Chapter 11 (Section 29): Examination of Precious Articles Received in the Treasury

K tr. 111, K2 tr. 97

KAZ02.11.01 kośa.adhyakṣaḥ kośa.praveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ vā taj.jāta.karaṇa.adhiṣṭhitaḥ pratigṛhṇīyāt | 1 |

KAZ02.11.02 tāmra.parṇikaṃ pāṇḍyaka.vāṭakaṃ pāśikyaṃ kauleyaṃ caurṇeyaṃ māhendraṃ kārdamikaṃ srautasīyaṃ hrādīyaṃ haimavataṃ ca mauktikam | 2 |

KAZ02.11.03 śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ | 3 |

KAZ02.11.04 masūrakaṃ tri.puṭakaṃ kūrmakam ardha.candrakaṃ kañcukitaṃ yamakaṃ kartakaṃ kharakaṃ siktakaṃ kāmaṇḍalukaṃ śyāvaṃ nīlaṃ durviddhaṃ ca-apraśastam | 4 |

KAZ02.11.05 sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśa.viddhaṃ ca praśastam | 5 |

KAZ02.11.06 śīrṣakam upaśīrṣakaṃ prakāṇḍakam avaghāṭakaṃ tarala.pratibaddhaṃ ca-iti yaṣṭi.prabhedāḥ | 6 |

KAZ02.11.07 yaṣṭīnām aṣṭa.sahasram indrac.chandaḥ | 7 |

KAZ02.11.08 tato 'rdhaṃ vijayac.chandaḥ | 8 |

KAZ02.11.09 catuṣṣaṣṭir ardha.hāraḥ | 9 |

KAZ02.11.10 catuṣ.pañcāśad raśmi.kalāpaḥ | 10 |

KAZ02.11.11 dvātriṃśad gucchaḥ | 11 |

52

KAZ02.11.12 sapta.viṃśatir nakṣatra.mālā | 12 |

KAZ02.11.13 caturviṃśatir ardha.gucchaḥ | 13 |

KAZ02.11.14 viṃśatir māṇavakaḥ | 14 |

KAZ02.11.15 tato 'rdham ardha.māṇavakaḥ | 15 |

KAZ02.11.16 eta eva maṇi.madhyās tan.māṇavakā bhavanti | 16 |

KAZ02.11.17 eka.śīrṣakaḥ śuddho hāraḥ | 17 |

KAZ02.11.18 tadvat.śeṣāḥ | 18 |

KAZ02.11.19 maṇi.madhyo 'rdha.māṇavakaḥ | 19 |

KAZ02.11.20 tri.phalakaḥ phalaka.hāraḥ, pañca.phalako vā | 20 |

KAZ02.11.21 sūtram ekāvalī śuddhā | 21 |

KAZ02.11.22 sā-eva maṇi.madhyā yaṣṭiḥ | 22 |

KAZ02.11.23 hema.maṇi.citrā ratnāvalī | 23 |

KAZ02.11.24 hema.maṇi.muktā.antaro 'pavartakaḥ | 24 |

KAZ02.11.25 suvarṇa.sūtra.antaraṃ sopānakam | 25 |

KAZ02.11.26 maṇi.madhyaṃ vā maṇi.sopānakam | 26 |

KAZ02.11.27 tena śiro.hasta.pāda.kaṭī.kalāpa.jālaka.vikalpā vyākhyātāḥ | 27 |

KAZ02.11.28 maṇiḥ kauṭo.māleyakaḥ pāra.samudrakaś ca | 28 |

KAZ02.11.29 saugandhikaḥ padma.rāgo 'navadya.rāgaḥ pārijāta.puṣpako bāla.sūryakaḥ | 29 |

KAZ02.11.30 vaiḍūryam utpala.varṇaḥ śirīṣa.puṣpaka udaka.varṇo vaṃśa.rāgaḥ śuka.pattra.varṇaḥ puṣya.rāgo go.mūtrako go.medakaḥ | 30 |

KAZ02.11.31 indra.nīlo nīla.avalīyaḥ kalāya.puṣpako mahā.nīlo jambv.ābho jīmūta.prabho nandakaḥ sravan.madhyaḥ | 31 |

