142

Chapter 9 (Section 84): Keeping a Watch over Departments

K tr. 321, K2 tr. 277

KAZ04.9.01 samāhartṛ.pradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣa.puruṣāṇāṃ ca niyamanaṃ kuryuḥ | 1 |

KAZ04.9.02 khani.sāra.karma.antebhyaḥ sāraṃ ratnaṃ vā-apaharataḥ śuddha.vadhaḥ | 2 |

KAZ04.9.03 phalgu.dravya.karma.antebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasa.daṇḍaḥ | 3 |

KAZ04.9.04 paṇya.bhūmibhyo vā rāja.paṇyaṃ māṣa.mūlyād ūrdhvam āpāda.mūlyād ity apaharato dvādaśa.paṇo daṇḍaḥ, ā.dvi.pāda.mūlyād iti catur.viṃśati.paṇaḥ, ā.tri.pāda.mūlyād iti ṣaṭ.triṃśat.paṇaḥ, ā.paṇa.mūlyād ity aṣṭa.catvāriṃśat.paṇaḥ, ā.dvi.paṇa.mūlyād iti pūrvaḥ sāhasa.daṇḍaḥ, ā.catuṣpaṇa.mūlyād iti madhyamaḥ, ā.aṣṭa.paṇa.mūlyād ity uttamaḥ, ā.daśa.paṇa.mūlyād iti vadhaḥ | 4 |

KAZ04.9.05 koṣṭha.paṇya.kupya.āyudha.agārebhyaḥ kupya.bhāṇḍa.upaskara.apahāreṣv ardha.mūlyeṣu eta eva daṇḍāḥ | 5 |

KAZ04.9.06 kośa.bhāṇḍa.agāra.akṣa.śālābhyaś catur.bhāga.mūlyeṣu eta eva dvi.guṇā daṇḍāḥ | 6 |

KAZ04.9.07 corāṇām abhipradharṣaṇe citro ghātaḥ | 7 |

KAZ04.9.08 iti rāja.parigraheṣu vyākhyātam | 8 |

KAZ04.9.09 bāhyeṣu tu - pracchannam ahani kṣetra.khala.veśma.āpaṇebhyaḥ kupya.bhāṇḍam upaskaraṃ vā māṣa.mūlyād ūrdhvam ā.pāda.mūlyād ity apaharatas tri.paṇo daṇḍaḥ, gomaya.pradehena vā pralipya-avaghoṣaṇam-ā.dvi.pāda.mūlyād iti ṣaṭ.paṇaḥ, gomaya.bhasmanā vā pralipya-avaghoṣaṇam, ā.tri.pāda.mūlyād iti nava.paṇaḥ, gomaya.bhasmanā vā pralipya-avaghoṣaṇam, śarāva.mekhalayā vā-ā.paṇa.mūlyād iti dvādaśa.paṇaḥ, muṇḍanaṃ pravrājanaṃ vā-ā.dvi.paṇa.mūlyād iti catur.viṃśati.paṇaḥ, muṇḍasya-iṣṭakā.śakalena pravrājanaṃ vā- ā.catuṣ.paṇa.mūlyād iti ṣaṭ.triṃśat.paṇah-ā.pañca.paṇa.mūlyād ity aṣṭa.catvāriṃśat.paṇaḥ, ā.daśa.paṇa.mūlyād iti pūrvaḥ sāhasa.daṇḍah- ā.viṃśati.paṇa.mūlyād it dviśatah-ā.triṃśat.paṇa.mūlyād iti pañca.śatah-ā.catvāriṃśat.paṇa.mūlyād iti sāhasrah- ā.pañcāśat.paṇa.mūlyād iti vadhaḥ | 9 |

KAZ04.9.10 prasahya divā rātrau vā-āntaryāmikam apaharato 'rdha.mūlyeṣu eta eva daṇḍāḥ | 10 |

KAZ04.9.11 prasahya divā rātrau vā sa-śastrasya-apaharataś catur.bhāga.mūlyeṣu eta eva dvi.guṇā daṇḍāḥ | 11 |

