112

KAZ03.10.32 paśavo raśmi.pratodābhyāṃ vārayitavyāḥ | 32 |

KAZ03.10.33 teṣām anyathā hiṃsāyāṃ daṇḍa.pāruṣya.daṇḍāḥ | 33 |

KAZ03.10.34 prārthayamānā dṛṣṭa.aparādhā vā sarva.upāyair niyantavyāḥ | 34 | iti kṣetra.patha.hiṃsā |

KAZ03.10.35 karṣakasya grāmam abhyupetya-akurvato grāma eva-atyayaṃ haret | 35 |

KAZ03.10.36 karma.akaraṇe karma.vetana.dvi.guṇam, hiraṇya.adāne pratyaṃśa.dvi.guṇam, bhakṣya.peya.adāne ca prahavaṇeṣu dvi.guṇam aṃśaṃ dadyāt | 36 |

KAZ03.10.37 prekṣāyām anaṃśadaḥ, sa-sva.jano na prekṣeta | 37 |

KAZ03.10.38 pracchanna.śravaṇa.īkṣaṇe ca sarva.hite ca karmaṇi nigraheṇa dvi.guṇam aṃśaṃ dadyāt | 38 |

KAZ03.10.39 sarva.hitam ekasya bruvataḥ kuryur ājñām | 39 |

KAZ03.10.40 akaraṇe dvādaśa.paṇo daṇḍaḥ | 40 |

KAZ03.10.41 taṃ cet sambhūya vā hanyuḥ pṛthag eṣām aparādha.dvi.guṇo daṇḍaḥ | 41 |

KAZ03.10.42 upahantṛṣu viśiṣṭaḥ | 42 |

KAZ03.10.43 brāhmaṇaś ca-eṣāṃ jyaiṣṭhyaṃ niyamyeta | 43 |

KAZ03.10.44 prahavaṇeṣu ca-eṣāṃ brāhmaṇā na-akāmāḥ kuryuḥ, aṃśaṃ ca labheran | 44 |

KAZ03.10.45 tena deśa.jāti.kula.saṅghānāṃ samayasya-anapākarma vyākhyātam | 45 |

KAZ03.10.46ab rājā deśa.hitān setūn kurvatāṃ pathi saṅkramān |
KAZ03.10.46cd grāma.śobhāś ca rakṣāś ca teṣāṃ priya.hitaṃ caret || 46 ||

Chapter 11 (Section 63): Non-payment of Debts

K tr. 261, K2 tr. 226

KAZ03.11.01 sapāda.paṇā dharmyā māsa.vṛddhiḥ paṇa.śatasya, pañca.paṇā vyāvahārikī, daśa.paṇā kāntāragāṇām, viṃśati.paṇā sāmudrāṇām | 1 |

KAZ03.11.02 tataḥ paraṃ kartuḥ kārayituś ca pūrvaḥ sāhasa.daṇḍaḥ, śrotṝṇām eka.ekaṃ pratyardha.daṇḍaḥ | 2 |

KAZ03.11.03 rājany ayoga.kṣema.āvahe tu dhanika.dhāraṇikayoś caritram avekṣeta | 3 |

KAZ03.11.04 dhānya.vṛddhiḥ sasya.niṣpattāv upārdhā, paraṃ mūlya.kṛtā vardheta | 4 |

KAZ03.11.05 prakṣepa.vṛddhir udayād ardhaṃ samnidhāna.sannā vārṣikī deyā | 5 |

KAZ03.11.06 cira.pravāsaḥ stambha.praviṣṭo vā mūlya.dvi.guṇaṃ dadyāt | 6 |