अध्यायः 125
द्रोणपराक्रमवर्णनम् ॥ 1 ॥
सञ्जय उवाच । 
					अपराह्णे महाराज सङ्ग्रामः सुमहानभूत् ।
						पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥
					शोणाश्वं रथमास्थाय नरवीरः समाहितः ।
						समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥
					तव प्रियहिते युक्तो महेष्वासो महाबलः ।
							चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः ।
						
						`जघान सोमकान्राजन्सृञ्जयान्केकयानपि' ॥
						
					वरान्वरान्हि योधानां विचिन्वन्निव भारत ।
						आक्रीडत रमे राजन्भारद्वाजः प्रतापवान् ॥
					तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
						भातॄणां नृप पञ्चानां श्रेष्ठः समरकर्कशः ॥
					विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं भृशमार्दयत् ।
						महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥
					तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् ।
						प्रेषयामास सङ्क्रुद्ध- सायकान्दश पञ्च च ॥
					तांस्तु द्रोणविनिर्मुक्तान्क्रुंद्धाशीविषसन्निभान् ।
						एकैकं पञ्चभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥
					तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः ।
						प्रेषयामास विशिखानष्टौ सन्नतपर्वणः ॥
					तान्दृष्ट्वा पततस्तूर्णं द्रोणचापच्युताञ्शरान् ।
						अवारयच्छरैरेव तावद्भिर्निशितैर्मृधे ॥
					ततोऽभवन्महाराज तव सैन्यस्य विस्मयः ।
						बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥
					ततो द्रोणो महाराज बृहत्क्षत्रं विशेषयन् ।
						प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं सुदुर्जयम् ॥
					कैकेयोऽस्त्रं समालोक्य मुक्तं द्रोणेन संयुगे ।
						ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्त्रमशातयत् ॥
					ततोऽस्त्रे निहते ब्राह्मे बृहत्क्षत्रस्तु भारत ।
						विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥
					तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत् ।
						स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥
					कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम ।
						तथाऽत्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥
					सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः ।
						क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे ॥
					द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ।
						सारथिं चास्य बाणेन भृशं मर्मस्वताडयत् ॥
					द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष ।
						असृजद्विशिखांस्तीक्ष्णान्कैकेयस्य रथं प्रति ॥
					व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् ।
						अश्वांश्चतुर्भिरन्यवधीच्चतुरोऽस्य पतत्त्रिभिः ॥
					सूतं चैकेन बाणेन रथनीडादपातयत् ।
						द्वाभ्यां ध्वजं च च्छत्रं च च्छित्त्वा भूमावपातयत् ॥
					ततः साधुविसृष्टेन नाराचेन द्विजर्षभः ।
						हृद्यविध्यद्बृहत्क्षत्रं स च्छिन्नहृदयोऽपतत् ॥
					बृहत्क्षत्रे हते राजन्केकयानां महारथे ।
						शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत् ॥
					सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः ।
						विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीं ॥
					तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् ।
						द्रोणाय प्रापयामास काम्भोजैर्जवनैर्हयैः ॥
					धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
						वधायाभ्यद्रवद्द्रोणं पतङ्ग इव पावकम् ॥
					सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम् ।
						पुनश्चान्यैः सऱैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥
					तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च ॥
						चकर्त गार्ध्रपत्रेण यतमानस्य शुष्मिणः ॥
					अथान्यद्धनुरादाय शैशुपालिर्महारथः ।
						विव्याध सायकैर्द्रोणं कङ्कबर्हिणवाजितैः ॥
					तस्य द्रोणो हयान्हत्वा चतुर्भिश्चतुरः शरैः ।
						सारथेश्च शिरः कायाच्चकर्त प्रहसन्निव ॥
					अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥
						
					अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः ।
						भारद्वाजाय चिक्षेप रुपितामिव पन्नगीम् ॥
					तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम् ।
							अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ।
						
