Chapter 1 (Section 19): Settlement of the Countryside

K tr. 62, K2 tr. 55

KAZ02.01.01 bhūta.pūrvam abhūta.pūrvaṃ vā jana.padaṃ para.deśa.apavāhanena sva.deśa.abhiṣyanda.vamanena vā niveśayet | 1 |

KAZ02.01.02 śūdra.karṣaka.prāyaṃ kula.śata.avaraṃ pañca.kula.śata.paraṃ grāmaṃ krośad.vikrośa.sīmānam anyonya.ārakṣaṃ niveśayet | 2 |

KAZ02.01.03 nalī.śaila.vana.bhṛṣṭi.darī.setu.bandha.śamī.śālmalī.kṣīra.vṛkṣān anteṣu sīmnāṃ sthāpayet | 3 |

KAZ02.01.04 aṣṭaśata.grāmyā madhye sthānīyam, catuhśata.grāmyā droṇa.mukham, dviśata.grāmyāḥ kārvaṭikam, daśa.grāmī.saṅgraheṇa saṅgrahaṃ sthāpayet | 4 |

KAZ02.01.05 anteṣv anta.pāla.durgāṇi jana.pada.dvārāṇy anta.pāla.adhiṣṭhitāni sthāpayet | 5 |

KAZ02.01.06 teṣām antarāṇi vāgurika.śabara.pulinda.caṇḍāla.araṇya.carā rakṣeyuḥ | 6 |

KAZ02.01.07a ṛtvig.ācārya.purohita.śrotriyebhyo brahma.deyāny adaṇḍa.karāṇy abhirūpa.dāyādakāni prayacchet -

KAZ02.01.07b adhyakṣa.saṅkhyāyaka.ādibhyo gopa.sthānika.anīkastha.cikitsaka.aśva.damaka.jaṅghākārikebhyaś ca vikraya.ādhāna.varjāni | 7 |

KAZ02.01.08 karadebhyaḥ kṛta.kṣetrāṇy aikapuruṣikāṇi prayacchet | 8 |

KAZ02.01.09 akṛtāni kartṛbhyo na-ādeyāni | 9 |

KAZ02.01.10 akṛṣatām āchidya-anyebhyaḥ prayacchet | 10 |

KAZ02.01.11 grāma.bhṛtaka.vaidehakā vā kṛṣeyuḥ | 11 |

KAZ02.01.12 akṛṣanto vā-avahīnaṃ dadyuḥ | 12 |

KAZ02.01.13 dhānya.paśu.hiraṇyaiś ca-etān anugṛhṇīyāt | 13 |

KAZ02.01.14 tāny anu sukhena dadyuḥ | 14 |

KAZ02.01.15 anugraha.parihārau ca-etebbhyaḥ kośa.vṛddhi.karau dadyāt, kośa.upaghātakau varjayet | 15 |

KAZ02.01.16 alpa.kośo hi rājā paura.jānapadān eva grasate | 16 |

KAZ02.01.17 niveśa.sama.kālaṃ yathā.āgatakaṃ vā parihāraṃ dadyāt | 17 |

KAZ02.01.18 nivṛtta.parihārān pitā-iva-anugṛhṇīyāt | 18 |

33

KAZ02.01.19 ākara.karma.anta.dravya.hasti.vana.vraja.vaṇik.patha.pracārān vāri.sthala.patha.paṇya.pattanāni ca niveśayet | 19 |

KAZ02.01.20 saha.udakam āhārya-udakaṃ vā setuṃ bandhayet | 20 |

KAZ02.01.21 anyeṣāṃ vā badhnatāṃ bhūmi.mārga.vṛkṣa.upakaraṇa.anugrahaṃ kuryāt, puṇya.sthāna.ārāmāṇāṃ ca | 21 |

KAZ02.01.22 sambhūya.setu.bandhād apakrāmataḥ karmakara.balīvardāḥ karma kuryuḥ | 22 |

KAZ02.01.23 vyayakarmaṇi ca bhāgī syāt, na ca-aṃśaṃ labheta | 23 |

KAZ02.01.24 matsya.plava.hari.tapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet | 24 |

KAZ02.01.25 dāsa.āhitaka.bandhūn aśṛṇvato rājā vinayaṃ grāhayet | 25 |

KAZ02.01.26 bāla.vṛddha.vyasany.anāthāṃś ca rājā bibhṛyāt, striyam aprajātāṃ prajātāyaś ca putrān | 26 |

KAZ02.01.27 bāla.dravyaṃ grāma.vṛddhā vardhayeyur ā vyavahāra.prāpaṇāt, deva.dravyaṃ ca | 27 |

KAZ02.01.28 apatya.dāraṃ mātā.pitarau bhrātṝn aprāpta.vyavahārān bhaginīḥ kanyā vidhavāś ca-abibhrataḥ śaktimato dvādaśa.paṇo daṇḍaḥ, anyatra patitebhyaḥ, anyatra mātuḥ | 28 |

KAZ02.01.29 putra.dāram apratividhāya pravrajataḥ pūrvaḥ sāhasa.daṇḍaḥ, striyaṃ ca pravrājayataḥ | 29 |

KAZ02.01.30 lupta.vyāyāmaḥ pravrajed āpṛcchya dharmasthān | 30 |

KAZ02.01.31 anyathā niyamyeta | 31 |

KAZ02.01.32 vānaprasthād anyaḥ pravrajita.bhāvaḥ, sajātād anyaḥ saṅghaḥ, sāmutthāyikād anyaḥ samaya.anubandho vā na-asya jana.padam upaniviśeta | 32 |

KAZ02.01.33 na ca tatra-ārāmā vihāra.arthā vā śālāḥ syuḥ | 33 |

KAZ02.01.34 naṭa.nartaka.gāyana.vādaka.vāg.jīvana.kuśīlavā na karma.vighnaṃ kuryuḥ | 34 |

KAZ02.01.35 nirāśrayatvād grāmāṇāṃ kṣetra.abhiratatvāc ca puruṣāṇāṃ kośa.viṣṭi.dravya.dhānya.rasa.vṛddhir bhavati | 35 |

KAZ02.01.36ab para.cakra.aṭavī.grastaṃ vyādhi.durbhikṣa.pīḍitam | 20
KAZ02.01.36cd deśaṃ parihared rājā vyaya.krīḍāś ca vārayet || 36 || 21
KAZ02.01.37ab daṇḍa.viṣṭi.kara.ābādhai rakṣed upahatāṃ kṛṣim | 22
KAZ02.01.37cd stena.vyāla.viṣa.grāhair vyādhibhiś ca paśu.vrajān || 37 || 23
KAZ02.01.38ab vallabhaiḥ kārmikaiḥ stenair anta.pālaiś ca pīḍitam | 24
KAZ02.01.38cd śodhayet paśu.saṅghaiś ca kṣīyamāṇaṃ vaṇik.patham || 38 || 25
34
KAZ02.01.39ab evaṃ dravya.dvi.pavanaṃ setu.bandham atha-ākarān | 26
KAZ02.01.39cd rakṣet pūrva.kṛtān rājā navāṃś ca-abhipravartayet || 39 || 27
  1. KAZ02.01.36ab ś
  2. KAZ02.01.36cd ś
  3. KAZ02.01.37ab ś
  4. KAZ02.01.37cd ś
  5. KAZ02.01.38ab ś
  6. KAZ02.01.38cd ś
  7. KAZ02.01.39ab ś
  8. KAZ02.01.39cd ś