KAZ02.11.32 śuddha.sphaṭiko mūlāṭa.varṇaḥ śīta.vṛṣṭiḥ sūrya.kāntaś ca | iti maṇayaḥ | 32 |

KAZ02.11.33 ṣaḍ.aśraś catur.aśro vṛtto vā tīvra.rāgaḥ saṃsthānavān achaḥ snigdho gurur arciṣmān antar.gata.prabhaḥ prabhā.anulepī ca-iti maṇi.guṇāḥ | 33 |

KAZ02.11.34 manda.rāga.prabhaḥ sa-śarkaraḥ puṣpac.chidraḥ khaṇḍo durviddho lekha.ākīrṇa iti doṣāḥ | 34 |

KAZ02.11.35 vimalakaḥ sasyako 'ñjana.mūlakaḥ pittakaḥ sulabhako lohita.akṣo mṛga.aśmako jyotī.rasako māleyako 'hic.chatrakaḥ kūrpaḥ pratikūrpaḥ sugandhi.kūrpaḥ kṣīravakaḥ śśukti.cūrṇakaḥ śilā.pravālakaḥ pulakaḥ śukla.pulaka ity antara.jātayaḥ | 35 |

KAZ02.11.36 śeṣāḥ kāca.maṇayaḥ | 36 |

KAZ02.11.37 sabhā.rāṣṭrakaṃ tajjamā.rāṣṭrakaṃ kāstīra.rāṣṭrakaṃ śrī.kaṭanakaṃ maṇimantakam indra.vānakaṃ ca vajram | 37 |

KAZ02.11.38 khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ | 38 |

53

KAZ02.11.39 mārjāra.akṣakaṃ śirīṣa.puṣpakaṃ go.mūtrakaṃ go.medakaṃ śuddha.sphaṭikaṃ mūlāṭī.varṇaṃ maṇi.varṇānām anyatama.varṇam iti vajra.varṇāḥ | 39 |

KAZ02.11.40 sthūlaṃ guru prahāra.sahaṃ samakoṭikaṃ bhājana.lekhi tarku.bhrāmi bhrājiṣṇu ca praśastam | 40 |

KAZ02.11.41 naṣṭa.koṇaṃ nirāśri pārśva.apavṛttaṃ ca-apraśastam | 41 |

KAZ02.11.42 pravālakam āla.kandakaṃ vaivarṇikaṃ ca, raktaṃ padma.rāgaṃ ca karaṭa.garbhiṇikā.varjam iti | 42 |

KAZ02.11.43 candanaṃ sātanaṃ raktaṃ bhūmi.gandhi | 43 |

KAZ02.11.44 go.śīrṣakaṃ kāla.tāmraṃ matsya.gandhi | 44 |

KAZ02.11.45 hari.candanaṃ śuka.pattra.varṇam āmra.gandhi, tārṇasaṃ ca | 45 |

KAZ02.11.46 grāmerukaṃ raktaṃ rakta.kālaṃ vā basta.mūtra.gandhi | 46 |

KAZ02.11.47 daivasabheyaṃ raktaṃ padma.gandhi, jāpakaṃ ca | 47 |

KAZ02.11.48 joṅgakaṃ raktaṃ rakta.kālaṃ vā snigdham, taurūpaṃ ca | 48 |

KAZ02.11.49 māleyakaṃ pāṇḍu.raktam | 49 |

KAZ02.11.50 kucandanaṃ rūkṣam aguru.kālaṃ raktaṃ rakta.kālaṃ vā | 50 |

KAZ02.11.51 kāla.parvatakaṃ rakta.kālam anavadya.varṇaṃ vā | 51 |

KAZ02.11.52 kośa.agāra.parvatakaṃ kālaṃ kāla.citraṃ vā | 52 |

KAZ02.11.53 śīta.udakīyaṃ padma.ābhaṃ kāla.snigdhaṃ vā | 53 |

KAZ02.11.54 nāga.parvatakaṃ rūkṣaṃ śaivala.varṇaṃ vā | 54 |

KAZ02.11.55 śākalaṃ kapilam | iti | 55 |

KAZ02.11.56 laghu snigdham aśyānaṃ sarpiḥ.sneha.lepi gandha.sukhaṃ tvag.anusāry anulbaṇam avirāgy uṣṇa.sahaṃ dāha.grāhi sukha.sparśanam iti candana.guṇāḥ | 56 |

