63

Chapter 15 (Section 33): The Superintendent of the Magazine

K tr. 139, K2 tr. 122

KAZ02.15.01 koṣṭha.agāra.adhyakṣaḥ sītā.rāṣṭra.krayima.parivartaka.prāmityaka.āpamityaka.saṃhanika.- anya.jāta.vyaya.pratyāya.upasthānāny upalabhet | 1 |

KAZ02.15.02 sītā.adhyakṣa.upanītaḥ sasya.varṇakaḥ sītā | 2 |

KAZ02.15.03 piṇḍa.karaḥ ṣaḍ.bhāgaḥ senā.bhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭram | 3 |

KAZ02.15.04 dhānya.mūlyaṃ kośa.nirhāraḥ prayoga.pratyādānaṃ ca krayimam | 4 |

KAZ02.15.05 sasya.varṇānām argha.antareṇa vinimayaḥ parivartakaḥ | 5 |

KAZ02.15.06 sasya.yācanam anyataḥ prāmityakam | 6 |

KAZ02.15.07 tad eva pratidāna.artham āpamityakam | 7 |

KAZ02.15.08 kuṭṭaka.rocaka.saktu.śukta.piṣṭa.karma taj.jīvaneṣu taila.pīḍana.maudra.cākrikeṣv ikṣūṇāṃ ca kṣāra.karma saṃhanikā | 8 |

KAZ02.15.09 naṣṭa.prasmṛta.ādir anya.jātaḥ | 9 |

KAZ02.15.10 vikṣepa.vyādhita.antara.ārambha.śeṣaṃ ca vyaya.pratyāyaḥ | 10 |

KAZ02.15.11 tulā.māna.antaraṃ hasta.pūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ ca-upasthānam | iti | 11 |

KAZ02.15.12 dhānya.sneha.kṣāra.lavaṇānāṃ dhānya.kalpaṃ sītā.adhyakṣe vakṣyāmaḥ | 12 |

KAZ02.15.13 sarpis.taila.vasā.majjānaḥ snehāḥ | 13 |

KAZ02.15.14 phāṇita.guḍa.matsyaṇḍika.akhaṇḍa.śarkarāḥ kṣāra.vargaḥ | 14 |

KAZ02.15.15 saindhava.sāmudra.biḍa.yava.kṣāra.sauvarcala.udbhedajā lavaṇa.vargaḥ | 15 |

KAZ02.15.16 kṣaudraṃ mārdvīkaṃ ca madhu | 16 |

KAZ02.15.17 ikṣu.rasa.guḍa.madhu.phāṇita.jāmbava.panasānām anyatamo meṣa.śṛṅgī.pippalī.kvātha.abhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭor vāruka.ikṣu.kāṇḍa.āmra.phala.āmalaka.avasutaḥ śuddho vā śukta.vargaḥ | 17 |

64

KAZ02.15.18 vṛkṣa.āmla.kara.marda.āmra.vidala.āmalaka.mātuluṅga.kola.badara.- sauvīraka.parūṣaka.ādiḥ phala.āmla.vargaḥ | 18 |

KAZ02.15.19 dadhi.dhānya.āmla.ādir drava.āmla.vargaḥ | 19 |

KAZ02.15.20 pippalī.marica.śṛṅgi.berā.ajājī.kirāta.tikta.gaura.sarṣapa.kustumburu.- coraka.damanaka.maruvaka.śigru.kāṇḍa.ādiḥ kaṭuka.vargaḥ | 20 |

KAZ02.15.21 śuṣka.matsya.māṃsa.kanda.mūla.phala.śāka.ādi ca śāka.vargaḥ | 21 |

KAZ02.15.22 tato 'rdham āpad.arthaṃ jānapadānāṃ sthāpayed, ardham upayuñjīta | 22 |

KAZ02.15.23 navena ca-anavaṃ śodhayet | 23 |

KAZ02.15.24 kṣuṇṇa.ghṛṣṭa.piṣṭa.bhṛṣṭānām ārdra.śuṣka.siddhānāṃ ca dhānyānāṃ vṛddhi.kṣaya.pramāṇāni pratyakṣī.kurvīta | 24 |

KAZ02.15.25 kodrava.vrīhīṇām ardhaṃ sāraḥ, śālīnām ardha.bhāga.ūnaḥ, tri.bhāga.ūno varakāṇām | 25 |

KAZ02.15.26 priyaṅgūṇām ardhaṃ sāro nava.bhāga.vṛddhiś ca | 26 |

KAZ02.15.27 udārakas tulyaḥ, yavā go.dhūmāś ca kṣuṇṇāḥ, tilā yavā mudga.māṣāś ca ghṛṣṭāḥ | 27 |

KAZ02.15.28 pañca.bhāga.vṛddhir.go.dhūmaḥ, saktavaś ca | 28 |

KAZ02.15.29 pāda.ūnā kalāya.camasī | 29 |

KAZ02.15.30 mudga.māṣāṇām ardha.pāda.ūnā | 30 |

KAZ02.15.31 śaumbyānām ardhaṃ sāraḥ, tri.bhāga.ūno masūrāṇām | 31 |

KAZ02.15.32 piṣṭam āmaṃ kulmāṣāś ca-adhyardha.guṇāḥ | 32 |

KAZ02.15.33 dvi.guṇo yāvakaḥ, pulākaḥ, piṣṭaṃ ca siddham | 33 |

KAZ02.15.34 kodrava.varaka.udāraka.priyaṅgūṇāṃ tri.guṇam annam, catur.guṇaṃ vrīhīṇām, pañca.guṇaṃ śālīnām | 34 |

