अनुषङ्गाधिकरणम्

ज्योतिष्टोमे 229तिसृणामप्युपसदामादावाग्नेंयी विहिता “अग्निमनीकं” इति । तत्र प्रथमायाः क्रमे “या ते अग्नेऽयाशया” इति निराकाङ्क्षो मन्त्र आम्नायते । उत्तरयोस्तु, साकाङ्क्षौ “या ते अग्ने रजाशया” “या ते अग्ने हराशया” इति । तत्र स्त्रीलिङ्गयच्छब्दनिर्देशस्य स्त्रीपदार्थेन केनचिद्विना परिपूर्णता नास्ति । न चापरिपूर्णेन व्यवहारोऽवकल्पते तत्र तदन्यथानुपपपत्त्याऽवश्यं परिपूरणसमर्थो वाक्यशेषः कल्पनीयः । कुतः ।

न्यूनवाक्यप्रयोगो हि वेदे नैव समाश्रितः ।
कश्चित्क्वापि स्थितः शेषः सोऽन्वेष्टव्यः प्रयत्नतः ॥

न हि वैदिकवाक्यानां प्रत्यक्षमेवैकं प्रमाणं, तद्वदेव ह्यनुमानादीन्यपि प्रमाणानि । सर्वप्रमाणप्रत्यस्तमये च षष्ठेनाभावः परिच्छिद्यते । तदिह प्रत्यक्षानुपलब्धे वाक्यशेषे न तावत्येवोपरन्तव्यम् । यद्यनुमानादीन्यपि निवर्तिष्यन्ते तत एतावानेवायं मन्त्र इति कल्पयिष्यामः । अथ तु तैः कश्चिदवगम्यते ततस्तत्तत्सहितोऽयं मन्त्रः सकलः प्राक्तस्मादून इत्यध्यवस्यामः । तदिहार्थापत्त्या तावत्सामान्यतः कश्चिदस्ति शेष इत्यध्यवसेयम् । ततश्चाभावस्यानवसरादूनमिदं वाक्यं न प्रयोगार्हम् । तत्र विशेषाकाङ्क्षायां 453 लौकिकः कल्पनीय उत वैदिक एव पूर्वमन्त्रस्थस्तनूर्वर्षिष्ठेत्यादिरनुषक्तव्य इति संशये लौकिक इत्याह । तथा हि—

नान्यत्रोत्सहते गन्तुं वैदिकं सन्निबन्धनम् ।
यथेष्टविनियोगं तु सर्वार्थं वस्तु लौकिकम् ॥

यथैवाऽऽहवनीयादयो वैदिकास्तन्निर्दिष्टकार्यव्यतिरेकेण न प्रवर्तन्ते तथैव वैदिकः शेषो यत्र वाक्ये समाम्नायेन विनियुक्तः स तन्निबद्धत्वान्नान्यत्र प्रयोगं क्षमते लौकिकः पुनरनिबद्धत्वात्सर्वार्थः सर्वाकाङ्क्षापूरणायापि नियुज्यमानो न विरुध्यते । तस्माल्लौकिकः । तत्र यदि वैदिकमपि रचितत्वाल्लघुतरप्रयोगं रचयितव्यादवैदिकाल्लौकिकात्मना मन्वानः प्रयुङ्क्ते न केन चिद्वार्यते । वैदिकत्वबुद्धिस्तु तत्र न कर्तव्या । तथा हि—

तानेव वैदिकान्वर्णान् भारतादिनिवेशितान् ।
स्वाध्यायनियमं हित्वा लोकबुध्या प्रयुञ्जते ॥

यदि त्वानन्तर्याविशेषाद्रजाशयेत्यनेनापि संबन्धोऽभ्युपगम्येत ततो यथानिवेशं प्रयोगात्पुरस्तादेवास्य प्रयोगः प्राप्नोति । तस्मादपि न वैदिकः शेष इति प्राप्ते । उच्यते—

विमुक्तव्यापृतौ वेदे लौकिकावसरस्थितिः ।
तद्व्यापारविमोकश्च सकलान्वेषणक्षये ॥

वैदिकस्य वाक्यस्य वैदिक एव शेषः पूरणक्षमो न लौकिकः । चोदनालक्षणधर्मनियमात् । यदा तु वेदः सर्वात्मनाऽन्विष्यमाणोऽपि त्यक्तव्यापारो दृश्यते तदा लौकिकमप्यनुजानाति । सा वाऽन्वेषणा यथासंनिकर्षं प्रवर्तते । तत्र ।