KAZ02.11.57 aguru joṅgakaṃ kālaṃ kāla.citraṃ maṇḍala.citraṃ vā | 57 |

KAZ02.11.58 śyāmaṃ doṅgakam | 58 |

KAZ02.11.59 pāra.samudrakaṃ citra.rūpam uśīra.gandhi nava.mālikā.gandhi vā | iti | 59 |

KAZ02.11.60 guru snigdhaṃ peśala.gandhi nirhāry agni.saham asampluta.dhūmaṃ vimarda.saham ity aguru.guṇāḥ | 60 |

KAZ02.11.61 taila.parṇikam aśoka.grāmikaṃ māṃsa.varṇaṃ padma.gandhi | 61 |

KAZ02.11.62 joṅgakaṃ rakta.pītakam utpala.gandhi go.mūtra.gandhi vā | 62 |

KAZ02.11.63 grāmerukaṃ snigdhaṃ go.mūtra.gandhi | 63 |

KAZ02.11.64 sauvarṇa.kuḍyakaṃ rakta.pītaṃ mātuluṅga.gandhi | 64 |

KAZ02.11.65 pūrṇaka.dvīpakaṃ padma.gandhi nava.nīta.gandhi vā | 65 |

KAZ02.11.66 bhadra.śriyaṃ pāralauhityakaṃ jātī.varṇam | 66 |

KAZ02.11.67 āntaravatyam uśīra.varṇam | 67 |

KAZ02.11.68 ubhayaṃ kuṣṭha.gandhi ca | iti | 68 |

54

KAZ02.11.69 kāleyakaḥ svarṇa.bhūmijaḥ snigdha.pītakaḥ | 69 |

KAZ02.11.70 auttara.parvatako rakta.pītakaḥ || iti sārāḥ |

KAZ02.11.71 piṇḍa.kvātha.dhūma.saham avirāgi yoga.anuvidhāyi ca | 71 |

KAZ02.11.72 candana.aguruvac ca teṣāṃ guṇāḥ | 72 |

KAZ02.11.73 kāntanāvakaṃ praiyakaṃ ca-uttara.parvatakaṃ carma | 73 |

KAZ02.11.74 kāntanāvakaṃ mayūra.grīva.ābham | 74 |

KAZ02.11.75 praiyakaṃ nīla.pīta.śveta.lekhā.bindu.citram | 75 |

KAZ02.11.76 tad.ubhayam aṣṭa.aṅgula.āyāmam | 76 |

KAZ02.11.77 bisī mahā.bisī ca dvādaśa.grāmīye | 77 |

KAZ02.11.78 avyakta.rūpā duhilitikā citrā vā bisī | 78 |

KAZ02.11.79 paruṣā śveta.prāyā mahābisī | 79 |

KAZ02.11.80 dvādaśa.aṅgula.āyāmam ubhayam | 80 |

KAZ02.11.81 śyāmikā kālikā kadalī candra.uttarā śākulā ca-ārohajāḥ | 81 |

KAZ02.11.82 kapilā bindu.citrā vā śyāmikā | 82 |

KAZ02.11.83 kālikā kapilā kapota.varṇā vā | 83 |

KAZ02.11.84 tad ubhayam aṣṭa.aṅgula.āyāmam | 84 |

KAZ02.11.85 paruṣā kadalī hasta.āyatā | 85 |

KAZ02.11.86 sā-eva candra.citrā candra.uttarā | 86 |

KAZ02.11.87 kadalī.tri.bhāgā śākulā koṭha.maṇḍala.citrā kṛta.karṇikā-ajina.citrā vā | iti | 87 |

