Chapter 18 (Sections 14; 15): Conduct of the Prince in Disfavour; Behaviour towards a Prince in Disfavour

K tr. 49, K2 tr. 43

KAZ01.18.01 vinīto rāja.putraḥ kṛcchra.vṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta, anyatra prāṇa.ābādhaka.prakṛti.kopaka.pātakebhyaḥ | 1 |

KAZ01.18.02 puṇye karmaṇi niyuktaḥ puruṣam adhiṣṭhātāraṃ yācet | 2 |

KAZ01.18.03 puruṣa.adhiṣṭhitaś ca saviśeṣam ādeśam anutiṣṭhet | 3 |

KAZ01.18.04 abhirūpaṃ ca karma.phalam aupāyanikaṃ ca lābhaṃ pitur upanāyayet | 4 |

KAZ01.18.05 tathā-apy atuṣyantam anyasmin putre dāreṣu vā snihyantam araṇyāya-āpṛccheta | 5 |

KAZ01.18.06 bandha.vadha.bhayād vā yaḥ sāmanto nyāya.vṛttir dhārmikaḥ satya.vāg.avisaṃvādakaḥ pratigrahītā mānayitā ca-abhipannānāṃ tam āśrayeta | 6 |

KAZ01.18.07 tatrasthaḥ kośa.daṇḍa.sampannaḥ pravīra.puruṣa.kanyā.sambandham aṭavī.sambandhaṃ kṛtya.pakṣa.upagrahaṃ ca kuryāt | 7 |

KAZ01.18.08 eka.caraḥ suvarṇa.pāka.maṇi.rāga.hema.rūpya.paṇya.ākara.karma.antān ājīvet | 8 |

KAZ01.18.09 pāṣaṇḍa.saṅgha.dravyam aśrotriya.upabhogyaṃ vā deva.dravyam āḍhya.vidhavā.dravyaṃ vā gūḍham anupraviśya sārtha.yāna.pātrāṇi ca madana.rasa.yogena-atisandhāya-apaharet | 9 |

KAZ01.18.10 pāragrāmikaṃ vā yogam ātiṣṭhet | 10 |

KAZ01.18.11 mātuḥ parijana.upagraheṇa vā ceṣṭeta | 11 |

KAZ01.18.12 kāru.śilpi.kuśīlava.cikitsaka.vāg.jīvana.pāṣaṇḍac.chadmabhir vā naṣṭa.rūpas tad.vyañjana.sakhaś.chidreṣu praviśya rājñaḥ śastra.rasābhyāṃ prahṛtya brūyāt - "aham asau kumāraḥ, saha.bhogyam idaṃ rājyam, eko na-arhati bhoktum, ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhakta.vetanena-upasthāsyāmi" iti | 12 | ity aparuddha.vṛttam |

KAZ01.18.13 aparuddhaṃ tu mukhya.putra.apasarpāḥ pratipādya-ānayeyuḥ, mātā vā pratigṛhītā | 13 |

26

KAZ01.18.14 tyaktaṃ gūḍha.puruṣāḥ śastra.rasābhyāṃ hanyuḥ | 14 |

KAZ01.18.15 atyaktaṃ tulya.śīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhya-ānayeyuḥ | 15 |

KAZ01.18.16ab upasthitaṃ ca rājyena mad.ūrdhvam iti sāntvayet |
KAZ01.18.16cd ekastham atha samrundhyāt putravāṃs tu pravāsayet || 16 ||