अध्यायः 038
					 अर्जुनेन हिमवच्छिखरे तपश्चरणम् ॥ 1 ॥
						पार्थतपोभीरुभिर्महर्षिभिः प्रार्थितेन महादेवेनाश्वासनपूर्वकमृषीणां प्रति
						निवर्तनम् ॥ 2 ॥ 
					
					
						भगवञ्श्रोतुमिच्छासमि पार्थस्याक्लिष्टकर्मणः ।
						विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान् ॥
					 
					
						कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः ।
						वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥
					 
					
						किंचानेन कृतंतत्रवसता ब्रह्मवित्तम ।
						कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥
					 
					
						एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम ।
						त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ॥
					 
					
						अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः ।
							भवेन सह संग्रामं चकाराप्रतिमं किल ।
						
						पुरा प्रहरतांश्रेष्ठः संग्रामेष्वपराजितः ॥
						
					 
					
						यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् ।
						शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥
					 
					
						यद्यच्च कृतवानन्यत्पार्थस्तदस्विलं वद ॥
						
					 
					
						न ह्यस् निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।
						चरितं यस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥
						वैशंपायन उवाच । 
					 
					
						कथयिष्यामि ते तात कथामेतां महात्मनः ।
						दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥
					 
					
						गात्रसंस्पर्शसंबद्धां त्र्यम्बकेण महाहवे ।
						पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥
					 
					
						युधिष्ठिरनियोगात्स जगामामितविक्रमः ।
						शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ॥
					 
					
						दिव्यं तद्धनुरादाय खङ्गं च पुरुषर्षभः ।
						महाबलो महाबाहुरर्जुनः कार्यसिद्धये ॥
					 
					
						दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ।
						ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ॥
					 
					
						त्वरया परया युक्तस्तपसे धृतनिश्चयः ।
						वनं कण्टकितं घोरमेक एवान्वपद्यत ॥
					 
					
						नानापुष्पफलोपेतं नानापक्षिनिनादितम् ।
						नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥
					 
					
						ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम् ।
						शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥
					 
					
						पुष्पवर्षं च सुमहन्निपपात महीतले ।
						मेघजालं च सततं छादयामास सर्वतः ॥
					 
					
						सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः ।
						शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥
					 
					
						तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान् ।
						नदीश्च विपुलावर्ता वैदूर्यनीलसंनिभाः ॥
					 
					
						हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।
						पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥
					 
					
						मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः ।
						पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत् ॥
					 
					
						रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।
						तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥
					 
					
						दर्भचीरं निवस्याथ दण्डाजिनबिभूषितः ।
						शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान् ॥
					 
					
						पूर्णेपूर्णे त्रिररात्रे तु मासमेकं फलाशनः ।
						द्विगुणेनैव कालेन द्वितीयं मासमत्ययात् ॥
					 
					
						तृतीयमपि मासं स क्रमेणाहारमाचरन् ।
						चतुर्थे त्वथ संप्राप्ते मासे भरतसत्तमः ॥
					 
					
						वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।
						ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः ॥
					 
					
						सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः ।
						विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥
					 
					
						ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।
						विवेदयिषवः पार्थं तपस्युग्रे समास्थितम् ॥
					 
					
						नीलकण्ठं महादेवमभिवाद्य प्रणम्य च ।
						सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥
					 
					
						एकः पार्थो महातेजा हिमवत्पृष्ठमाश्रितः ।
						उग्रे तपरसि दुष्पारे स्थितो धूमापयन्दिशः ॥
					 
					
						तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् ।
						संतापयति नः सर्वानसौ साधु निवार्यताम् ॥
					 
					
						तेषां तद्वचनं श्रुत्वा मुननां भावितात्मनाम् ।
						उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह ॥
					 
					
						न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः ।
						शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ॥
					 
					
						अहमस्य विजानामि संकल्पं मनसि स्थितम् ।
							नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः ।
						
						यत्तस्य काङ्क्षितं प्राप्तुं तत्करिष्येऽहमद्य वै ॥
						
						वैशंपायन उवाच । 
					 
					
						तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः ।
							प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमम् ॥
					 
					 इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥ 
					 3-38-12 खङ्गं च कनकत्सरुं इति झ. पाठः । तत्र कनकत्सरुं
						स्वर्णमुष्टिंमित्यर्तः ॥ 3-38-13 ऐन्द्रिरर्जुनः ॥ 3-38-14 कण्टकितं
						कण्टकाक्रान्तम् ॥ 3-38-23 दर्भचीरं तृणमयं वासः । निवस्य परिधाय ॥ 3-38-24
						द्विगुणेन षट्रात्रेण अत्ययात् अतिवाहितवान् ॥ 3-38-25 पक्षेणाहारमाचरन् इति
						झ. पाठः ॥ 3-38-26 निरालम्बो निराश्रयः ॥ 3-38-30 धूमापयन् धूमवतीरिव कुर्वन् ॥ 3-38-34 संकल्पं मनोरथम् ॥