अदृष्टः प्रकृतावर्थः प्रत्ययेऽन्विष्यते पुनः ।
पदे स्वस्मिन्नलब्धस्तु प्रार्थनीयः पदान्तरे ॥
स्वस्मिन्वाक्येऽपि न स्याच्चेन्मृग्यो वाक्यान्तरे ततः ।
वाक्यान्तरेऽपि न स्याच्चेन्मृग्यः प्रकरणान्तरे ॥

एकस्मिन्नर्थे साकाङ्क्षेऽभिहिते प्रकृत्या प्रत्ययेन वा तत्संबन्धसमर्थमर्थान्तरं यदि वा तत्रैव दृश्यते ततो रमणीयम् । अथ न दृश्यते ततः प्रमादालस्ये परित्यज्य प्रकृतौ प्रत्यये चान्वेष्टव्यः । तयोरपि चेन्न दृश्यते ततः पुरस्तात्परस्ताद्वाऽनन्तरोच्चरिते पदान्तरे । न चेदनन्तरे लभ्येतैकान्तरव्द्यन्तरादिव्यवहिते । यदि तु स्ववाक्ये न लभ्येत ततस्तेनैव क्रमेण प्रकृते वाक्यान्तरे । वाक्यान्तरेऽपि त्वलभ्यमानो यथोपस्थाप्यमानानुसारेण 454 प्रकरणान्तरे । यदा तु तत्रापि न लभ्यते तदा लोके । लोकेऽपि चेन्नोपलभ्येत ततो नास्तीत्येवमवधार्याऽऽकाङ्क्षाबुद्धिं भ्रान्तित्वेन परिकल्प्य निराकाङ्क्षीकर्तव्यम् । सर्वत्र च ।

संनिकृष्टो न लब्धश्चेद्विप्रकृष्टोऽपि वैदिकः ।
स एवावैदिकस्तु स्यात्प्राप्तः संनिहितो यदा ॥

तदिह रजाशयाहराशयावाक्ययोः शेषः स्वपदस्ववाक्ययोरलभ्यमानत्वाद्वाक्यान्तरे नूनमित्युपसंह्रियते । स च यादृगाकाङ्क्षितस्तादृगेवैकानन्तरं पुरस्तादुपलभ्यतेऽन्यस्य व्यवहितः । यद्यपि चासौ प्रथममन्त्रे कृतार्थत्वान्न तावाकाङ्क्षति तौ तु तेन विनाऽनुपपद्यमानावात्मसमीपेऽन्यस्यानाम्नानादेवं पुरुषं प्रयुञ्जाते । सर्वसमीपे सकृत्पठितुमशक्यः प्रमाणान्तरलभ्यत्वाच्च पुनः पुनरश्रावितोऽयमावयोरप्यर्थेनाऽऽम्नातः शेषो नैकस्यैव संनिधिविशेषनिमित्तभ्रान्त्या कल्पयितव्य इति । यद्यपि च पुरस्तादाम्नायते, तथाऽपि यत्प्रदेशवर्त्तित्वेन ताभ्यां काङ्क्षितस्तत्रैव विनियुज्यते । कुतः ।

प्रतीतिमात्रलाभार्थं तत्प्रदेशे स पठ्यते ।
योग्यत्वात्संनिवेशस्तु पूर्वमन्त्रवदिष्यते ॥