						शरैरनेकसाहस्रैर्भाद्वाजोऽच्छिनच्छितैः ॥
						
					सा छिन्ना बहुभिर्बाणैभारद्वाजेन मारिष ।
						गदा पपात कौरव्य नादयन्ती धरातलम् ॥
					गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः ।
						तोमरं व्यसृजद्वीरः शक्तिं च कन कोज्ज्वलाम् ॥
					तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः ।
						तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्मता ॥
					ततोऽस्य विशिखं तीक्ष्णं वधाय वधकाङ्क्षिणः ।
						प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥
					स तस्य कवचं भित्त्वा हृदयं चामितौजसः ।
						अभ्यगाद्धरणीं बाणो हंसः पद्मवनं यथा ॥
					पतङ्गं हि ग्रसेच्चाषो यथा क्षुद्रं बुभुक्षितः ।
						तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महाहवे ॥
					निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् ।
						अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥
					तमपि प्रहसन्द्रोणः शरैर्नित्ये यमक्षयम् ।
						महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥
					तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत ।
						जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥
					स तु द्रोणं महाबाहुः शरधाराभिराहवे ।
						अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥
					तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः ।
						व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥
					छादयित्वा रमे द्रोणं रथस्थं रथिनां वरम् ।
						जारासन्धिं जघानाशु मिषतां सर्वधन्विनाम् ॥
					योयो विधीयते खण्डस्तंतं द्रोणोऽन्तकोपमः ।
						आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥
					ततो द्रोणो महाराज नाम विश्राव्य संयुगे ।
						शरैरनेकसाहस्रैः पाण्डवेयान्समावृणोत् ॥
					ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः ।
						नरान्नागान्हयांश्चैव निजघ्नुः शतशो मृधे ॥
					ते वध्यमाना द्रोणेन शक्रेणेव महासुराः ।
						समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥
					ततो निष्टानको घोरः पाण्डवानामजायत ।
						द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥
					प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः ।
						अन्वपद्यन्त पाञ्चालास्तदा सन्त्रस्तचेतसः ॥
					मोहिता बाणजालेन भारद्वाजेन संयुगे ।
						ऊरुग्राहगृहीतानां पाञ्चालानां महारथाः ॥
					चेदयश्च महाराज सृञ्जयाः काशिकोसलाः ।
						अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥
					ब्रुवन्तश्च रणेऽन्योन्यं चेदिपाञ्चालसृञ्जयाः ।
						हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ॥
					यतन्तः पुरुपव्याघ्राः सर्वशक्त्या महाद्युतिम् ।
						निनीपवो रणे द्रोणं यमस्य सदनं प्रति ॥
					यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः ।
						यमाय प्रेपयामास चेदिमुख्यान्विशेपतः ॥
					तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः ।
						पाञ्चलाः समकम्पन्त द्रोणसायकपीडिताः ॥
					प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नं च भारत ।
						दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥
						भीम उवाच । 
					ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् ।
						तथा हि युधि सङ्क्रुद्धो दहति क्षत्रियर्पभान् ॥
					धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः ।
						तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥
					द्रोणाग्निमस्त्रसंस्पर्शं प्रविष्टाः क्षत्रियर्पभाः ।
						बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥
					यथाबलं यथोत्साहं यथासत्वं महाद्युतिः ।
						मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥
						सञ्जय उवाच । 
					तस्य तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः ।
						अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥
					स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ॥
						
					अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ।
						तत्राधाय शरं तीक्ष्णं परानीकविशातनम् ॥
					आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ।
						स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् ॥
					स भिन्नहृदयो वाहान्न्यपतन्मेदिनीतले ।
						ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ॥
					अथ द्रोणं समारोहच्चेकितानो महाबलः ।
						स द्रोणं दशभिर्विद्ध्वा प्रत्यविद्ध्यत्स्तनान्तरे ॥
					चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ।
						तमाचार्यस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्दयत् ॥
					ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत्त्रिभिः ।
						तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ॥
					समरे शरसंवीता भारद्वाजेन मारिष ।
						चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम् ॥
					तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् ।
						समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥
					आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः ।
						रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥
					अथ द्रोणं महाराज विचरन्तमभीतवत् ।
						वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥
					ततोऽब्रवीन्महाबाहुर्द्रुपदो बुद्धिमान्नृप ।
						लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥
					कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः ।
						यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥
					शतशः शेरते भूमौ निकृत्ता गोवृषा इव ।
						रुधिरेण परीताङ्गाः श्वशृगालादनीकृताः ॥
						सञ्जय उवाच । 
					एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः ।
						पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वमि चतुर्दशदिवसयुद्धे पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥
5-125-50 निष्टानकः कष्टस्वनः ॥ 5-125-52 ऊरुग्राहः ऊरुस्तम्भः ॥ 5-125-73 आकर्णमुपागतं पलितं केशादेः शौक्ल्यं यस्य । वयसा कालपिण्डसंयोगेन । अशीतिपञ्चकः चतुःशताब्दः ॥ 5-125-125 पञ्चविंशत्यधिकशततमोऽध्यायः ॥
श्रीः
