अध्यायः 157
					 सात्यकिना सोमदत्तपराजयः ॥ 1 ॥
						अश्वत्थामघटोत्कचयुद्धमश्वत्थामपराक्रमश्च ॥ 2 ॥ 
					
					
						प्रायोपविष्टे तु हते पुत्रे सात्यकिना तदा ।
						सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥
					 
					
						क्षत्रधर्मः परो दृष्टो यस्तु देवैर्महात्मभिः ।
						तं त्वं सात्वत सन्तज्य दस्युधर्मे कथं रतः ॥
					 
					
						पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते ।
						क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥
					 
					
						द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ ।
						प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥
					 
					
						कथं प्रायोपविष्टाय पार्थेन च्छिन्नबाहवे ।
						नृशंसं बत दीनं च तादृशं कृतवानसि ॥
					 
					
						कर्ममस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे ।
						अद्य छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा ॥
					 
					
						शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च ।
						अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥
					 
					
						अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् ।
						न हन्यां नरके घोरे पतेयं वृष्णिपांसन ॥
					 
					
						एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः ।
						दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥
					 
					
						ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः ।
						सात्यकिर्भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत् ॥
					 
					
						कौरवेय न मे त्रासः कथञ्चिदपि विद्यते ।
						त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन ॥
					 
					
						यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि ।
						तथापि न व्यथा काचित्त्वयि स्यान्मम कौरव ॥
					 
					
						युद्धसारेण वाक्येन असतां सम्मतेन च ।
						नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया ॥
					 
					
						यदि तेऽस्ति युयुत्साऽद्य मया सह नराधिप ।
						निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते ॥
					 
					
						हतो भूरिश्रवा वीरस्तव पुत्रो महारथः ।
						शलश्चैव महाराज भ्रातृव्यसनकर्षितः ॥
					 
					
						त्वां चाप्यद्य वधिष्यामि सहपुत्रं सबान्धवम् ।
						तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः ॥
					 
					
						यस्मिन्दानं दमः शौचमहिंसा हीर्धृतिः क्षमा ।
						अनपायानि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ॥
					 
					
						मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा ।
						सकर्णसौबलः सङ्ख्ये विनाशमुपयास्यसि ॥
					 
					
						शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह ।
						यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ॥
					 
					
						अपयास्यसि चोत्त्यक्त्वा रणं मुक्तो भविष्यसि ॥
						
					 
					
						एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ ।
						प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ ॥
					 
					
						ततो रथसहस्रेण नागानामयुतेन च ।
						दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥
					 
					
						शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः ।
							पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ।
						
						श्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥
						
					 
					
						साग्रं शतसहस्रं तु हयानां तस्य धीमतः ।
						सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥
					 
					
						रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् ।
						तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः ॥
					 
					
						धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ।
						`अभ्यरक्षन्महाबाहुः सात्वतं सत्यविक्रमम्' ॥
					 
					
						चण्डवाताभिसृष्टानामुदधीनामिव स्वनः ।
						आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥
					 
					
						विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः ।
						सात्यकिर्नवभिश्चैनमवधीत्कुरुपुङ्गवम् ॥
					 
					
						सोऽतिविद्धो बलवता समरे दृढधन्विना ।
						रथोपस्थं समासाद्य मुमोह गतचेतनः ॥
					 
					
						तं विमूढं समालक्ष्य सारथिस्त्वरयाऽन्वितः ।
						अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥
					 
					
						तं विसंज्ञं समालक्ष्य युयुधानशरार्दितम् ।
						अभ्यद्रवत्ततो द्रोणो यदुवीरजिघांसया ॥
					 
					
						तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः ।
						परिवव्रुर्महात्मानं परीप्सन्तो यदूत्तमम् ॥
					 
					
						ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः ।
						बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया ॥
					 
					
						ततः सायकजालेन पाण्डवानीकमावृणोत् ।
						भारद्वाजो महातेजा विव्याध च युधिष्ठिरम् ॥
					 
					
						सात्यकिं दशभिर्बाणैर्विंशत्या पार्षतं शरैः ।
						भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा ॥
					 