स हि सकृदाम्नायमानः सर्वेषामीप्सिते प्रदेशे न शक्य आम्नातुमित्येकस्य यथाक्रममाम्नात इतरयोश्च यावता बुद्धिविषयतामापद्यते, ततश्च गृहीतः सन् स्वयमपि प्रदेशान्तरे स्थातुमसमर्थस्ताभ्यामपि चान्यवृत्तित्वेनानाकाङ्क्षितः पूर्वत्र च परस्ताद्भावितया दृष्टसामर्थ्यः परस्तादेव निवेक्ष्यते । भाष्यकारेण तु प्रथमद्वितीययोर्मध्ये पाठादगुह्यमाणविशेषः शेष उभयोरप्यानन्तर्येणैव संबन्धीत्युत्क्वा तृतीयस्य व्यवधानादसंबन्धमाशङ्क्यार्थित्वाविशेषादुभयोः समुदायापादनेनाव्यवधाने साधिते समुदायशेषत्वमेव तर्हि प्राप्नोतीत्याशङ्क्य तस्याप्रयोगार्हत्वात्प्रयोगार्हसमुदायिसंबन्धः, तत्रापि तयोः प्राधान्यादन्यथा च नैराकाङ्क्ष्यानुपपत्तेः प्रत्येकं सकलशेषसंबन्धसिद्धिरित्यभिधाय पुनर्व्याख्यानान्तरमारब्धम्—अपि च साकाङ्क्षस्य संनिधाविति । तत्र कैश्चि455 व्द्याख्यानविकल्प एवेत्याश्रितम् । अपरे तु वदन्ति पूर्वत्रापरितोषादुत्तरं कृतम् । किं कारणम् ।

न तावत्समुदायत्वं केनचिन्निर्मितं तयोः ।
पुनः प्रत्येकनिर्माणे न च हेतुः प्रतीयते ॥

समुदायत्वं ह्येककार्यत्वेनैकशब्दोपादानेन वा भवेत्, न चात्रैकमप्यस्ति । नन्विदमेककार्यत्वमेकवाक्यशेषग्रहणं नाम । अहो नु खलु मन्त्राणां कार्यं230 विज्ञातम् । अपेक्षा हि तत्रोभयोः स्यात् । कथं तत्कार्यमित्युच्यते । शेषश्चासौ तयोर्न तद्वशेन समुदायत्वापत्तिर्युक्ता । पश्चादपि वा समुदायिभ्यामेव तस्य संगतिरिष्टेत्यादित एव समुदायत्वं न लभ्यते । यदि च समुदायत्वमापन्नौ ततः पुनः प्रत्येकं संबन्ध इति राजैकपुत्रक्रीडा231ऽऽपद्यते । पुरस्तादेव च प्रयोगः प्राप्नोति । तथाभूतेन समुदायानन्तर्यात् । न वाऽगृह्यमाणविशेषत्वं, देशभेदनिमित्ततन्त्रभेदात् । प्रथमस्य ह्यसौ यथाकाङ्क्षिते देशे स्थितो नोत्तरयोः । तस्मादिदमेव व्याख्यानम् ।

आकाङ्क्षा संनिधानं च योग्यता चेति च त्रयम् ।
संबन्धकारणत्वेन कॢप्तं नानन्तरश्रुतिः ॥

यो हि बहूनां संबन्धित्वेन सकृदाम्नायते तस्यावश्यंभाव्येकेनाऽऽनन्तर्यमिति न तदेव तदा संबन्धकारणत्वेनाऽऽश्रीयते । तत्राप्यस्मादेव कारणत्रयात्संबन्धसिद्धेः । संनिधिविशेषात्तु तदाश्रयप्रतिपत्त्या भवति भ्रान्तिः । सा तु साकाङ्क्षयोग्यसंनिहितसंबन्ध्यन्तरदर्शनान्निवर्तते । यथा धात्वर्थादिषु विधिबुद्धिर्गुणाद्युपादानसामर्थ्यात् । एवं हि तत्र ज्ञायते । सर्वार्थोऽयमाम्नायमानः सर्वसाधारणानन्तर्यासंभवाद्वाक्यैकत्वाच्च कस्यचिदेकस्य समीपे पठ्यते । तस्मादकारणमानन्तर्यमिति । संनिधिरिति—बुद्धौ विपरिवृत्तिः । सा चाऽऽनन्तर्ये संबद्धपदव्यवाये च भवति । संबद्धपदव्यवधिरप्यानन्तर्यप्रकार एव । कथम् ।

