109

Chapter 9 (Section 61): Concerning Immovable Property (cont.)

K tr. 252, K2 tr. 219

KAZ03.9.01 jñāti.sāmanta.dhanikāḥ krameṇa bhūmi.parigrahān kretum abhyābhaveyuḥ | 1 |

KAZ03.9.02 tato 'nye bāhyāḥ | 2 |

KAZ03.9.03 sāmanta.catvāriṃśat.kulyeṣu gṛha.pratimukhe veśma śrāvayeyuḥ, sāmanta.grāma.vṛddheṣu kṣetram ārāmaṃ setu.bandhaṃ taṭākam ādhāraṃ vā maryādāsu yathā.setu.bhogaṃ "anena-argheṇa kaḥ kretā" iti | 3 |

KAZ03.9.04 trir āghuṣitam avyāhataṃ kretā kretuṃ labheta | 4 |

KAZ03.9.05 spardhayā vā mūlya.vardhane mūlya.vṛddhiḥ sa-śulkā kośaṃ gacchet | 5 |

KAZ03.9.06 vikraya.pratikroṣṭā śulkaṃ dadyāt | 6 |

KAZ03.9.07 asvāmi.pratikrośe catur.viṃśati.paṇo daṇḍaḥ | 7 |

KAZ03.9.08 sapta.rātrād ūrdhvam anabhisarataḥ pratikruṣṭo vikrīṇīta | 8 |

KAZ03.9.09 pratikruṣṭa.atikrame vāstuni dviśato daṇḍaḥ, anyatra catur.viṃśati.paṇo daṇḍaḥ | 9 | iti vāstu.vikrayaḥ |

KAZ03.9.10 sīma.vivādaṃ grāmayor ubhayoḥ sāmantā pañca.grāmī daśa.grāmī vā setubhiḥ sthāvaraiḥ kṛtrimair vā kuryāt | 10 |

KAZ03.9.11 karṣaka.go.pālaka.vṛddhāḥ pūrva.bhuktikā vā bāhyāḥ setūnām abhijñā bahava eko vā nirdiśya sīma.setūn viparīta.veṣāḥ sīmānaṃ nayeyuḥ | 11 |

KAZ03.9.12 uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ | 12 |

KAZ03.9.13 tad eva nīte sīma.apahāriṇāṃ setuc.chidāṃ ca kuryāt | 13 |

KAZ03.9.14 pranaṣṭa.setu.bhogaṃ vā sīmānaṃ rājā yathā.upakāraṃ vibhajet | 14 | iti sīma.vivādaḥ |

KAZ03.9.15 kṣetra.vivādaṃ sāmanta.grāma.vṛddhāḥ kuryuḥ | 15 |

KAZ03.9.16 teṣāṃ dvaidhī.bhāve yato bahavaḥ śucayo 'numatā vā tato niyaccheyuḥ madhyaṃ vā gṛhṇīyuḥ | 16 |

KAZ03.9.17 tad.ubhaya.parā.uktaṃ vāstu rājā haret, pranaṣṭa.svāmikaṃ ca | 17 |

KAZ03.9.18 yathā.upakāraṃ vā vibhajet | 18 |

KAZ03.9.19 prasahya.ādāne vāstuni steya.daṇḍaḥ | 19 |

KAZ03.9.20 kāraṇa.ādāne prayāsam ājīvaṃ ca parisaṅkhyāya bandhaṃ dadyāt | 20 | iti kṣetra.vivādaḥ |

KAZ03.9.21 maryādā.apaharaṇe pūrvaḥ sāhasa.daṇḍaḥ | 21 |

KAZ03.9.22 maryādā.bhede catur.viṃśati.paṇaḥ | 22 |

KAZ03.9.23 tena tapo.vana.vivīta.mahā.patha.śmaśāna.deva.kula.yajana.puṇya.sthāna.- vivādā vyākhyātāḥ | 23 |