646 यत्र स्मार्ताः पदार्था न क्रमकालपरिमाणानुरोधेन बाधितास्तत्र श्रौता बाधिष्यन्त इति कुत एतत् । तेनैव507 गतत्वादवाच्यमिति चेन्न । सूत्रकारस्यात्रैव प्रथमाभिधानात् । तत्र हि कारणाग्रहणमात्रमुपपत्तिरुक्ता । शेषं त्विह सिद्धमसूत्रितमित्यपुनरुक्तत्वम् ।

तस्मात्तदेवेति मते न कर्म भिन्नं कथंचित्प्रतिशाखमिष्टम् ।
न कारणं सप्तममस्ति चान्यदतो508 यथोक्तैव तु भेदसिद्धिः ॥ ३३ ॥
  1. तेनैवेति—शिष्टाकोपाधिकरणेनैवेत्यर्थः ।

  2. एवमिति न्यायसुधागृहीतः पाठः । उक्तेन प्रकारेण शब्दान्तरादिषट्प्रमाणिकैव भावनाभेदसिद्धर्न शाखान्तरप्रमाणिकेत्यवेमध्ययार्थोपसंहारार्थश्चतुर्थश्चरण इति ज्ञेयम् ।