Chapter 7 (Section 60): Partition of Inheritance (cont.)

K tr. 246, K2 tr. 213

KAZ03.7.01 "para.parigrahe bījam utsṛṣṭaṃ kṣetriṇaḥ" ity ācāryāḥ | 1 |

KAZ03.7.02 "mātā bhastrā, yasya retas tasya-apatyam" ity apare | 2 |

KAZ03.7.03 vidyamānam ubhayam iti kauṭilyaḥ | 3 |

KAZ03.7.04 svayaṃ.jātaḥ kṛta.kriyāyām aurasaḥ | 4 |

KAZ03.7.05 tena tulyaḥ putrikā.putraḥ | 5 |

KAZ03.7.06 sagotreṇa-anya.gotreṇa vā niyuktena kṣetra.jātaḥ kṣetrajaḥ putraḥ | 6 |

KAZ03.7.07 janayitur asaty anyasmin putre sa eva dvi.pitṛko dvi.gotro vā dvayor api svadhā.riktha.bhāg bhavati | 7 |

KAZ03.7.08 tat.sadharmā bandhūnāṃ gṛhe gūḍha.jātas tu gūḍhajaḥ | 8 |

KAZ03.7.09 bandhunā-utsṛṣṭo 'paviddhaḥ saṃskartuḥ putraḥ | 9 |

KAZ03.7.10 kanyā.garbhaḥ kānīnaḥ | 10 |

KAZ03.7.11 sagarbha.ūḍhāyāḥ saha.ūḍhaḥ | 11 |

KAZ03.7.12 punar.bhūtāyāḥ paunarbhavaḥ | 12 |

KAZ03.7.13 svayaṃ.jātaḥ pitur bandhūnāṃ ca dāyādaḥ | 13 |

KAZ03.7.14 para.jātaḥ saṃskartur eva na bandhūnām | 14 |

KAZ03.7.15 tat.sadharmā mātā.pitṛbhyām adbhir mukto dattaḥ | 15 |

KAZ03.7.16 svayaṃ bandhubhir vā putra.bhāva.upagata upagataḥ | 16 |

KAZ03.7.17 putratve 'dhikṛtaḥ kṛtakaḥ | 17 |

KAZ03.7.18 parikrītaḥ krītaḥ | iti | 18 |

KAZ03.7.19 aurase tu-utpanne savarṇās tṛtīya.aṃśa.harāḥ, asavarṇā grāsa.ācchādana.bhāginaḥ | 19 |

KAZ03.7.20 brāhmaṇa.kṣatriyayor anantarā.putrāḥ savarṇāḥ, eka.antarā asavarṇāḥ | 20 |

KAZ03.7.21 brāhmaṇasya vaiśyāyām ambaṣṭhaḥ, śūdrāyāṃ niṣādaḥ pāraśavo vā | 21 |

KAZ03.7.22 kṣatriyasya śūdrāyām ugraḥ | 22 |

KAZ03.7.23 śūdra eva vaiśyasya | 23 |

KAZ03.7.24 savarṇāsu ca-eṣām acarita.vratebhyo jātā vrātyāḥ | 24 |

KAZ03.7.25 ity anulomāḥ | 25 |

107

KAZ03.7.26 śūdrād āyogava.kṣatta.caṇḍālāḥ | 26 |

KAZ03.7.27 vaiśyān māgadha.vaidehakau | 27 |

KAZ03.7.28 kṣatriyāt sūtaḥ | 28 |

KAZ03.7.29 paurāṇikas tv anyaḥ sūto māgadhaś ca, brahma.kṣatrād viśeṣaḥ | 29 |

KAZ03.7.30 ta ete pratilomāḥ svadharma.atikramād rājñaḥ sambhavanti | 30 |

KAZ03.7.31 ugrān naiṣādyāṃ kukkuṭaḥ, viparyaye pulkasaḥ | 31 |

KAZ03.7.32 vaidehikāyām ambaṣṭhād vaiṇaḥ, viparyaye kuśīlavaḥ | 32 |

KAZ03.7.33 kṣattāyām ugrāt-śva.pākaḥ | 33 |

KAZ03.7.34 ity ete 'nye ca-antarālāḥ | 34 |

KAZ03.7.35 karmaṇā vaiśyo ratha.kāraḥ | 35 |

KAZ03.7.36 teṣāṃ sva.yonau vivāhaḥ, pūrva.apara.gāmitvaṃ vṛtta.anuvṛttaṃ ca | 36 |

KAZ03.7.37 śūdra.sadharmāṇo vā, anyatra caṇḍālebhyaḥ | 37 |

KAZ03.7.38 kevalam evaṃ vartamānaḥ svargam āpnoti rājā, narakam anyathā | 38 |

KAZ03.7.39 sarveṣām antarālānāṃ samo vibhāgaḥ | 39 |

KAZ03.7.40ab deśasya jātyāḥ saṅghasya dharmo grāmasya vā-api yaḥ |
KAZ03.7.40cd ucitas tasya tena-eva dāya.dharmaṃ prakalpayet || 40 ||