KAZ04.9.12 kuṭumbika.adhyakṣa.mukhya.svāmināṃ kūṭa.śāsana.mudrā.karmasu pūrva.madhya.uttama.vadhā daṇḍāḥ, yathā.aparādhaṃ vā | 12 |

143

KAZ04.9.13 dharmasthaś ced vivadamānaṃ puruṣaṃ tarjayati bhartsayaty apasārayaty abhigrasate vā pūrvam asmai sāhasa.daṇḍaṃ kuryāt, vāk.pāruṣye dvi.guṇam | 13 |

KAZ04.9.14 pṛcchyaṃ na pṛcchati, apṛcchyaṃ pṛcchati, pṛṣṭvā vā visṛjati, śikṣayati, smārayati, pūrvaṃ dadāti vā, iti madhyamam asmai sāhasa.daṇḍaṃ kuryāt | 14 |

KAZ04.9.15 deyaṃ deśaṃ na pṛcchati, adeyaṃ deśaṃ pṛcchati, kāryam adeśena-ativāhayati, chalena-atiharati, kāla.haraṇena śrāntam apavāhayati, mārga.āpannaṃ vākyam utkramayati, mati.sāhāyyaṃ sākṣibhyo dadāti, tārita.anuśiṣṭaṃ kāryaṃ punar api gṛhṇāti, uttamam asmai sāhasa.daṇḍaṃ kuryāt | 15 |

KAZ04.9.16 punar.aparādhe dvi.guṇaṃ sthānād vyavaropaṇaṃ ca | 16 |

KAZ04.9.17 lekhakaś ced uktaṃ na likhati, anuktaṃ likhati, duruktam upalikhati, sūktam ullikhati, artha.utpattiṃ vā vikalpayati, iti pūrvam asmai sāhasa.daṇḍaṃ kuryād, yathā.aparādhaṃ vā | 17 |

KAZ04.9.18 dharmasthaḥ pradeṣṭā vā hairaṇya.daṇḍam adaṇḍye kṣipati kṣepa.dvi.guṇam asmai daṇḍaṃ kuryāt, hīna.atirikta.aṣṭa.guṇaṃ vā | 18 |

KAZ04.9.19 śarīra.daṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta, niṣkraya.dvi.guṇaṃ vā | 19 |

KAZ04.9.20 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tad.aṣṭa.guṇaṃ daṇḍaṃ dadyāt | 20 |

KAZ04.9.21 dharmasthīye cārake bandhana.agāre vā śayyā.āsana.bhojana.uccāra.sañcāra.rodha.bandhaneṣu tri.paṇa.uttarā daṇḍāḥ kartuḥ kārayituś ca | 21 |

KAZ04.9.22 cārakād abhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasa.daṇḍaḥ, abhiyoga.dānaṃ ca, bandhana.agārāt sarva.svaṃ vadhaś ca | 22 |

KAZ04.9.23 bandhana.agāra.adhyakṣasya saṃruddhakam anākhyāya cārayataś catur.viṃśati.paṇo daṇḍaḥ, karma kārayato dvi.guṇaḥ, sthāna.anyatvaṃ gamayato 'nna.pānaṃ vā rundhataḥ ṣaṇ.ṇavatir daṇḍaḥ, parikleśayata utkoṭayato vā madhyamaḥ sāhasa.daṇḍaḥ, ghnataḥ sāhasraḥ | 23 |

KAZ04.9.24 parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasa.daṇḍaḥ, cora.ḍāmarika.bhāryāṃ madhyamaḥ, saṃruddhikām āryām uttamaḥ | 24 |

KAZ04.9.25 saṃruddhasya vā tatra-eva ghātaḥ | 25 |

KAZ04.9.26 tad eva-akṣaṇa.gṛhītāyām āryāyāṃ vidyāt, dāsyāṃ pūrvaḥ sāhasa.daṇḍaḥ | 26 |

KAZ04.9.27 cārakam abhittvā niṣpātayato madhyamaḥ, bhittvā vadhaḥ, bandhana.agārāt sarva.svaṃ vadhaś ca | 27 |

KAZ04.9.28ab evam artha.carān pūrvaṃ rājā daṇḍena śodhayet |
KAZ04.9.28cd śodhayeyuś ca śuddhās te paura.jānapadān damaiḥ || 28 ||
144