वाक्यभेदाधिकरणम्

येषामदृश्यमानकर्मसमवेतार्थत्वेन लैङ्गिकविनियोगाभावेन वचनाद्विनियोगस्तेषां प्राग्दृष्टार्थमन्त्रावधेरेकमन्त्रत्वं युक्तम् । तथा हि—

कल्प्यस्तेषामदृष्टोऽर्थः स चाल्पः स्यात्प्रमाणवान् ।
कल्पिते च तदेकत्वे साकाङ्क्षाः स्युर्वियोजिताः ॥

यदा हि बह्वदृष्टकल्पना निष्प्रमाणिकेत्येकमदृष्टं सर्वेभ्यः कल्पितं भवति तदा प्रत्येकं तत्साधनशक्त्यभावाद्विभज्यमानसाकाङ्क्षत्वमप्यस्तीत्येकवाक्यता । कथं पुनरस्मिन्पक्षे प्रतीकभेदेन विनियोगः “इषें त्वेति शाखां छिनत्ति” “ऊर्जे त्वेत्यनुमार्ष्टि” इत्येवमादिः । कथं च ‘क्लप्तीर्वाचयति’ इति बहुत्वनिर्देशः । तदुच्यते—

एकोऽपि बहुभिर्मन्त्रः प्रतीकैर्विनियुज्यते ।
पुनः पुनः प्रयोगाच्च कॢप्तीरित्यभिधीयते ॥

आदिमध्यावसानग्रहणेनैकोऽपि मन्त्रस्तत्र तत्र विनियुज्यमानोऽपि न पीड्यते । 450 यावद्विनियोगं हि सकल आवर्तिष्यते खण्डस्याप्रयोजनत्वात् । कल्पतां कल्पतामिति च पुनः पुनः प्रयोगादेकवाक्यत्वेऽपि बहुवचनाविरोधः । उच्यते । नैतदेवम् ।

रूपादुत्तरकाले हि विनियोगप्रयोजने ।
तस्मात्प्रागेव तत्कॢप्तेर्भेदाभेदपरीक्षणम् ॥

तिष्ठतु तावत्प्रयोजनकल्पनं विनियोगवाक्यं वा । न हि तदुत्तरकालं स्वरूपनिरूपणं युक्तम् । अज्ञातरूपस्य विनियोगाशक्तेरविनियुक्तस्य च प्रयोजनकल्पनानुपपत्तेः । तत्तन्निरपेक्षं तु रूपं पाठादेवावधार्यते । तत्कालावधृतभेदाभेदानुवर्तित्वं तु प्रयोजनविनियोगयोः । प्रमाणवच्चानेकमपि कल्पनीयमित्युक्तम् । रूपोपलब्धिवेलायां चेषेत्वादिना न परस्परसाकाङ्क्षत्वमेकप्रयोजनत्वं चोपलक्ष्यते । ततश्च निष्प्रतिद्वंद्वेऽवधारिते भेदे पश्चान्न किंचिदेकत्वापादने कारणं संभवति । न च प्रागनुपलब्धं साकाङ्क्षत्वं कल्पयितुं शक्यम् । तेन च विना यद्यप्येकप्रयोजनत्वं भवेत्तथाऽप्येकाङ्गवैकल्यादेकवाक्यत्वाभावः, किमुत यदा रूपभेदाद्विनियोगभेदस्तद्भेदाच्चादृष्टार्थत्वेऽपि प्रयोजनभेदः । त्वत्पक्षेऽपि चावश्यं यावद्विनियोगं तेन तेन भवितव्यम् । इयांस्तु विशेषः । तव समस्तान्मन्त्रान्मम व्यस्तेभ्यः । न चैषामदृष्टार्थत्वं, ब्राह्मणोपदिष्टदृष्टार्थसाधनत्वात् । तद्बलेन चैषां यावता विना चोदितकरणसामर्थ्यं नास्ति तावदनाम्नातमपि कल्पनीयं च्छिनद्मीत्यादि । यद्वा यथैव "रथघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति" इति वचनादवाचकः स्यापि विनियोगमात्रानुसंघानेन स्तोत्राभिमुख्यचिह्नत्वं भवति, एवमिषेत्वादीनां छेदनादिस्मरणहेतुत्वम् । उभयमपि चैतत्प्रमाणवदिति सूत्रकारैः कैश्चित्कथं चिदाश्रितम् । सर्वथाऽत्रैवमध्यवसातव्यम् । विकलवाक्यप्रयोगासंभवादवाचकप्रयोगानुपपत्तेश्चाध्याहारः । अथ वा यथाम्नातविनियोगानुसारात्तादृशेनैव स्मर्तुं संस्काराधाने यतितव्यम् । तत्रानुष्ठात्रभिप्रायाधीनोऽन्यतरपरिग्रह इति दृष्टप्रयोजनभेदादपि सिद्धो वाक्यभेदः । किं च—

