अध्यायः 031
एकत्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 7 ॥
श्रीभगवानुवाच । 
					मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
						असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥
					ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
						यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥
					मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
						यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥
					भूमिरापोऽनलो वायुः स्वं मनो बुद्धिरेव च ।
						अहंकार इती यं मे भिन्ना प्रकृतिरष्टधा ॥
					अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
						जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥
					एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
						अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥
					मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
						मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥
					रसोऽहमंप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ॥
						प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥
					पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
						जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥
					बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
						बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥
					बलं बलवतां चाहं कामरागविवर्जितम् ।
						धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥
					ये चैव सात्विका भावा राजसास्तामसाश्च ये ।
						मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥
					त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
						मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥
					दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
						मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥
					न मां तुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
						माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥
					चुत्रर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
						आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥
					तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
						प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥
					उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
						आस्थितःक स हि युक्तात्मा मामेवानुत्तमां गतिं ॥
					बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
						वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥
					कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
						तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥
					यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
						तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥
					स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
						लभते च ततः कामान्मयैव विहितान्हितान् ॥
					अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
						देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥
					अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
						परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥
					नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
						मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥
					वेदाहं समतीतानि वर्तमानानि चार्जुन ।
						भविष्याणि च भूतानि मां तु वेद न कश्चन ॥
					इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
						सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥
					योषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
						ते द्वन्द्वमोहनिर्मुक्त भजन्ते मां दृढव्रताः ॥
					जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
						ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥
					साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
						प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ॥
					इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि एकत्रिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगोनाम सप्तमोऽध्यायः ॥
6-31-* ज्ञानविज्ञानयोगोनाम इति माध्वपाठः ॥ 6-31-16 आब्रह्मभवनात् इति माध्वपाठः ॥
