808 787दि च लौकिकेनापि प्रयोगेण कार्यं सोऽप्यस्ति वेद ऋगादीनाम् । कथम् । ऋग्यजुः सामानि तावत्त्रयीत्येव प्रसिद्धानि । ततश्च त्रयी विद्याऽस्येत्येवं त्रयीविद्यशब्दव्युत्पत्तिः । स च वेदत्रयाध्यायिनि प्रयुज्यते न जातत्रयविदि । छन्दोगेषु जातत्रयज्ञेष्वप्यप्रयोगात् । अतस्त्रयीविद्यशब्दे त्रयीशब्दो वेदेषु प्रयुक्त इति तत्समानाधिकरणानामृगादिशब्दानामपि तद्विषयत्वं विज्ञायते । तस्मादपि वेदेषु ऋगादिप्रसिद्धिः॥ ५ ॥

  1. ‘धर्मोपदेशाच्च’ इति सूत्रमसंबद्धपदव्यवायापत्त्या स्वस्थानादुत्कृष्य ‘त्रयीविद्याख्या च तद्विदि’ इति सूत्रं तावदादौ व्याचष्टे—यदि चेत्यादिना ।