अनन्तरेण संबद्धः स्यात्परस्याप्यनन्तरः ।
ततः पुनस्तदारूढः परानन्तर्यमश्नुते ॥

‘या ते अग्ने रजाशया’ इत्यनेनापेक्षितः शेषः परस्तादलभ्यमानः पुरस्तात्परावृ456 त्त्याऽऽलोच्यमानो लभ्यते तनूर्वर्षिष्ठेति । यदा च तत्राऽऽरूढस्तदा हराशयेत्यस्यानन्तरीभूतः पुनरेवमेव तृतीयेनापि सह संबध्यते । ततः परं त्वन्यस्यानाम्नानात्तावत्येवोपक्षीयते । सर्वत्रैवमपेक्षा पुरस्तात्परस्ताच्च प्रसृतैकत्राऽऽरुह्येतरेषामनन्तरीभवन्ती तावदपेक्ष्यमाणा निगृह्णाति यावत्किंचिन्न योग्यमस्त्ययोग्यं चोपलब्धम् । ततः सर्वमालोचितमुपसंहृत्य निवर्तते । यद्यपि च क्रमेणोच्चारणात्संनिकर्षविप्रकर्षौ प्रतीयेते तथाऽपि नित्यत्वाद्वेदस्यानन्तरे दूरस्थे च युगपदपेक्षा संबन्धश्चेति पश्चादवगमान्न प्रामाण्ये कश्चिद्विशेषः । एवं वाक्ये पदानां प्रकरणे च वाक्यानां संबन्धो यावत्साकाङ्क्षेण तत्संबन्धार्हेण परस्याप्यनन्तरीकर्तुं समर्थेन व्यवधानम् । अव्यवधाने विच्छेदेऽपीति । विरोधिना पदेनाव्यवधाने विप्रकृष्टत्वे भवति संबन्धं इत्यर्थः । तस्मादनुषङ्गः समाप्तिः । अनुषज्यत इत्यनुषङ्गः । स एव समाप्यते तेनेति समाप्तिः ।

यत्र तावच्छेषिणः साकाङ्क्षास्तत्रैवमथ यत्र नैराकाङ्क्ष्यं सर्वेषु शेषिष्वेकः शेषः232 457 साकाङ्क्षः पठ्यते । यथा ‘चित्पतिस्त्वा पुनातु’ इत्येतेषामन्ते “अच्छिद्रेण” इत्यादिस्तत्र कथमिति । किं प्राप्तम् ।

अनन्तरेण संबध्य शेषस्येष्टा कृतार्थता ।
शेषिणश्च निराकाङ्क्षाः किंनिमित्ताऽनुषङ्गधीः ॥

उच्यते ।

अनन्तरस्य वाक्यस्य यदि शेषो भवेदयम् ।
तत एवं भवेदेष त्वाख्यातार्थेन सर्वभाक् ॥

आनन्तर्यविशेषेण ह्ययं पुनात्वित्येतेन संबध्यते । स चैक एव त्रिष्वपि वाक्येषु, तदेकत्वाच्चार्थस्याप्येकत्वम् । न च कारकभेदात्तस्य भेदो भवति । येन चित्पत्यादिसंबद्धादस्यानन्यत्वं विज्ञायते । न चाच्छिद्रेणेत्येवमर्था क्रिया, येन सकृत्संबन्धेन संतुष्येत् ।

तस्मादस्य क्रियार्थत्वाद्यावदेषा प्रयुज्यते ।
तावदेव प्रयोगित्वं काष्ठानां पचने यथा ॥

अथोच्यत एकत्वेऽप्यस्या यत्कर्तृविशिष्टाभ्यासाद्यः करणसंबन्धः श्रूयते तद्विशिष्टैव तेन योजयितव्या । यथैकस्यापि ज्योतिष्टोमस्य मैत्रावरुणग्रहाभ्यासविशिष्टस्य पयसा 458 श्रयणं चोदितं नातिप्रसज्यते, यथा चात्रैव चित्पत्यादयो, न सर्वे सर्वत्र भवन्ति । उच्यते ।

श्रयणानां व्यवस्था हि भिन्नाऽपूर्वप्रयुक्तितः ।
कर्त्रन्तरावरोधाच्च चित्पत्यादेरसंकरः ॥

