अध्यायः 155
भीमेन सौगन्धिकसरोरक्षकान्प्रति स्वचिकीर्षितकथनपूर्वकं सौगन्धिकाहरणए प्रवर्तनम् ॥ 1 ॥ तथा सप्रतिषेधं स्वजिघांसूनां तेषां गदया ताडनम् ॥ 2 ॥ भीमगदाप्रहारमशक्नुवद्भिस्तैर्बीमवृत्तं निवेदितेन कुबेरेण तदनुमोदनम् ॥ 3 ॥
भीम उवाच । 
					पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
						विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥
					अपश्यत्तत्रपाञ्चाली सौगन्धिकमनुत्तमम् ।
						अनिलोढमितो नूनं सा बहूनि परीप्सति ॥
					तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् ।
						पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥
						राक्षसा ऊचुः । 
					आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ ।
						नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मणा ॥
					देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर ।
						आमन्त्र्य यक्षप्रवरं पिबन्ति च हरन्ति च ॥
					गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ।
						`यक्षाधिपस्यानुमते कुबेरस् महात्मनः' ॥
					अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् ।
						विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येन्न संशयः ॥
					तमनादृत्य पद्मानि जिहीर्षसि बलादिह ।
						धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥
					[आमन्त्र्य यक्षराजं वै ततः पिव हरस्व च ।
						नातोऽन्यथा त्वया शक्यं किंचित्पुष्करमीक्षितुं ॥
						भीमसेन उवाच । 
					राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके ।
						दृष्ट्वाऽपिच महाराजं नाहं याचितुमुत्सहे ॥
					न हि याचन्ति राजान एष धर्मः सनातनः ।
						न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ॥
					इयं च नलिनी रम्या जाता पर्वतनिर्झरे ।
						नेयं भवनमासाद्यकुबेरस्य महात्मनः ॥
					तुल्या हि सर्वभूतानामियं वैश्रवणस्य च ।
						एवं गतेषु द्रव्येषु कः कं याचितुमर्हति ॥
					इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत ।
						तां तु पुष्करिणीं वीरः प्रभिन्न इव कुञ्जरः ॥
					ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।
						मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥
					कदर्थीकृत्यतु स तान्राक्षसान्भीमविक्रमः ।
						व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥
					गृह्णीत बध्नीत विकर्ततेमं
							पचाम खादाम च भीमसेनम् ।
						
						क्रुद्धा ब्रुवन्तोऽभिययुर्द्रतं ते
							शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥
						
					प्रगृह्यतानभ्यपतत्तरस्वी
							ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥
						
						ते तं तदा तोमरपट्टसाद्यै-
							र्व्याविद्धशस्त्रैः सहसा निपेतुः ।
						
					जिघांसवः क्रोधवशाः सुभीमा
							भीमं समन्तात्परिवव्रुरुग्राः ।
						
						जिघांसवः क्रोधवशाः सुभीमा
							भीमं समन्तात्परिवब्रुरुग्राः ॥
						
					वातेन कुन्त्यां बलवान्सुजातः
							शूरस्तरस्वी द्विषतां निहन्ता ।
						
						सत्ये च धर्मे च रतः सदैव
							पराक्रमे शत्रुभिरप्रधृष्यः ॥
						
					तेषां स मार्गान्विविधान्महात्मा
							निहत्य शस्त्राणि च शास्त्रवाणाम् ।
						
						यथा प्रवीरान्निजघान भीमः
							परश्शतान्पुष्करिणीसमीपे ॥
						
					ते तस्य वीर्यं च बलं च दृष्ट्वा
							विद्याबलंबाहुबलं तथैव ।
						
						अशक्नुवन्तः सहितं समन्ता-
							द्द्रुतं प्रवीरा सहसा निवृत्ताः ॥
						
					विदीर्यमाणास्तत एव तूर्ण-
							माकाशमास्थाय विमूढसंज्ञाः ।
						
						कैलासशृङ्गाण्यभिदुद्रुवुस्ते
							भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥
						
					स शक्रवद्दानवदैत्यसङ्घान्
							विक्रम्य जित्वा च रणेऽरिसङ्घान् ।
						
						विगाह्यतां पुष्करीणीं जितारिः
							कामं स जग्राह ततोऽम्बुजानि ॥
						
					ततः स पीत्वाऽमृतकल्पमम्भो
							भूयो बभूवोत्तमवीर्यतेजाः ।
						
						उत्पाट्य जग्राह ततोऽम्बुजानि
							सौगन्धिकान्युत्तमगन्धवन्ति ॥
						
					ततस्तु ते क्रोधवशाः समेत्य
							धनेश्वरं भीमबलप्रणुन्नाः ।
						
						भीमस्य वीर्यं च बलं च संख्ये
							यथावदाचख्युरतीव दीनाः ॥
						
					तेषां वचस्तत्तु निशाम्य देवः
							प्रहस्य रक्षांसि ततोऽभ्युवाच ।
						
						गृह्णातु भीमो जलजानि कामं
							कृष्णानिमित्तं विदितं ममैतत् ॥
						
					ततोऽभ्यनुज्ञाय धनेश्वरं ते
							जग्मुः कुरूणां प्रवरं विरोषाः ।
						
						भीमं च तस्यां ददृशुर्नलिन्यां
							यथोपजोषं विहरन्तमेकम् ॥
					इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥
3-155-1 प्राप्तं मां निबोधत राक्षसाः इति ध. पाठः ॥ 3-155-2 अनिलोढं वायुना आनीतम् ॥ 3-155-22 सहितमेकीभूयाप्यशक्नुवन्तः ॥
