लक्षणाऽपि च या दृष्टपूर्वा तस्यामेव शीघ्रतरबुद्धिर्भवति । ऋगादयश्च वेदे दृष्टपूर्वाः । तद्दर्शयति—ऋग्भिः प्रातरिति । त्रिष्वेव तावत्पादेषु वेदशब्दसाहचर्यादृक्शब्दस्य वेदविषयत्वं ज्ञातम् । चतुर्थे तु वेदैरशून्य इत्यवश्यमृक्शब्दः सब्राह्मणके वेदे प्रयुक्त इति गृह्यते । यस्त्वध्येतृणां वेदशब्दप्रयोगो मन्त्रेषु दृष्ट इति । सत्यमस्ति । अत्रापि लक्षणा तथाऽपि तु ‘शास्त्र786स्था वा तन्निमित्तत्वात्’ इतीतरैव ज्यायसी ॥ ३ ॥

  1. ( अ॰ १ पा॰ ३ अ॰ ४ सू॰ ९ )