142

Chapter 9 (Section 84): Keeping a Watch over Departments

K tr. 321, K2 tr. 277

KAZ04.9.01 samāhartṛ.pradeṣṭāraḥ pūrvam adhyakṣāṇām adhyakṣa.puruṣāṇāṃ ca niyamanaṃ kuryuḥ | 1 |

KAZ04.9.02 khani.sāra.karma.antebhyaḥ sāraṃ ratnaṃ vā-apaharataḥ śuddha.vadhaḥ | 2 |

KAZ04.9.03 phalgu.dravya.karma.antebhyaḥ phalgu dravyam upaskaraṃ vā pūrvaḥ sāhasa.daṇḍaḥ | 3 |

KAZ04.9.04 paṇya.bhūmibhyo vā rāja.paṇyaṃ māṣa.mūlyād ūrdhvam āpāda.mūlyād ity apaharato dvādaśa.paṇo daṇḍaḥ, ā.dvi.pāda.mūlyād iti catur.viṃśati.paṇaḥ, ā.tri.pāda.mūlyād iti ṣaṭ.triṃśat.paṇaḥ, ā.paṇa.mūlyād ity aṣṭa.catvāriṃśat.paṇaḥ, ā.dvi.paṇa.mūlyād iti pūrvaḥ sāhasa.daṇḍaḥ, ā.catuṣpaṇa.mūlyād iti madhyamaḥ, ā.aṣṭa.paṇa.mūlyād ity uttamaḥ, ā.daśa.paṇa.mūlyād iti vadhaḥ | 4 |

KAZ04.9.05 koṣṭha.paṇya.kupya.āyudha.agārebhyaḥ kupya.bhāṇḍa.upaskara.apahāreṣv ardha.mūlyeṣu eta eva daṇḍāḥ | 5 |

KAZ04.9.06 kośa.bhāṇḍa.agāra.akṣa.śālābhyaś catur.bhāga.mūlyeṣu eta eva dvi.guṇā daṇḍāḥ | 6 |

KAZ04.9.07 corāṇām abhipradharṣaṇe citro ghātaḥ | 7 |

KAZ04.9.08 iti rāja.parigraheṣu vyākhyātam | 8 |

KAZ04.9.09 bāhyeṣu tu - pracchannam ahani kṣetra.khala.veśma.āpaṇebhyaḥ kupya.bhāṇḍam upaskaraṃ vā māṣa.mūlyād ūrdhvam ā.pāda.mūlyād ity apaharatas tri.paṇo daṇḍaḥ, gomaya.pradehena vā pralipya-avaghoṣaṇam-ā.dvi.pāda.mūlyād iti ṣaṭ.paṇaḥ, gomaya.bhasmanā vā pralipya-avaghoṣaṇam, ā.tri.pāda.mūlyād iti nava.paṇaḥ, gomaya.bhasmanā vā pralipya-avaghoṣaṇam, śarāva.mekhalayā vā-ā.paṇa.mūlyād iti dvādaśa.paṇaḥ, muṇḍanaṃ pravrājanaṃ vā-ā.dvi.paṇa.mūlyād iti catur.viṃśati.paṇaḥ, muṇḍasya-iṣṭakā.śakalena pravrājanaṃ vā- ā.catuṣ.paṇa.mūlyād iti ṣaṭ.triṃśat.paṇah-ā.pañca.paṇa.mūlyād ity aṣṭa.catvāriṃśat.paṇaḥ, ā.daśa.paṇa.mūlyād iti pūrvaḥ sāhasa.daṇḍah- ā.viṃśati.paṇa.mūlyād it dviśatah-ā.triṃśat.paṇa.mūlyād iti pañca.śatah-ā.catvāriṃśat.paṇa.mūlyād iti sāhasrah- ā.pañcāśat.paṇa.mūlyād iti vadhaḥ | 9 |

KAZ04.9.10 prasahya divā rātrau vā-āntaryāmikam apaharato 'rdha.mūlyeṣu eta eva daṇḍāḥ | 10 |

KAZ04.9.11 prasahya divā rātrau vā sa-śastrasya-apaharataś catur.bhāga.mūlyeṣu eta eva dvi.guṇā daṇḍāḥ | 11 |

KAZ04.9.12 kuṭumbika.adhyakṣa.mukhya.svāmināṃ kūṭa.śāsana.mudrā.karmasu pūrva.madhya.uttama.vadhā daṇḍāḥ, yathā.aparādhaṃ vā | 12 |