirodhaka.vyañjanais trāsayeyuḥ | 38 |

KAZ01.17.39 pitari vikrama.buddhiṃ "tathā" ity anupraviśya bhedayeyuḥ - "aprārthanīyo rājā, vipanne ghātaḥ, sampanne naraka.pātaḥ, saṅkrośaḥ, prajābhir eka.loṣṭa.vadhaś ca" iti | 39 |

KAZ01.17.40 virāgaṃ vedayeyuḥ | 40 |

KAZ01.17.41 priyam eka.putraṃ badhnīyāt | 41 |

KAZ01.17.42 bahu.putraḥ pratyantam anya.viṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet | 42 |

KAZ01.17.43 ātma.sampannaṃ saināpatye yauvarājye vā sthāpayet | 43 |

KAZ01.17.44 buddhimān.āhārya.buddhir durbuddhir iti putra.viśeṣāḥ | 44 |

KAZ01.17.45 śiṣyamāṇo dharma.arthāv upalabhate ca-anutiṣṭhati ca buddhimān | 45 |

KAZ01.17.46 upalabhamāno na-anutiṣṭhaty āhārya.buddhiḥ | 46 |

KAZ01.17.47 apāya.nityo dharma.artha.dveṣī ca-iti durbuddhiḥ | 47 |

KAZ01.17.48 sa yady eka.putraḥ putra.utpattāv asya prayateta | 48 |

KAZ01.17.49 putrikā.putrān utpādayed vā | 49 |

KAZ01.17.50 vṛddhas tu vyādhito vā rājā mātṛ.bandhu.kulya.guṇavat.sāmantānām anyatamena kṣetre bījam utpādayet | 50 |

KAZ01.17.51 na ca-eka.putram avinītaṃ rājye sthāpayet | 51 |

KAZ01.17.52ab bahūnām eka.samrodhaḥ pitā putra.hito bhavet |
KAZ01.17.52cd anyatra-āpada aiśvaryaṃ jyeṣṭha.bhāgi tu pūjyate || 52 ||
25
KAZ01.17.53ab kulasya vā bhaved rājyaṃ kula.saṅgho hi durjayaḥ |
KAZ01.17.53cd arāja.vyasana.ābādhaḥ śaśvad āvasati kṣitim || 53 ||