Chapter 14 (Section 32): The Royal Goldsmith in the Market Highway

K tr. 133, K2 tr. 116

KAZ02.14.01 sauvarṇikaḥ paura.jāna.padānāṃ rūpya.suvarṇam āveśanibhiḥ kārayet | 1 |

KAZ02.14.02 nirdiṣṭa.kāla.kāryaṃ ca karma kuryuḥ, anirdiṣṭa.kālaṃ kārya.apadeśam | 2 |

KAZ02.14.03 kāryasya.anyathā.karaṇe vetana.nāśaḥ, tad.dvi.guṇaś ca daṇḍaḥ | 3 |

KAZ02.14.04 kāla.atipātane pāda.hīnaṃ vetanaṃ tad.dvi.guṇaś ca daṇḍaḥ | 4 |

KAZ02.14.05 yathā.varṇa.pramāṇaṃ nikṣepaṃ gṛhṇīyus tathā.vidham eva-arpayeyuḥ | 5 |

KAZ02.14.06 kāla.antarād api ca tathā.vidham eva pratigṛhṇīyuḥ, anyatra kṣīṇa.pariśīrṇābhyām | 6 |

61

KAZ02.14.07 āveśanibhiḥ suvarṇa.pudgala.lakṣaṇa.prayogeṣu tat.taj jānīyāt | 7 |

KAZ02.14.08 tapta.kala.dhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ | 8 |

KAZ02.14.09 tīkṣṇa.kākaṇī - rūpya.dvi.guṇaḥ - rāga.prakṣepaḥ, tasya ṣaḍ.bhāgaḥ kṣayaḥ | 9 |

KAZ02.14.10 varṇa.hīne māṣa.avare pūrvaḥ sāhasa.daṇḍaḥ, pramāṇa.hīne madhyamaḥ, tulā.pratimāna.upadhāv uttamaḥ, kṛta.bhāṇḍa.upadhau ca | 10 |

KAZ02.14.11 sauvarṇikena-adṛṣṭam anyatra vā prayogaṃ kārayato dvādaśa.paṇo daṇḍaḥ | 11 |

KAZ02.14.12 kartur dvi.guṇaḥ sa-apasāraś cet | 12 |

KAZ02.14.13 anapasāraḥ kaṇṭaka.śodhanāya nīyeta | 13 |

KAZ02.14.14 kartuś ca dvi.śato daṇḍaḥ paṇac.chedanaṃ vā | 14 |

KAZ02.14.15 tulā.pratimāna.bhāṇḍaṃ pautava.hastāt krīṇīyuḥ | 15 |

KAZ02.14.16 anyathā dvādaśa.paṇo daṇḍaḥ | 16 |

KAZ02.14.17 ghanaṃ suṣiraṃ samyūhyam avalepyaṃ saṅghātyaṃ vāsitakaṃ ca kāru.karma | 17 |

KAZ02.14.18 tulā.viṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaś ca-iti haraṇa.upāyāḥ | 18 |

KAZ02.14.19 samnāminy utkīrṇikā bhinna.mastaka.upakaṇṭhī kuśikyā sakaṭu.kakṣyā parivelyā-ayas.kāntā ca duṣṭa.tulāḥ | 19 |

KAZ02.14.20 rūpyasya dvau bhāgāv ekaḥ śulbasya tripuṭakam | 20 |

KAZ02.14.21 tena-akarod gatam apasāryate tat.tripuṭaka.apasāritam | 21 |

KAZ02.14.22 śulbena śulba.apasāritam, vellakena vellaka.apasāritam, śulba.ardha.sāreṇa hemnā hema.apasāritam | 22 |

KAZ02.14.23 mūka.mūṣā pūti.kiṭṭaḥ karaṭuka.mukhaṃ nālī sandaṃśo joṅganī suvarcikā.lavaṇaṃ tad eva suvarṇam ity apasāraṇa.mārgāḥ | 23 |

KAZ02.14.24 pūrva.praṇihitā vā piṇḍa.vālukā mūṣā.bhedād agniṣṭhād uddhriyante | 24 |

KAZ02.14.25 paścād bandhane ācitaka.pattra.parīkṣāyāṃ vā rūpya.rūpeṇa parivartanaṃ visrāvaṇam, piṇḍa.vālukānāṃ loha.piṇḍa.vālukābhir vā | 25 |

KAZ02.14.26 gāḍhaś ca-abhyuddhāryaś ca peṭakaḥ samyūhya-avalepya.saṅghātyeṣu kriyate | 26 |

KAZ02.14.27 sīsa.rūpaṃ suvarṇa.pattreṇa-avaliptam abhyantaram aṣṭakena baddhaṃ gāḍha.peṭakaḥ | 27 |

