अध्यायः 037
आमन्त्रितानां सर्वेषां आगमनम् ॥ 1 ॥
वैशम्पायन उवाच ॥
तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा ।
						पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः ॥
					ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत ।
						समादाय महार्हाणि रत्नानि विविधानि च ॥
					तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा ।
						राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ ॥
					बहु वित्तं समादाय विविधं पार्थिवा ययुः ।
						द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥
					स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः ।
						भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः ॥
					प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा ।
						धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम् ॥
					दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत् ॥
						
					सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः ।
						प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः ॥
					धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः ।
							दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ।
						
						गान्धारराजः सुबलः शकुनिश्च महाबलः ॥
						
					अचलो वृषकश्चैव कर्णश्च रथिनां वरः ।
						तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः ॥
					सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः ।
						अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥
					यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः ।
						प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः ॥
					स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः ।
						पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥
					पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ।
						आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा ॥
					द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।
						कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः ॥
					बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते ।
						विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः ॥
					राजानो राजपुत्राश्च नानाजनपदेश्वराः ।
						शिशुपालो महावीर्यः सह पुत्रेण भारत ॥
					आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः ।
						रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः ॥
					गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ।
						उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा ॥
					वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः ।
						एते चान्ये च बहवो राजानो मध्यदेशजाः ॥
					आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ।
						ददुस्तेषामावसथान्धर्मराजस्य शासनात् ॥
					बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ।
						तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम् ॥
					सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ।
						कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ॥
					सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ।
						सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान् ॥
					सुखारोहणसोपानान्महासनपरिच्छदान् ।
						स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ॥
					हंसेन्दुवर्णसदृशानायोजनसुदर्शनान् ।
						असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः ॥
					बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव ।
						विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् ॥
					वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ।
							तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः ।
						
						भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः ॥ ॥
					इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥
2-37-8 ब्रह्मपुरस्सराः ब्राह्मणपुरस्सराः ॥