					
						सहदेवं तथाऽष्टाभिः शतेन च शिखण्डिनम् ।
						द्रौपदेयान्महाबाहुः पञ्चभिः पञ्जभिः शरैः ॥
					 
					
						विराटं मत्स्यमष्टाभिर्द्रुपदं दशभिः शरैः ।
							युधामन्युं त्रिभिः षड्भिरुत्तमौजसमाहवे ।
							अन्यांश्च सैनिकान्विद्व्वा युधिष्ठिरमुपाद्रवत् ॥
						
					 
					
						ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः ।
						प्राद्रवन्वै भयाद्राजन्सार्तनादा दिशो दश ॥
					 
					
						काल्यमानं तु तत्सैन्यं दृष्ट्वा द्रोणेन फल्गुनः ।
						किञ्चिदागतसंरम्भो गुरुं पार्थोऽभ्ययाद्द्रुतम् ॥
					 
					
						दृष्ट्वा द्रोणं तु बीभत्सुमभिधावन्तमाहवे ।
						सन्न्यवर्तत तत्सैन्यं पुनर्यौधिष्ठिरं बलम् ॥
					 
					
						ततो युद्धमभूद्भूयो भारद्वाजस्य पाण्डवैः ॥
						
					 
					
						द्रोणस्तव सुतै राजन्सर्वतः परिवारितः ।
						व्यधमत्पाण्डुसैन्यानि तूलराशिमिवानलः ॥
					 
					
						तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम् ।
						राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम् ॥
					 
					
						मण्डलीकृतधन्वानं तपन्तमिव भास्करम् ।
						दहन्तमहितान्सैन्ये नैनं कश्चिदवारयत् ॥
					 
					
						योयो हि प्रमुखे तस्य तस्थौ द्रोणस्य पुरूषः ।
						तस्यतस्य शिरश्छित्त्वा ययुर्द्रोणशराः क्षितिम् ॥
					 
					
						एवं सा पाण्डवी सेना वध्यमाना महात्मना ।
						प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः ॥
					 
					
						सम्प्रभग्नं बलं दृष्ट्वा द्रोणेन निशि भारत ।
						गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति ॥
					 
					
						ततो रजतगोक्षीरकुन्देन्दुसदृशप्रभान् ।
						चोदयामास दाशार्हो हयान्द्रोणरथं प्रति ॥
					 
					
						भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणाय फल्गुनम् ।
						स्वसारथिमुवाचेदं द्रोणानीकाय मां वह ॥
					 
					
						सोऽपि तस्य वचः श्रुत्वा विशोकोऽवहयद्वयान् ।
						पृष्ठतः सत्यसन्धस्य जिष्णोर्भरतसत्तम ॥
					 
					
						तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ ।
							पाञ्चालाः सृञ्जया मात्स्याश्चेदिकारूशकोसलाः ।
						
						अन्वगच्छन्महाराज केकयाश्च महारथाः ॥
						
					 
					
						ततो राजन्नभूद्वोरः सङ्ग्रामो रोमहर्षणः ॥
						
					 
					
						बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः ।
						महद्भ्यां रथबृन्दाभ्यां बलं जगृहतुस्तव ॥
					 
					
						तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनञ्जयौ ।
						धृष्टद्युम्नोऽभ्ययाद्राजन्सात्यकिश्च महाबलः ॥
					 
					
						चण्डवाताभिपन्नानामुदधीनामिव स्वनः ।
							आसीद्राजन्बलौघानां तदाऽन्योन्यमभिघ्नतां
						
					 
					
						सौमदत्तिवधात्क्रुद्धो दृष्ट्वा सात्यकिमाहवे ।
						द्रौणिरभ्यद्रवद्राजन्वधाय कृतनिश्चयः ॥
					 
					
						तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति ।
						भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत् ॥
					 
					
						कार्ष्णायसं महाघोरमृक्षचर्मपरिच्छदम् ।
						महान्तं रथमास्थाय त्रिंशन्नल्वान्तरान्तरम् ॥
					 
					
						विक्षिप्तयन्त्रसन्नाहं महामेघौघनिःस्वनम् ।
						युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः ॥
					 
