281

KAZ15.1.21 evam asāv āha-ity apadeśaḥ | 21 |

KAZ15.1.22 "mantri.pariṣadaṃ dvādaśa.amātyān kurvīta-iti mānavāḥ - ṣoḍaśa-iti bārhaspatyāḥ - viṃśatim ity auśanasāḥ - yathā.sāmarthyam iti kauṭilyaḥ" iti | 22 |

KAZ15.1.23 uktena sādhanam atideśaḥ | 23 |

KAZ15.1.24 "dattasya-apradānam ṛṇa.ādānena vyākhyātam" iti | 24 |

KAZ15.1.25 vaktavyena sādhanaṃ pradeśaḥ | 25 |

KAZ15.1.26 "sāma.dāna.bheda.daṇḍair vā, yathā-āpatsu vyākhyāsyāmaḥ" iti | 26 |

KAZ15.1.27 dṛṣṭena-adṛṣṭasya sādhanam upamānam | 27 |

KAZ15.1.28 "nivṛtta.parihārān pitā-iva-anugṛhṇīyāt" iti | 28 |

KAZ15.1.29 yad anuktam arthād āpadyate sā-artha.āpattiḥ | 29 |

KAZ15.1.30 "loka.yātrāvid rājānam ātma.dravya.prakṛti.sampannaṃ priya.hita.dvāreṇa-āśrayeta" | 30 |

KAZ15.1.31 "na-apriya.hita.dvāreṇa-āśrayeta" ity arthād āpannaṃ bhavati-iti | 31 |

KAZ15.1.32 ubhayato.hetumān arthaḥ saṃśayaḥ | 32 |

KAZ15.1.33 "kṣīṇa.lubdha.prakṛtim apacarita.prakṛtiṃ vā" iti | 33 |

KAZ15.1.34 prakaraṇa.antareṇa samāno 'rthaḥ prasaṅgaḥ | 34 |

KAZ15.1.35 "kṛṣi.karma.pradiṣṭāyāṃ bhūmau - iti samānaṃ pūrveṇa" iti | 35 |

KAZ15.1.36 pratilomena sādhanaṃ viparyayaḥ | 36 |

KAZ15.1.37 "viparītam atuṣṭasya" iti | 37 |

KAZ15.1.38 yena vākyaṃ samāpyate sa vākya.śeṣaḥ | 38 |

KAZ15.1.39 "chinna.pakṣasya-iva rājñaś ceṣṭā.nāśaś ca" iti | 39 |

KAZ15.1.40 tatra "śakuneḥ" iti vākya.śeṣaḥ | 40 |

KAZ15.1.41 para.vākyam apratiṣiddham anumatam | 41 |

KAZ15.1.42 "pakṣāv urasyaṃ pratigraha ity auśanaso vyūha.vibhāgaḥ" iti | 42 |

KAZ15.1.43 atiśaya.varṇanā vyākhyānam | 43 |

KAZ15.1.44 "viśeṣataś ca saṅghānāṃ saṅgha.dharmiṇāṃ ca rāja.kulānāṃ dyūta.nimitto bhedas tan.nimitto vināśa ity asat.pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra.daurbalyāt" iti | 44 |

KAZ15.1.45 guṇataḥ śabda.niṣpattir nirvacanam | 45 |

KAZ15.1.46 "vyasyaty enaṃ śreyasa iti vyasanam" iti | 46 |

KAZ15.1.47 dṛṣṭa.anto dṛṣṭa.anta.yukto nidarśanam | 47 |

KAZ15.1.48 "vigṛhīto hi jyāyasā hastinā pāda.yuddham iva.abhyupaiti" iti | 48 |