अशक्तौ ते प्रतीये1404रन् ॥ ४९ ॥

  1. ‘अध्वर्युर्वा तन्न्यायत्वात्’ इति सूत्र एव ‘यदि तु स जुहोति ततः कदाचित्तस्य व्यापृतत्वेनाशक्तौ सत्याम्’ इत्यादिना व्याख्यातत्वादधुना सूत्रस्य पाठमात्रं कृतम् ।