					
						विक्षिप्तपक्षचरणविवृताक्षेण कूजता ।
						ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम् ॥
					 
					
						लोहितार्द्रपताकं तु आन्त्रमालाविभूषितम् ।
						अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥
					 
					
						शूलमुद्गरधारिण्या शैलपादपहस्तया ।
						रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥
					 
					
						तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः ।
						युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥
					 
					
						ततस्तं गिरिशृङ्गाभं भीमरूपं भयावहम् ।
						दंष्ट्राकरालोग्रमुखं शङ्कुकर्णं महाहनुम् ॥
					 
					
						ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम् ।
						महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम् ॥
					 
					
						त्रासनं सर्वभूतानां व्यात्ताननभिवान्तकम् ।
						वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम् ॥
					 
					
						तमुद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम् ।
							भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी ।
						
						वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥
						
					 
					
						घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।
						प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥
					 
					
						ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः ।
						सन्ध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ ॥
					 
					
						आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः ।
						पतन्त्यविरताः शूलाः शतघ्न्यः पट्टसास्तथा ॥
					 
					
						तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः ।
						तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ॥
					 
					
						तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे ।
						व्यधमच्च शरैर्मायां घटोत्कचविनिर्भिताम् ॥
					 
					
						विहतायां तु मायायाममर्षी स घटोत्कचः ।
							विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् ।
						
						भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः ॥
						
					 
					
						ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम् ।
						विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥
					 
					
						अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् ।
						घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥
					 
					
						घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु ।
						चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥
					 
					
						क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् ।
						अश्वत्थाम्नि स चिक्षेप भैमसेनिर्जिघांसया ॥
					 
					
						वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः ।
						अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥
					 
					
						घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् ।
						द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥
					 
					
						घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः ।
						रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥
					 
					
						पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा ।
						बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः ॥
					 
					
						अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।
						ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥
					 
					
						द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम् ।
						धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥
					 
					
						विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् ।
						विशिखेन सतीक्ष्णेन खङ्गमस्य द्विधाऽकरोत् ॥
					 
					
						गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बिसूनुना ।
						भ्राम्योत्क्षिप्ताशरैःसापि द्रौणिनाभ्याहताऽपतत् ॥
					 
					
						ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन् ।
						ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ॥
					 
					
						ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि ।
						मार्गणैरभिविव्याध धनं सूर्य इवांशुभिः ॥
					 
					
						सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते ।
						महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः ॥
					 
					
						तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् ।
						जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥
					 
					
						अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् ।
						द्रौणेः सकाशमभ्येत्य रोषात्प्रस्फुरिताधरः ॥
					 
					
						प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम् ।
						दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम् ॥
						घटोत्कच उवाच । 
					 
					
						तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
						त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥
						अश्वत्थामोवाच । 
					 
					
						गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम ।
						न हि पुत्रेण हैडिम्ब पिता न्याय्यः प्रबाधितुम् ॥
					 
					
						कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि ।
						किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥
						सञ्जय उवाच । 
					 
					
						श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः ।
						अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥
					 
					
						किमहं कातरो द्रौणे पृथग्जन इवाहवे ॥
						यन्मां भीषयसे वाग्भिरसदेतद्वचस्तव ॥
					 
					
						भीमात्खलु समुत्पन्नः कुरूणां विपुले कुले ।
						पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् ॥
					 
					
						रक्षसामधिराजोऽहं दशग्रीवसमो बले ।
						तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ॥
					 
					
						युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥
						
					 
					
						इत्युक्त्वा क्रोधताम्राक्षो राक्षसः सुमहाबलः ।
						द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥
					 
					
						रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः ।
						रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥
					 
					
						शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् ।
						ततोन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् ॥
					 
					
						अथास्त्रसम्मर्दकृतैर्विस्फुलिङ्गैस्तदा बभौ ।
						विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ॥
					 
					
						निशाम्य निहतां मायां द्रौणिना रणमानिना ।
						घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥
					 
					
						सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः ।
						शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥
					 