KAZ02.14.28 sa eva paṭala.sampuṭeṣv abhyuddhāryaḥ | 28 |

KAZ02.14.29 pattram āśliṣṭaṃ yamakapattraṃ vā-avalepyeṣu kriyate | 29 |

KAZ02.14.30 śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṅghātyeṣu kriyate | 30 |

KAZ02.14.31 śulba.rūpaṃ suvarṇa.pattra.saṃhataṃ pramṛṣṭaṃ supārśvam, tad eva yamaka.pattra.saṃhataṃ pramṛṣṭaṃ tāmra.tāra.rupaṃ ca-uttara.varṇakaḥ | 31 |

62

KAZ02.14.32 tad ubhayaṃ tāpani.kaṣābhyāṃ nihśabda.ullekhanābhyāṃ vā vidyāt | 32 |

KAZ02.14.33 abhyuddhāryaṃ badara.āmle lavaṇa.udake vā sādayanti | iti peṭakaḥ | 33 |

KAZ02.14.34 ghane suṣire vā rūpe suvarṇa.mṛn.mālukā.hiṅguluka.kalpo vā tapto 'vatiṣṭhate | 34 |

KAZ02.14.35 dṛḍha.vāstuke vā rūpe vālukā.miśraṃ jatu gāndhāra.paṅko vā tapto 'vatiṣṭhate | 35 |

KAZ02.14.36 tayos tāpanam avadhvaṃsanaṃ vā śuddhiḥ | 36 |

KAZ02.14.37 sa-paribhāṇḍe vā rūpe lavaṇam ulkayā kaṭu.śarkarayā taptam avatiṣṭhate | 37 |

KAZ02.14.38 tasya kvāthanaṃ śuddhiḥ | 38 |

KAZ02.14.39 abhra.paṭalam aṣṭakena dvi.guṇa.vāstuke vā rūpe badhyate | 39 |

KAZ02.14.40 tasya-apihita.kācakasya-udake nimajjata eka.deśaḥ sīdati, paṭala.antareṣu vā sūcyā bhidyate | 40 |

KAZ02.14.41 maṇayo rūpyaṃ suvarṇaṃ vā ghana.suṣirāṇāṃ piṅkaḥ | 41 |

KAZ02.14.42 tasya tāpanam avadhvaṃsanaṃ vā śuddhiḥ | iti piṅkaḥ | 42 |

KAZ02.14.43 tasmād vajra.maṇi.muktā.pravāla.rūpāṇāṃ jāti.rūpa.varṇa.pramāṇa.pudgala.lakṣaṇāny upalabheta | 43 |

KAZ02.14.44 kṛta.bhāṇḍa.parīkṣāyāṃ purāṇa.bhāṇḍa.pratisaṃskāre vā catvāro haraṇa.upāyāḥ - parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā | 44 |

KAZ02.14.45 peṭaka.apadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yat pariśātayanti tat.parikuṭṭanam | 45 |

KAZ02.14.46 yad.dvi.guṇa.vāstukānāṃ vā rūpe sīsa.rūpaṃ prakṣipya-ābhyantaram avacchindanti tad avacchedanam | 46 |

KAZ02.14.47 yad ghanānāṃ tīkṣṇena-ullikhanti tad ullekhanam | 47 |

KAZ02.14.48 hari.tāla.manaḥ.śilā.hiṅguluka.cūrṇānām anyatamena kuru.vinda.cūrṇena vā vastraṃ samyūhya yat parimṛdnanti tat parimardanam | 48 |

KAZ02.14.49 tena sauvarṇa.rājatāni bhāṇḍāni kṣīyante, na ca-eṣāṃ kiñcid avarugṇaṃ bhavati | 49 |

KAZ02.14.50 bhagna.khaṇḍa.ghṛṣṭānāṃ samyūhyānāṃ sadṛśena-anumānaṃ kuryāt | 50 |

KAZ02.14.51 avalepyānāṃ yāvad utpāṭitaṃ tāvad utpāṭya-anumānaṃ kuryāt | 51 |

KAZ02.14.52 virūpāṇāṃ vā tāpanam udaka.peṣaṇaṃ ca bahuśaḥ kuryāt | 52 |

KAZ02.14.53 avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍika.adhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā sva.kāya.īkṣā dṛtir udaka.śarāvam agniṣṭham iti kācaṃ vidyāt | 53 |

KAZ02.14.54 rājatānāṃ visraṃ mala.grāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt | 54 |

KAZ02.14.55ab evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ ca-api bhāṇḍakam |
KAZ02.14.55cd parīkṣeta-atyayaṃ ca-eṣāṃ yathā.uddiṣṭaṃ prakalpayet || 55 ||