Chapter 29 (Section 46): The Superintendent of Cattle

K tr. 190, K2 tr. 165

KAZ02.29.01 go.adhyakṣo vetana.upagrāhikaṃ kara.pratikaraṃ bhagna.utsṛṣṭakaṃ bhāga.anupraviṣṭakaṃ vraja.paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra.ghṛta.sañjātaṃ ca-upalabheta | 1 |

KAZ02.29.02 go.pālaka.piṇḍāraka.dohaka.manthaka.lubdhakāḥ śataṃ śataṃ dhenūnāṃ hiraṇya.bhṛtāḥ pālayeyuḥ | 2 |

KAZ02.29.03 kṣīra.ghṛta.bhṛtā hi vatsān upahanyuḥ | iti vetana.upagrāhikam | 3 |

KAZ02.29.04 jaradgu.dhenu.garbhiṇī.paṣṭhauhī.vatsatarīṇāṃ sama.vibhāgaṃ rūpa.śatam ekaḥ pālayet | 4 |

KAZ02.29.05 ghṛtasya-aṣṭau vārakān paṇikaṃ puccham aṅka.carma ca vārṣikaṃ dadyāt | iti kara.pratikaraḥ | 5 |

KAZ02.29.06 vyādhitā.nyaṅgā.ananya.dohī.durdohā.putraghnīnāṃ ca sama.vibhāgaṃ rūpa.śataṃ pālayantas taj.jātikaṃ bhāgaṃ dadyuḥ | iti bhagna.utṣṛṣṭakam | 6 |

KAZ02.29.07 para.cakra.aṭavī.bhayād anupraviṣṭānāṃ paśūnāṃ pālana.dharmeṇa daśa.bhagaṃ dadyuḥ | iti bhāga.anupraviṣṭakam | 7 |

KAZ02.29.08 vatsā vatsatarā damyā vahino vṛṣā ukṣāṇaś ca puṅgavāḥ, yuga.vāhana.śakaṭa.vahā vṛṣabhāḥ sūnā.mahiṣāḥ pṛṣṭa.skandha.vāhinaś ca mahiṣāḥ, vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuś ca-aprajātā vandhyāś ca gāvo mahiṣyaś ca, māsa.dvi.māsa.jātās tāsām upajā vatsā vatsikāś ca | 8 |

KAZ02.29.09 māsa.dvi.māsa.jātān aṅkayet | 9 |

KAZ02.29.10 māsa.dvi.māsa.paryuṣitam aṅkayet | 10 |

KAZ02.29.11 aṅkaṃ cihnaṃ varṇaṃ śṛṅga.antaraṃ ca lakṣaṇam evam upajā nibandhayet | iti vraja.paryagram | 11 |

85

KAZ02.29.12 cora.hṛtam anya.yūtha.praviṣṭam avalīnaṃ vā naṣṭam | 12 |

KAZ02.29.13 paṅka.viṣama.vyādhi.jarā.toya.āhāra.avasannaṃ vṛkṣa.taṭa.kāṣṭha.śilā.abhihatam īśāna.vyāla.sarpa.grāha.dāva.agni.vipannaṃ vinaṣṭam | 13 |

KAZ02.29.14 pramādād abhyāvaheyuḥ | 14 |

KAZ02.29.15 evaṃ rūpa.agraṃ vidyāt | 15 |

KAZ02.29.16 svayaṃ hantā ghātayitā hartā hārayitā ca vadhyaḥ | 16 |

KAZ02.29.17 para.paśūnāṃ rāja.aṅkena parivartayitā rūpasya pūrvaṃ sāhasa.daṇḍaṃ dadyāt | 17 |

KAZ02.29.18 sva.deśīyānāṃ cora.hṛtaṃ pratyānīya paṇitaṃ rūpaṃ haret | 18 |

KAZ02.29.19 para.deśīyānāṃ mokṣayitā-ardhaṃ haret | 19 |

KAZ02.29.20 bāla.vṛddha.vyādhitānāṃ go.pālakāḥ pratikuryuḥ | 20 |

KAZ02.29.21 lubdhaka.śva.gaṇibhir apāstas tena-avyāla.parābādha.bhayam ṛtu.vibhaktam araṇyaṃ cārayeyuḥ | 21 |

KAZ02.29.22 sarpa.vyāla.trāsana.arthaṃ go.cara.anupāta.jñāna.arthaṃ ca trasnūnāṃ ghaṇṭā.tūryaṃ ca badhnīyuḥ | 22 |

KAZ02.29.23 sama.vyūḍha.tīrtham akardama.grāham udakam avatārayeyuḥ pālayeyuś ca | 23 |