					
						तमञ्जनगिरिप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् ।
						प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न विव्यथे ॥
					 
					
						ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत् ।
						स ते नास्त्रैण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत ॥
					 
					
						ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।
						अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ॥
					 
					
						अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः ।
						व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥
					 
					
						स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः ।
						शतं रथसहस्राणां जघान द्विपदां वरः ॥
					 
					
						स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् ।
						घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥
					 
					
						सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः ।
						गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ॥
					 
					
						विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह ।
						पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः ॥
					 
					
						नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः ।
						महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥
					 
					
						उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः ।
						विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥
					 
					
						तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया ।
						सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥
					 
					
						निहनिष्याम्यमित्रांस्त न तवास्ति पराजयः ।
						सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥
						दुर्योधन उवाच 
					 
					
						न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः ।
						अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥
						सञ्जय उवाच । 
					 
					
						अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् ।
						वृतं रथसहस्रेण हयानां रणशोभिनाम् ॥
					 
					
						षष्ट्या रथसहस्रैश्च प्रयाहि त्वं धनञ्जयम् ।
						कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥
					 
					
						उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः ।
						दुःशासनो निकुम्भश्च कुण्डभेदी पराक्रमः ॥
					 
					
						पूरञ्जयो दृढरथः पताकी हेमकम्पनः ।
						शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः ॥
					 
					
						कमलाक्षः परक्राथी जयवर्मा सुदर्शनः ।
						एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ॥
					 
					
						जहि भीमं यमौ चोभौ धर्मराजं च मातुल ।
						असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ॥
					 
					
						दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् ।
						जहि मातुल कौन्तेयानसुरानिव पावकिः ॥
						सञ्जय उवाच । 
					 
					
						एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः ।
						पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥
					 
					
						अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।
						विभावर्यां सुतुमुलं शक्रप्रह्लादयोरिव ॥
					 
					
						ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् ।
						जघानोरसि सङ्क्रुद्धौ विषाग्निप्रतिमैर्दृढैः ॥
					 
					
						स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः ।
						चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥
					 
					
						भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम् ।
						द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥
					 
					
						ततोऽन्यद्द्रौणिरादय धनुर्भारसहं महत् ।
						ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥
					 
					
						ततः शारद्वतीपुत्रः प्रेषयामास भारत ।
						सुवर्णपुङ्खाञ्छत्रुघ्नान्खचरान्खचरं प्रति ॥
					 
					
						तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
						सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥
					 
					
						विधम्य राक्षसान्बाणैः साश्वसूतरथद्विपान् ।
						ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥
					 
					
						स दग्ध्वाऽक्षौहिणीं बामैर्नैर्ऋतीं रुरुचे नृप ।
						पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥
					 
					
						युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः ।
						रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥
					 
					
						ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम् ।
						द्रौणिं हतेति महतीं चोदयामास तां चमूम् ॥
					 
					
						घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः ।
						दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः ॥
					 
					
						व्यात्तानना घोरजिह्वाः क्रोधताम्रेक्षणा भृशम् ।
						सिंहनादेन महता नादयन्तो वसुन्धराम् ॥
					 
					
						हन्तुमभ्यद्रवन्द्रौणिं नानाप्रहरणायुधाः ।
						शक्तीः शतघ्नीः परिघानशनीः शूलपट्टशान् ॥
					 
					
						खङ्गान्गदाभिण्डिपालान्मुसलानि परश्वथान् ।
						प्रासानसींस्तोमरांश्च कणपान्कम्पनाञ्छितान् ॥
					 
					
						स्थूलान्भुशुण्ड्यश्मगदास्थूणान्कार्ष्ण्यायसांस्तथा ।
						मुद्गराँश्च महाघोरान्समरे शत्रुदारणान् ॥
					 
					
						द्रौणिमूर्धन्यसन्त्रस्ता राक्षसा भीमविक्रमाः ।
						चिक्षिपुः क्रोधताम्राक्षाः शतशोऽथ सहस्रशः ॥
					 
					
						तच्छस्त्रवर्षं सुमहद्द्रोणपुत्रस्य मूर्धनि ।
						पतमानं समीक्ष्याऽथ योधास्ते व्यथिताऽभवन् ॥
					 