KAZ02.11.88 sāmūraṃ cīnasī sāmūlī ca bāhlaveyāḥ | 88 |

KAZ02.11.89 ṣaṭ.triṃśad.aṅgulam añjana.varṇaṃ sāmūram | 89 |

KAZ02.11.90 cīnasī rakta.kālī pāṇḍu.kālī vā | 90 |

KAZ02.11.91 sāmūlī go.dhūma.varṇā | iti | 91 |

KAZ02.11.92 sāntinā nala.tūlā vṛtta.pṛcchā caudrāḥ | 92 |

KAZ02.11.93 sātinā kṛṣṇā | 93 |

KAZ02.11.94 nala.tūlā nala.tūla.varṇā | 94 |

KAZ02.11.95 kapilā vṛtta.pucchā ca | 95 | iti carma.jātayaḥ |

KAZ02.11.96 carmaṇāṃ mṛdu snigdhaṃ bahula.roma ca śreṣṭham | 96 |

KAZ02.11.97 śuddhaṃ śuddha.raktaṃ pakṣa.raktaṃ ca-āvikam, khacitaṃ vāna.citraṃ khaṇḍa.saṅghātyaṃ tantu.vicchinnaṃ ca | 97 |

KAZ02.11.98 kambalaḥ kaucapakaḥ kulamitikā saumitikā turaga.āstaraṇaṃ varṇakaṃ talicchakaṃ vāra.vāṇaḥ paristomaḥ samanta.bhadrakaṃ ca-āvikam | 98 |

KAZ02.11.99 picchilam ārdram iva ca sūkṣmaṃ mṛdu ca śreṣṭham | 99 |

KAZ02.11.100 aṣṭa.proti.saṅghātyā kṛṣṇā bhiṅgisī varṣa.vāraṇam apasāraka iti naipālakam | 100 |

KAZ02.11.101 sampuṭikā catur.aśrikā lambarā kaṭavānakaṃ prāvarakaḥ sattalikā-iti mṛga.roma | 101 |

55

KAZ02.11.102 vāṅgakaṃ śvetaṃ snigdhaṃ dukūlam | 102 |

KAZ02.11.103 pauṇḍrakaṃ śyāmaṃ maṇi.snigdham | 103 |

KAZ02.11.104 sauvarṇa.kuḍyakaṃ sūrya.varṇaṃ maṇi.snigdha.udaka.vānaṃ catur.aśra.vānaṃ vyāmiśra.vānaṃ ca | 104 |

KAZ02.11.105 eteṣām eka.aṃśukam adhyardha.dvi.tri.catur.aṃśukam iti | 105 |

KAZ02.11.106 tena kāśikaṃ pauṇḍrakaṃ ca kṣaumaṃ vyākhyātam | 106 |

KAZ02.11.107 māgadhikā pauṇḍrikā sauvarṇa.kuḍyakā ca pattra.ūrṇā | 107 |

KAZ02.11.108 nāga.vṛkṣo likuco bakulo vaṭaś ca yonayaḥ | 108 |

KAZ02.11.109 pītikā nāga.vṛkṣikā | 109 |

KAZ02.11.110 go.dhūma.varṇā laikucī | 110 |

KAZ02.11.111 śvetā bākulī | 111 |

KAZ02.11.112 śeṣā nava.nīta.varṇā | 112 |

KAZ02.11.113 tāsāṃ sauvarṇa.kuḍyakā śreṣṭhā | 113 |

KAZ02.11.114 tayā kauśeyaṃ cīna.paṭṭāś ca cīna.bhūmijā vyākhyātāḥ | 114 |

KAZ02.11.115 mādhuram āparāntakaṃ kāliṅgaṃ kāśikaṃ vāṅgakaṃ vātsakaṃ māhiṣakaṃ ca kārpāsikaṃ śreṣṭham | iti | 115 |

KAZ02.11.116 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlya.lakṣaṇam |

KAZ02.11.117 jātiṃ rūpaṃ ca jānīyān nidhānaṃ nava.karma ca | 117 |

KAZ02.11.118 purāṇa.pratisaṃskāraṃ karma guhyam upaskarān |

KAZ02.11.119 deśa.kāla.parībhogaṃ hiṃsrāṇāṃ ca pratikriyām | 119 |