KAZ02.15.35 timitam apara.annaṃ dvi.guṇam, ardha.adhikaṃ virūḍhānām | 35 |

KAZ02.15.36 pañca.bhāga.vṛddhir bhṛṣṭānām | 36 |

KAZ02.15.37 kalāyo dvi.guṇaḥ, lājā bharujāś ca | 37 |

KAZ02.15.38 ṣaṭkaṃ tailam atasīnām | 38 |

KAZ02.15.39 nimba.kuśa.āmraka.pittha.ādīnāṃ pañca.bhāgaḥ | 39 |

KAZ02.15.40 catur.bhāgikās tila.kusumbha.madhūka.iṅgudī.snehāḥ | 40 |

KAZ02.15.41 kārpāsa.kṣaumāṇāṃ pañca.pale palaṃ sūtram | 41 |

KAZ02.15.42 pañca.droṇe śālīnāṃ dvādaśa.āḍhakaṃ taṇḍulānāṃ kalabha.bhojanam, ekādaśakaṃ vyālānām, daśakam aupavāhyānāṃ navakaṃ sāmnāhyānām, aṣṭakaṃ pattīnām, saptakaṃ mukhyānām, ṣaṭkaṃ devī.kumārāṇām, pañcakaṃ rājñām, akhaṇḍa.pariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ | 42 |

65

KAZ02.15.43 taṇḍulānāṃ prasthaḥ catur.bhāgaḥ sūpaḥ sūpa.ṣoḍaśo lavaṇasya-aṃśaḥ catur.bhāgaḥ sarpiṣas tailasya vā-ekam ārya.bhaktaṃ puṃsaḥ | 43 |

KAZ02.15.44 ṣaḍ.bhāgaḥ sūpaḥ ardha.sneham avarāṇām | 44 |

KAZ02.15.45 pāda.ūnaṃ strīṇām | 45 |

KAZ02.15.46 ardhaṃ bālānām | 46 |

KAZ02.15.47 māṃsa.pala.viṃśatyā sneha.ardha.kuḍubaḥ paliko lavaṇasya-aṃśaḥ kṣāra.pala.yogo dvi.dharaṇikaḥ kaṭuka.yogo dadhnuś ca-ardha.prasthaḥ | 47 |

KAZ02.15.48 tena-uttaraṃ vyākhyātam | 48 |

KAZ02.15.49 śākānām adhyardha.guṇaḥ, śuṣkāṇāṃ dvi.guṇaḥ, sa caiva yogaḥ | 49 |

KAZ02.15.50 hasty.aśvayos tad.adhyakṣe vidhā.pramāṇaṃ vakṣyāmaḥ | 50 |

KAZ02.15.51 balī.vardānāṃ māṣa.droṇaṃ yavānāṃ vā pulākaḥ, śeṣam aśva.vidhānam | 51 |

KAZ02.15.52 viśeṣo ghāṇa.piṇyāka.tulā, kaṇa.kuṇḍakaṃ daśa.āḍhakaṃ vā | 52 |

KAZ02.15.53 dvi.guṇaṃ mahiṣa.uṣṭrāṇām | 53 |

KAZ02.15.54 ardha.droṇaṃ khara.pṛṣata.rohitānām | 54 |

KAZ02.15.55 āḍhakam eṇa.kuraṅgāṇām | 55 |

KAZ02.15.56 ardha.āḍhakam aja.eḍaka.varāhāṇām, dvi.guṇaṃ vā kaṇa.kuṇḍakam | 56 |

KAZ02.15.57 prastha.odanaḥ śunām | 57 |

KAZ02.15.58 haṃsa.krauñca.mayūrāṇām ardha.prasthaḥ | 58 |

KAZ02.15.59 śeṣāṇām ato mṛga.paśu.pakṣi.vyālānām eka.bhaktād anumānaṃ grāhayet | 59 |

KAZ02.15.60 aṅgārāṃs tuṣān loha.karma.anta.bhitti.lepyānāṃ hārayet | 60 |

KAZ02.15.61 kaṇikā dāsa.karma.kara.sūpa.kārāṇām, ato 'nyad audanika.apūpikebhyaḥ prayacchet | 61 |

KAZ02.15.62 tulā.māna.bhāṇḍaṃ rocanī.dṛṣan.musala.ulūkhala.kuṭṭaka.rocaka.yantra.pattraka.śūrpa.- cālanika.akaṇḍolī.piṭaka.sammārjanyaś ca-upakaraṇāni | 62 |

KAZ02.15.63 mārjaka.rakṣaka.dharaka.māyaka.māpaka.dāyaka.dāpaka.śalāka.- apratigrāhaka.dāsa.karma.kara.vargaś ca viṣṭiḥ | 63 |

KAZ02.15.64ab uccair dhānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ |
KAZ02.15.64cd mṛt.kāṣṭha.koṣṭhāḥ snehasya pṛthivī lavaṇasya ca || 64 ||