Chapter 10 (Section 85): Redemption from Corporal Punishment

K tr. 325, K2 tr. 281

KAZ04.10.01 tīrtha.ghāta.granthi.bheda.ūrdhva.karāṇāṃ prathame 'parādhe sandeśac.chedanaṃ catuṣ.pañcāśat.paṇo vā daṇḍaḥ, dvitīye chedanaṃ paṇasya śatyo vā daṇḍaḥ, tṛtīye dakṣiṇa.hasta.vadhaś catuḥ.śato vā daṇḍaḥ, caturthe yathā.kāmī vadhaḥ | 1 |

KAZ04.10.02 pañca.viṃśati.paṇa.avareṣu kukkuṭa.nakula.mārjāra.śva.sūkara.steyeṣu hiṃsāyāṃ vā catuṣ.pañcāśat.paṇo daṇḍaḥ, nāsa.agrac.chedanaṃ vā- caṇḍāla.araṇya.carāṇām ardha.daṇḍāḥ | 2 |

KAZ04.10.03 pāśa.jāla.kūṭa.avapāteṣu baddhānāṃ mṛga.paśu.pakṣi.vyāla.matsyānām ādāne tac ca tāvac ca daṇḍaḥ | 3 |

KAZ04.10.04 mṛga.dravya.vanān mṛga.dravya.apahāre śātyo daṇḍaḥ | 4 |

KAZ04.10.05 bimba.vihāra.mṛga.pakṣi.steye hiṃsāyāṃ vā dvi.guṇo daṇḍaḥ | 5 |

KAZ04.10.06 kāru.śilpi.kuśīlava.tapasvināṃ kṣudraka.dravya.apahāre śatyo daṇḍaḥ, sthūlaka.dravya.apahāre dvi.śataḥ, kṛṣi.dravya.apahāre ca | 6 |

KAZ04.10.07 durgam akṛta.praveśasya praviśataḥ prākārac.chidrād vā nikṣepaṃ gṛhītvā-apasarataḥ kāṇḍarā.vadho, dvi.śāto vā daṇḍaḥ | 7 |

KAZ04.10.08 cakra.yuktaṃ nāvaṃ kṣudra.paśuṃ vā-apaharata eka.pāda.vadhaḥ, tri.śato vā daṇḍaḥ | 8 |

KAZ04.10.09 kūṭa.kākaṇy.akṣa.arālā.śalākā.hasta.viṣama.kāriṇa eka.hasta.vadhaḥ, catuḥ.śato vā daṇḍaḥ | 9 |

KAZ04.10.10 stena.pāradārikayoḥ sācivya.karmaṇi striyāḥ saṅgṛhītāyāś ca karṇa.nāsāc.chedanam, pañca.śato vā daṇḍaḥ, puṃṣo dvi.guṇaḥ | 10 |

KAZ04.10.11 mahā.paśum ekaṃ dāsaṃ dāsīṃ vā-apaharataḥ preta.bhāṇḍaṃ vā vikrīṇānasya dvi.pāda.vadhaḥ, ṣaṭ.chato vā daṇḍaḥ | 11 |

KAZ04.10.12 varṇa.uttamānāṃ gurūṇāṃ ca hasta.pāda.laṅghane rāja.yāna.vāhana.ādy.ārohaṇe ca-eka.hasta.pāda.vadhaḥ, sapta.śato vā daṇḍaḥ | 12 |

KAZ04.10.13 śūdrasya brāhmaṇa.vādino deva.dravyam avastṛṇato rāja.dviṣṭam ādiśato dvi.netra.bhedinaś ca yoga.añjanena-andhatvam, aṣṭa.śato vā daṇḍaḥ | 13 |

145

KAZ04.10.14 coraṃ pāradārikaṃ vā mokṣayato rāja.śāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sa-hiraṇyam aparahataḥ kūṭa.vyavahāriṇo vimāṃsa.vikrayiṇaś ca vāma.hasta.dvi.pāda.vadho, nava.śato vā daṇḍaḥ | 14 |

KAZ04.10.15 mānuṣa.māṃsa.vikraye vadhaḥ | 15 |

KAZ04.10.16 deva.paśu.pratimā.manuṣya.kṣetra.gṛha.hiraṇya.suvarṇa.ratna.sasya.apahāriṇa uttamo daṇḍaḥ, śuddha.vadho vā | 16 |

KAZ04.10.17ab puruṣaṃ ca-aparādhaṃ ca kāraṇaṃ guru.lāghavam |
KAZ04.10.17cd anubandhaṃ tadātvaṃ ca deśa.kālau samīkṣya ca || 17 ||
KAZ04.10.18ab uttama.avara.madhyatvaṃ pradeṣṭā daṇḍa.karmaṇi |
KAZ04.10.18cd rājñaś ca prakṛtīnāṃ ca kalpayed antarā sthitaḥ || 18 ||