KAZ02.29.24 stena.vyāla.sarpa.grāha.gṛhītaṃ vyādhi.jarā.avasannaṃ ca-āvedayeyuḥ, anyathā rūpa.mūlyaṃ bhajeran | 24 |

KAZ02.29.25 kāraṇa.mṛtasya-aṅka.carma go.mahiṣasya, karṇa.lakṣaṇam aja.avikānām, puccham aṅka.carma ca-aśva.khara.uṣṭrāṇām, bāla.carma.basti.pitta.snāyu.danta.khura.śṛṅga.asthīni ca-āhareyuḥ | 25 |

KAZ02.29.26 māṃsam ārdraṃ śuṣkaṃ vā vikrīṇīyuḥ | 26 |

KAZ02.29.27 udaśvit.śva.varāhebhyo dadyuḥ | 27 |

KAZ02.29.28 kūrcikāṃ senā.bhakta.artham āhareyuḥ | 28 |

KAZ02.29.29 kilāṭo ghāṇa.piṇyāka.kleda.arthaḥ | 29 |

KAZ02.29.30 paśu.vikretā pādikaṃ rūpaṃ dadyāt | 30 |

KAZ02.29.31 varṣā.śaradd.hemantān ubhayataḥ.kālaṃ duhyuḥ, śiśira.vasanta.grīṣmān eka.kālam | 31 |

KAZ02.29.32 dvitīya.kāla.dogdhur aṅguṣṭhac.chedo daṇḍaḥ | 32 |

KAZ02.29.33 dohana.kālam atikrāmatas tat.phala.hānaṃ daṇḍaḥ | 33 |

KAZ02.29.34 etena nasya.damya.yuga.piṅgana.vartana.kālā vyākhyātāḥ | 34 |

KAZ02.29.35 kṣīra.droṇe gavāṃ ghṛta.prasthaḥ, pañca.bhāga.adhiko mahiṣīṇām, dvi.bhāga.adhiko 'ja.avīnām | 35 |

KAZ02.29.36 mantho vā sarveṣāṃ pramāṇam | 36 |

KAZ02.29.37 bhūmi.tṛṇa.udaka.viśeṣādd hi kṣīra.ghṛta.vṛddhir bhavati | 37 |

KAZ02.29.38 yūtha.vṛṣaṃ vṛṣeṇa-avapātayataḥ pūrvaḥ sāhasa.daṇḍaḥ, ghātayata uttamaḥ | 38 |

KAZ02.29.39 varṇa.avarodhena daśatī rakṣā | 39 |

KAZ02.29.40 upaniveśa.dig.vibhāgo go.pracārād bala-anvayato vā gavāṃ rakṣā.sāmarthyāc ca | 40 |

86

KAZ02.29.41 ajāvīnāṃ ṣaṇ.māsikī.mūrṇāṃ grāhayet | 41 |

KAZ02.29.42 tena-aśva.khara.uṣṭra.varāha.vrajā vyākhyātāḥ | 42 |

KAZ02.29.43 balīvardānāṃ nasya.aśva.bhadra.gati.vāhināṃ yava.sasya.ardha.bhāras tṛṇasya dvi.guṇam, tulā ghāṇa.piṇyākasya, daśa.āḍhakaṃ kaṇa.kuṇḍakasya, pañca.palikaṃ mukha.lavanAm, taila.kuḍubo nasyaṃ prasthaḥ pānaṃ, māṃsa.tulā, dadhnaś ca-āḍhakam, yava.droṇaṃ māṣāṇāṃ vā pulākaḥ, kṣīra.droṇam ardha.āḍhakaṃ vā surāyāḥ sneha.prasthaḥ kṣāra.daśa.palaṃ śṛṅgibera.palaṃ ca pratipānam | 43 |

KAZ02.29.44 pāda.ūnam aśvatara.go.kharāṇām, dvi.guṇaṃ mahiṣa.uṣṭrāṇām | 44 |

KAZ02.29.45 karma.kara.balīvardānāṃ pāyana.arthānāṃ ca dhenūnāṃ karma.kālataḥ phalataś ca vidhā.dānam | 45 |

KAZ02.29.46 sarveṣāṃ tṛṇa.udaka.prākāmyam | 46 |

KAZ02.29.47 iti go.maṇḍalaṃ vyākhyātam | 47 |

KAZ02.29.48ab pañca.ṛṣabhaṃ khara.aśvānām aja.avīnāṃ daśa.ṛṣabham |
KAZ02.29.48cd śatyaṃ go.mahiṣa.uṣṭrāṇāṃ yūthaṃ kuryāc catur.vṛṣam || 48 ||