140
KAZ04.7.25ab rajju.śastra.viṣair vā-api kāma.krodha.vaśena yaḥ |
KAZ04.7.25cd ghātayet svayam ātmānaṃ strī vā pāpena mohitā || 25 ||
KAZ04.7.26ab rajjunā rāja.mārge tāṃś caṇḍālena-apakarṣayet |
KAZ04.7.26cd na śmaśāna.vidhis teṣāṃ na sambandhi.kriyās tathā || 26 ||
KAZ04.7.27ab bandhus teṣāṃ tu yaḥ kuryāt preta.kārya.kriyā.vidhim |
KAZ04.7.27cd tad.gatiṃ sa caret paścāt sva.janād vā pramucyate || 27 ||
KAZ04.7.28ab saṃvatsareṇa patati patitena samācaran |
KAZ04.7.28cd yājana.adhyāpanād yaunāt taiś ca-anyo 'pi samācaran || 28 ||

Chapter 8 (Section 83): Investigation through Interrogation and through Torture

K tr. 317, K2 tr. 274

KAZ04.8.01 muṣita.sannidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśa.jāti.gotra.nāma.karma.sāra.sahāya.nivāsān anuyuñjīta | 1 |

KAZ04.8.02 tāṃś ca-apadeśaiḥ pratisamānayet | 2 |

KAZ04.8.03 tataḥ pūrvasya-ahnaḥ pracāraṃ rātrau nivāsaṃ cā grahaṇād ity anuyuñjīta | 3 |

KAZ04.8.04 tasya-apasāra.pratisandhāne śuddhaḥ syāt, anyathā karma.prāptaḥ | 4 |

KAZ04.8.05 tri.rātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchā.abhāvād anyatra-upakaraṇa.darśanāt | 5 |

KAZ04.8.06 acoraṃ cora ity abhivyāharataś cora.samo daṇḍaḥ, coraṃ pracchādayataś ca | 6 |

KAZ04.8.07 coreṇa-abhiśasto vaira.dveṣābhyām apadiṣṭakaḥ śuddhaḥ syāt | 7 |

KAZ04.8.08 śuddhaṃ parivāsayataḥ pūrvaḥ sāhasa.daṇḍaḥ | 8 |

KAZ04.8.09 śaṅkā.niṣpannam upakaraṇa.mantri.sahāya.rūpa.vaiyāvṛtya.karān niṣpādayet | 9 |

KAZ04.8.10 karmaṇaś ca pradeśa.dravya.ādāna.aṃśa.vibhāgaiḥ pratisamānayet | 10 |

KAZ04.8.11 eteṣāṃ kāraṇānām anabhisandhāne vipralapantam acoraṃ vidyāt | 11 |

KAZ04.8.12 dṛśyate hy acoro 'pi cora.mārge yadṛcchayā sannipāte cora.veṣa.śastra.bhāṇḍa.sāmānyena gṛhyamāṇaś cora.bhāṇḍasya-upavāsena vā, yathā-aṇi.māṇḍavyaḥ karma.kleśa.bhayād acoraḥ "coro 'smi" iti bruvāṇaḥ | 12 |

KAZ04.8.13 tasmāt samāpta.karaṇaṃ niyamayet | 13 |