Chapter 11 (Section 86): Capital Punishment

K tr. 327, K2 tr. 283

KAZ04.11.01 kalahe ghnataḥ puruṣaṃ citro ghātaḥ | 1 |

KAZ04.11.02 sapta.rātrasya-antar.mṛte śuddha.vadhaḥ, pakṣasya-antar uttamaḥ, māsasya-antaḥ pañca.śataḥ samutthāna.vyayaś ca | 2 |

KAZ04.11.03 śastreṇa praharata uttamo daṇḍaḥ | 3 |

KAZ04.11.04 madena hasta.vadhaḥ, mohena dvi.śataḥ | 4 |

KAZ04.11.05 vadhe vadhaḥ | 5 |

KAZ04.11.06 prahāreṇa garbhaṃ pātayata uttamo daṇḍaḥ, bhaiṣajyena madhyamaḥ, parikleśena pūrvaḥ sāhasa.daṇḍaḥ | 6 |

KAZ04.11.07 prasabha.strī.puruṣa.ghātaka.abhisāraka.nigrāhaka.avaghoṣaka.- avaskandaka.upavedhakān pathi.veśma.pratirodhakān rāja.hasty.aśva.rathānāṃ hiṃsakān stenān vā śūlān ārohayeyuḥ | 7 |

KAZ04.11.08 yaś ca-enān dahed apanayed vā sa tam eva daṇḍaṃ labheta, sāhasam uttamaṃ vā | 8 |

KAZ04.11.09 hiṃsra.stenānāṃ bhakta.vāsa.upakaraṇa.agni.mantra.dāna.vaiyāvṛtya.karmasu-uttamo daṇḍaḥ, paribhāṣaṇam avijñāte | 9 |

KAZ04.11.10 hiṃsra.stenānāṃ putra.dāram asamantraṃ visṛjet, samantram ādadīta | 10 |

KAZ04.11.11 rājya.kāmukam antaḥpura.pradharṣakam aṭavy.amitra.utsāhakaṃ durga.rāṣṭra.daṇḍa.kopakaṃ vā śiro.hasta.pradīpikaṃ ghātayet | 11 |

KAZ04.11.12 brāhmaṇaṃ tamaḥ praveśayet | 12 |

146

KAZ04.11.13 mātṛ.pitṛ.putra.bhrātr.ācārya.tapasvi.ghātakaṃ vā-a.tvak.śiraḥ.prādīpikaṃ ghātayet | 13 |

KAZ04.11.14 teṣām ākrośe jihvāc.chedaḥ, aṅga.abhiradane tad.aṅgān mocyaḥ | 14 |

KAZ04.11.15 yadṛcchā.ghāte puṃsaḥ paśu.yūtha.steye ca śuddha.vadhaḥ | 15 |

KAZ04.11.16 daśa.avaraṃ ca yūthaṃ vidyāt | 16 |

KAZ04.11.17 udaka.dhāraṇaṃ setuṃ bhindatas tatra-eva-apsu nimajjanam, anudakam uttamaḥ sāhasa.daṇḍaḥ, bhagna.utsṛṣṭakaṃ madhyamaḥ | 17 |

KAZ04.11.18 viṣa.dāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīm apaḥ praveśayed agarbhiṇīm, garbhiṇīṃ māsa.avara.prajātām | 18 |

KAZ04.11.19 pati.guru.prajā.ghātikām agni.viṣadāṃ sandhic.chedikāṃ vā gobhiḥ pāṭayet | 19 |

KAZ04.11.20 vivīta.kṣetra.khala.veśma.dravya.hasti.vana.ādīpikam agninā dāhayet | 20 |

KAZ04.11.21 rāja.ākrośaka.mantra.bhedakayor aniṣṭa.pravṛttikasya brāhmaṇa.mahānasa.avalehinaś ca jihvām utpāṭayet | 21 |

KAZ04.11.22 praharaṇa.āvaraṇa.stenam anāyudhīyam iṣubhir ghātayet | 22 |

KAZ04.11.23 āyudhīyasya-uttamaḥ | 23 |

KAZ04.11.24 meḍhra.phala.upaghātinas tad evac-chedayet | 24 |

KAZ04.11.25 jihvā.nāsa.upaghāte sandaṃśa.vadhaḥ | 25 |

KAZ04.11.26ab ete śāstreṣv anugatāḥ kleśa.daṇḍā mahātmanām |
KAZ04.11.26cd akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddha.vadhaḥ smṛtaḥ || 26 ||