ऐन्द्रवायवादिग्रहाभ्यासानामदृष्टार्थत्वात्तद्भेदेन श्रयणव्यवस्था युक्ता । न हि तथा किंचित्कारणमस्ति । करणस्य क्रियां प्रत्युपयुक्तत्वात् । करणप्रकाशनद्वारेण सैव क्रिया पुनः प्रकाश्यते । सा च सर्वत्राविशिष्टत्वात्प्रकाशनमपेक्षते । यथा च वाक्पत्युपादानात्तत्समानव्यापारश्चित्पतिर्निवर्तते, नैवमच्छिद्रपवित्रप्रतियोगिकरणान्तरश्रवणमस्ति येनैतन्निवर्तेत, न च कर्तृप्रयुक्तं करणम् । यतस्तद्भेदाद्व्यवतिष्ठेत, कारकाणां क्रियाक्षिप्तत्वेन परस्परसंबन्धाभावात् । नन्वेवमपि मन्त्रान्तरमतेनापि पुनातुशब्देनास्य संबन्धः स्यात् । नैष दोषः । दर्शपूर्णमासबर्हिर्धर्मवद्व्यवस्थासिद्धिः । इह प्रक्रम्य पुनातुशब्दस्य यत्कार्यं तत्प्रयुक्तमच्छिद्रादिविशेषणं मन्त्रत्रयेऽपि तदेकमिति प्रत्यक्षमवगच्छामः । न मन्त्रान्तरे, कर्मान्तरगतद्रव्यान्तरसंस्कारार्थत्वात् । नन्वेवं सत्येककार्यत्वान्मन्त्रविकल्पः प्रसज्येत । 233कुतो वैवमादीनां संख्यायुक्ताविधानादन्ते समुच्चयः । सर्वेषु विपरिवृत्तिभङ्गासंनिधिः संभाव्येत न मन्त्रान्तरेष्विति विशेषः ॥

तस्मात्पुनातुशब्दोऽयं सर्वमन्त्रगतोऽपि सन् ।
अच्छिद्रापहृतः सर्वैः पुनस्तद्वानपेक्षते ॥

सर्वाभ्यासान्ताभिहितेनाच्छिद्रेणेत्यादिनाऽनन्यगतिकत्वाद्यदा पुनातुशब्दः स्वीकृतः, तदा पुनात्वच्छिद्रेणेत्येवं कल्पिते संबन्धे य एवानन्तरः पुनातुशब्दः स एव पूर्वयोरपीति करणसंबन्धप्रदर्शनवेलायामन्वेति । क्रियाः पदार्थाः सन्तस्तामपेक्षमाणाः सकरणिकामेवाऽऽसादयन्तीति सर्वत्रानुषङ्गः । एवं वाऽनुषङ्गेण प्रयोक्तव्ये ये तन्त्रेण प्रयुञ्जते तेषां तदालस्यमात्रं पुरस्तात्परस्ताद्वा वाक्यशेषस्यानुषङ्गत्वाविशेषे सति यत्पुरस्तादनुषङ्गेऽन्वीयत इति कैश्चिदुच्यते तद्विशेषप्रसिद्धिमात्रमिति द्रष्टव्यम् ॥ ४८ ॥

  1. तिसृणामिति—पूर्वाह्णापराह्णयोरभ्यस्यमानमाग्नेय सौम्यवैष्णवयागत्रयमेकोपसत् । तथाविधानां द्वितीयतृतीयचतुर्थाहेषु कर्तव्यतया विहितानां तिसृणामुप सदामित्यर्थः ।

  2. मन्त्राणां क्रत्वङ्गप्रकाशनमेवकार्यं नत्त्वेकशेणग्रहणमित्यर्थः ।

  3. एकपुत्रस्यात्यंतप्रियत्त्वेन पितृभ्यामनिवारणाद्राजपुत्रत्त्वेन चान्यैरप्यनिवारणादत्यन्तान्याय्या यथा तथेयमपीति दृष्टान्तभागाशयः ।

  4. द्वयोरप्यसंबद्धैंरिति भाष्यं पूर्वभाष्येणगतार्थमिव भासमानं, व्यवहितस्याप्यनुषंगाभ्युपगमे सर्वत्र तत्संभवान्नाध्याहारः क्वचित्स्यादित्याशङ्कानिरासार्थत्त्वेनासंबद्धपदाव्यवाय एवाऽऽकाङ्क्षावत्व एव चानुषङ्गो भवति नान्यथेति परिसंख्यार्थ द्रष्टव्यम् ।

  5. विभागमन्त्रवदिष्टापत्त्याऽऽशङ्कां परिहरति कुतो वेत्यादिना । समुच्चयप्राहकप्रमाणाभावाद्युक्त एव विकल्प इत्याशयः । इदन्तु ‘त्रिभिर्यजमानं पावयति’ इति वचनेन दृष्टार्थत्वेऽपि मन्त्राणां समुच्चयावगतेर्याज्ञिकाचारसत्वाच्च प्रौढिवादमात्रं विज्ञेयम् ।