अन्योन्यनिरपेक्षाणां कार्यान्यत्वे नियोगतः ।
प्रत्येकं यागहेतुत्वाद्यजुष्ट्व्वमवकल्पते ॥

तथा ‘आयुर्यज्ञेन कल्पताम्’ इत्येवमादीनां निराकाङ्क्षभिन्नरूपोपलब्धेर्नैकत्वा451 पत्तिः सत्यप्येकार्यत्वे । न च तदस्ति । आयुःकल्पनादीनां भिन्नत्वात् । निर्वापवदभेद इति चेन्न । कॢप्तीरिति मन्त्रबहुत्वचोदनायाः प्रत्यक्षत्वात् । इह तावदर्थानामकर्माङ्गापवादविवक्षायां सत्यां मन्त्रोच्चारणमात्रं प्रयोजनम् । तत्र च बव्ह्यः कॢप्तयः श्रूयन्ते । तद्भेदश्चार्थभेदमन्तरेण न भवतीत्यक्षरोपसर्जनभूतोऽर्थो नानात्वेनाऽऽश्रीयते । कॢप्तिविशेषवचनं च दृष्टार्थमिति मन्त्रबहुत्वापादनार्थत्वात् । यथा विभाग इति । सकृच्छ्रुतनिर्वापवैलक्षण्यात्क्लप्तीनाम् । पुनः पुनरुच्चारितशब्दोऽपि यथा विभागः साधनभेदे सत्यपि न भिद्यते, तथा कॢप्तिभेदोऽपि न भविष्यतीति मन्यते । नैतदेवमित्युत्तरम् । इह सामान्यविवक्षानुपयोगात् । अथ वा सिद्धान्तवाद्येव यथा विभागे नैतदेवमिति स्वयमेवैकवाक्यभूतमुत्तरं ददाति । ननु च विभागवाक्यानामपि भेदोऽस्त्येवेति नोपन्यसनीयम् । एवं तर्हि नैवेदं प्रभेदप्रतिपत्त्यर्थं, किं तर्हि दृष्टान्तेन सहैकत्वापादनपरत्वात्तदीयविकल्पापादनायोपन्यस्यति । यथा विभागे तथाऽत्र विकल्पः कस्मान्न भवतीति । नैतदेवमिति । समानविषयत्वे हि विकल्पो भवति, न चेह सामान्यविवक्षा येन विभागवदैकार्थ्यं भवेत् । कॢप्तिविशिष्टायुराद्याशासनपरत्वात् । विभागे हि साधनानामप्रयोजनत्वात्सामान्यभूतक्रियामात्रप्रकाशनपरत्वम् । इह पुनरायुरादीनामाशास्यत्वेन प्राधान्यात्तद्विशेषणत्वेन कॢप्त्युपादानं न त्वायुरादिविशिष्टा सा प्रकाश्यते, निष्प्रयोजनत्वात् । अथापि क्रियाप्राधान्यं तथाऽपि तद्भेदपरत्वान्नानार्थत्वम् । भेदपरत्वे च पूर्वोक्तमेव दृष्टार्थत्वमुच्यते । अथ228 वा ‘कॢप्तीर्वाचयति’ इति नैव मन्त्रपरः कॢप्तिशब्दः, 452 कथं तर्हि, क्रियाबहुत्वाभिधान एव, शब्दानामर्थतन्त्रत्वात् । अतश्च बहुत्वसंख्यया कर्मभेदाद्विशेषणकृतभेदाश्रयणाच्च मन्त्राणां तत्परत्वे चोदितार्थनिर्वृत्त्या दृष्टार्थत्वात्सिद्धा भिन्नार्थता । कथं पुनरस्मिन्पक्षे वाचयतीत्युच्यते, शब्दपदार्थको ह्ययं प्रयुज्यते । नैष दोषः । उभयत्र प्रयोगात् । यथैव हि शब्दं ब्रुवन्तं प्रयुञ्जानो वाचयतीत्युच्यते तथैव च यः शब्देनार्थं ब्रवीति तस्यापि प्रयोजको वाचयतीति । तस्मात्कॢप्तिक्रियाशब्दैर्यजमानं वक्तुं प्रवृत्तमध्वर्युर्वाचयतीत्ययमर्थो विज्ञायते, तत्प्रकाशनेन च भिन्ना एव सन्तो मन्त्रा दृष्टार्था भवन्तीति वाक्यभेदः ॥ ४७ ॥

  1. अपि चेत्यादि भाष्यम्, इह कॢप्तीरिति पूर्वभाष्येण पुनरुक्तमिव भासमानं कॢप्तिशब्दस्य पूर्वाभिप्रेतमन्त्रपरत्वपक्षापेक्षयाऽर्थपरत्वरूपपक्षान्तराभिधानार्थत्वेन व्याकरोति—अथवेत्यादिना ।