व्यवेताननुषङ्गाधिकरणम्

459
प्रत्युदाहरणत्वेन संनिधेरेवमुच्यते ।
असंबन्धातिरोधाने वैषम्यान्नानुषज्यते ॥

‘सं ते वायुर्वातेन गच्छताम्’ इत्यस्य साकाङ्क्षस्यानन्तरत्वादवधारितः शेषो बहुवचनान्तेनायोग्येनासंबद्धस्तुल्ययोगित्वाभावाद्योग्येनापि यज्ञपतिना नानुषज्यते । अतश्च वैदिकशेषासंभवादस्ति लौकिकस्यावकाश इत्युभयत्राध्याहारः कर्तव्यः । तत्र तु यद्यपि नोच्चार्यते गच्छतामिति तथाऽप्यवश्यमनुसंधातव्यः, अन्यथाऽर्थापरिसमाप्तेः । तस्मान्नानुषङ्ग इति । प्रयोजनं तु, अनुषङ्गे मन्त्रत्वात्प्रायश्चित्तम् । लौकिकत्वे चामन्त्रत्वमिति । 234आह च—

आम्नायमानं ह्यनुषज्यमानमन्तर्गतं मन्त्रनिरूपणायाम् ।
ऊहादिसाम्ये ननु लौकिकानाममन्त्ररूपप्रतिपत्तिसिद्धिः ॥ ४९ ॥
  1. प्रयोजनविषये वृद्धसंमतिं दर्शयति—आह चेत्यादिना ।