Chapter 17 (Section 71): Forcible Seizure

K tr. 284, K2 tr. 245

KAZ03.17.01 sāhasam anvayavat prasabha.karma | 1 |

KAZ03.17.02 niranvaye steyam, apavyayane ca | 2 |

KAZ03.17.03 "ratna.sāra.phalgu.kupyānāṃ sāhase mūlya.samo daṇḍaḥ" iti mānavāḥ | 3 |

KAZ03.17.04 "mūlya.dvi.guṇaḥ" ity auśanasāḥ | 4 |

KAZ03.17.05 yathā.aparādha iti kauṭilyaḥ | 5 |

KAZ03.17.06 "puṣpa.phala.śāka.mūla.kanda.pakva.anna.carma.veṇu.mṛd.bhāṇḍa.- ādīnāṃ kṣudraka.dravyāṇāṃ dvādśa.paṇa.avaraś caturviṃśati.paṇa.paro daṇḍaḥ | 6 |

KAZ03.17.07 kāla.āyasa.kāṣṭha.rajju.dravya.kṣudra.paśu.paṭa.ādīnāṃ sthūlaka.dravyāṇāṃ caturviṃśati.paṇa.avaro 'ṣṭa.catvāriṃśat.paṇa.paro daṇḍaḥ | 7 |

KAZ03.17.08 tāmra.vṛtta.kaṃsa.kāca.danta.bhāṇḍa.ādīnāṃ sthūlaka.dravyāṇām aṣṭa.catvāriṃśat.paṇa.avaraḥ ṣaṇ.ṇavati.paraḥ pūrvaḥ sāhasa.daṇḍaḥ | 8 |

KAZ03.17.09 mahā.paśu.manuṣya.kṣetra.gṛha.hiraṇya.suvarṇa.sūkṣma.vastra.ādīnāṃ sthūlaka.dravyāṇāṃ dviśata.avaraḥ pañca.śata.paro madhyamaḥ sāhasa.daṇḍaḥ | 9 |

KAZ03.17.10 striyaṃ puruṣaṃ vā-abhiṣahya badhnato bandhayato bandhaṃ vā mokṣayataḥ pañca.śata.avaraḥ sahasra.para uttamaḥ sāhasa.daṇḍaḥ |" ity ācāryāḥ | 10 |

124

KAZ03.17.11 "yaḥ sāhasaṃ "pratipattā" iti kārayati sa dvi.guṇaṃ dadyāt | 11 |

KAZ03.17.12 "yāvadd hiraṇyam upayokṣyate tāvad dāsyāmi" iti sa catur.guṇaṃ daṇḍaṃ dadyāt | 12 |

KAZ03.17.13 yaḥ "etāvadd hiraṇyaṃ dāsyāmi" iti pramāṇam uddiśya kārayati sa yathā.uktaṃ hiraṇyaṃ daṇḍaṃ ca dadyāt" iti bārhaspatyāḥ | 13 |

KAZ03.17.14 sa cet kopaṃ madaṃ mohaṃ vā-apadiśed yathā.uktavad daṇḍam enaṃ kuryād iti kauṭilyaḥ | 14 |

KAZ03.17.15ab daṇḍa.karmasu sarveṣu rūpam aṣṭa.paṇaṃ śatam |
KAZ03.17.15cd śatāt pareṣu vyājīṃ ca vidyāt pañca.paṇaṃ śatam || 15 ||
KAZ03.17.16ab prajānāṃ doṣa.bāhulyād rājñāṃ vā bhāva.doṣataḥ |
KAZ03.17.16cd rūpa.vyājyāv adharmiṣṭhe dharmyā tu prakṛtiḥ smṛtā || 16 ||