123

KAZ03.16.31 viṃśati.varṣa.upekṣitam anavasitaṃ vāstu na-anuyuñjīta | 31 |

KAZ03.16.32 jñātayaḥ śrotriyāḥ pāṣaṇḍā vā rājñām asannidhau para.vāstuṣu vivasanto na bhogena hareyuḥ, upanidhim ādhiṃ nidhiṃ nikṣepaṃ striyaṃ sīmānaṃ rāja.śrotriya.dravyāṇi ca | 32 |

KAZ03.16.33 āśramiṇaḥ pāṣaṇḍā vā mahaty avakāśe parasparam abādhamānā vaseyuḥ | 33 |

KAZ03.16.34 alpāṃ bādhāṃ saheran | 34 |

KAZ03.16.35 pūrva.āgato vā vāsa.paryāyaṃ dadyāt | 35 |

KAZ03.16.36 apradātā nirasyeta | 36 |

KAZ03.16.37 vānaprastha.yati.brahma.cāriṇām ācārya.śiṣya.dharma.bhrātṛ.samāna.tīrthyā riktha.bhājaḥ krameṇa | 37 |

KAZ03.16.38 vivāda.padeṣu ca-eṣāṃ yāvantaḥ paṇā daṇḍās tāvatī rātrīḥ kṣapaṇa.abhiṣeka.agni.kārya.mahā.kaccha.vardhanāni rājñaś careyuḥ | 38 |

KAZ03.16.39 ahiraṇya.suvarṇāḥ pāṣaḍhāḥ sādhavaḥ | 39 |

KAZ03.16.40 te yathā.svam upavāsa.vratair ārādhayeyuḥ, anyatra pāruṣya.steya.sāhasa.saṅgrahaṇebhyaḥ | 40 |

KAZ03.16.41 teṣu yathā.uktā daṇḍāḥ kāryāḥ | 41 |

KAZ03.16.42ab pravrajyāsu vṛthā.ācārān rājā daṇḍena vārayet |
KAZ03.16.42cd dharmo hy adharma.upahataḥ śāstāraṃ hanty upekṣitaḥ || 42 ||

Chapter 17 (Section 71): Forcible Seizure

K tr. 284, K2 tr. 245

KAZ03.17.01 sāhasam anvayavat prasabha.karma | 1 |

KAZ03.17.02 niranvaye steyam, apavyayane ca | 2 |

KAZ03.17.03 "ratna.sāra.phalgu.kupyānāṃ sāhase mūlya.samo daṇḍaḥ" iti mānavāḥ | 3 |

KAZ03.17.04 "mūlya.dvi.guṇaḥ" ity auśanasāḥ | 4 |

KAZ03.17.05 yathā.aparādha iti kauṭilyaḥ | 5 |

KAZ03.17.06 "puṣpa.phala.śāka.mūla.kanda.pakva.anna.carma.veṇu.mṛd.bhāṇḍa.- ādīnāṃ kṣudraka.dravyāṇāṃ dvādśa.paṇa.avaraś caturviṃśati.paṇa.paro daṇḍaḥ | 6 |

KAZ03.17.07 kāla.āyasa.kāṣṭha.rajju.dravya.kṣudra.paśu.paṭa.ādīnāṃ sthūlaka.dravyāṇāṃ caturviṃśati.paṇa.avaro 'ṣṭa.catvāriṃśat.paṇa.paro daṇḍaḥ | 7 |

KAZ03.17.08 tāmra.vṛtta.kaṃsa.kāca.danta.bhāṇḍa.ādīnāṃ sthūlaka.dravyāṇām aṣṭa.catvāriṃśat.paṇa.avaraḥ ṣaṇ.ṇavati.paraḥ pūrvaḥ sāhasa.daṇḍaḥ | 8 |

KAZ03.17.09 mahā.paśu.manuṣya.kṣetra.gṛha.hiraṇya.suvarṇa.sūkṣma.vastra.ādīnāṃ sthūlaka.dravyāṇāṃ dviśata.avaraḥ pañca.śata.paro madhyamaḥ sāhasa.daṇḍaḥ | 9 |

KAZ03.17.10 striyaṃ puruṣaṃ vā-abhiṣahya badhnato bandhayato bandhaṃ vā mokṣayataḥ pañca.śata.avaraḥ sahasra.para uttamaḥ sāhasa.daṇḍaḥ |" ity ācāryāḥ | 10 |