					
						द्रोणपुत्रस्तु विक्रान्तस्तद्वर्षं घोरमुच्छ्रितम् ।
						शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः ॥
					 
					
						ततोऽन्यैर्विशिखैस्तूर्णं स्वर्णपुङ्खैर्महामनाः ।
						निजघ्ने राक्षसान्द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः ॥
					 
					
						तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
						सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥
					 
					
						ते राक्षसाः सुसङ्क्रुद्धा द्रोणपुत्रेण ताडिताः ।
						क्रुद्धाः स्म प्राद्रवन्द्रौणिं जिघांसन्तो महाबलः ॥
					 
					
						तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम् ।
						अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥
					 
					
						यदेको राक्षसीं सेनां क्षणाद्द्रौणिर्महास्त्रवित् ।
						ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः ॥
					 
					
						स हत्वा राक्षसानीकं रराज द्रौणिराहवे ।
						युगान्ते सर्वभूतानि संवर्तक इवानलः ॥
					 
					
						तं दहन्तमनीकानि शरैराशीविषोपमैः ।
						तेषु राजसहस्रेषु पाण्डवेयेषु भारत ॥
					 
					
						नैनं निरीक्षितुं कश्चिदशक्नोद्द्रौणिमाहवे ।
						ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥
					 
					
						स पुनर्भरतश्रेष्ठ क्रोधादुद्धान्तलोचनः ।
						तलं तलेन संहत्य सन्दश्य दशनच्छदम् ॥
					 
					
						स्व सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ।
						स ययौ घोररूपेण सुपताकेन भास्वता ॥
					 
					
						द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ।
						स विनद्य महानादं सिंहवद्भीमविक्रमः ॥
					 
					
						चिक्षेपाविद्ध्य सङ्ग्रामे द्रोणपुत्राय राक्षसः ।
						अष्टघण्टां महाघोरामशनिं देवनिर्मिताम् ॥
					 
					
						तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः ।
						चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवप्लुप्लुवे ॥
					 
					
						साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।
						विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा ॥
					 
					
						द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् ।
						यदप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् ॥
					 
					
						धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप ।
							धनुर्घोरं समादाय महदिन्द्रायुधोपमम् ।
						
						मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥
						
					 
					
						धृष्टद्युम्नस्त्वसम्भ्रान्तो मुमोचाशीविषोपमान् ।
						सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥
					 
					
						ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः ।
						तावप्यग्निशिखप्रख्यैर्जुघ्नतुस्तस्य मार्गणान् ॥
					 
					
						अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः ।
						योधानं प्रीतिजननं द्रौणेश्च भरतर्षभ ॥
					 
					
						ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः ।
						षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमागमत् ॥
					 
					
						ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् ।
						अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः ॥
					 
					
						तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् ।
						अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥
					 
					
						निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् ।
						अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥
					 
					
						मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च ।
						यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ॥
					 
					
						प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः ।
						निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः ॥
					 
					
						निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः ।
						रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥
					 
					
						क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ ।
						द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ॥
					 
					
						प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् ॥
						छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ॥
					 
					
						कङ्कगृघ्रमहाग्राहां नैकायुधझषाकुलाम् ।
						विस्तीर्णगजपाषाणां हताश्वमकराकुलाम् ॥
					 
					
						रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ।
						शरमीनां महारौद्रां प्रासशक्त्यृष्टिडुण्डुभाम् ॥
					 
					
						मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ।
						केशशैवलकल्माषां भीरूणां कश्मलावहाम् ॥
					 
					
						नागेन्द्रहययोधानां शरीरव्ययसम्भवाम् ।
						शोणितौघमहाघोरां द्रौणिः प्रावर्तयन्नदीम् ॥
					 
					
						योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ।
						प्रयान्तीं सुमहाघोरां यमराष्ट्रमहोदधिम् ॥
					 
					
						निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बिमार्दयत् ।
						पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् ॥
					 
					
						स नाराचगणैः पार्थान्द्रौणिर्विद्धा महाबलः ।
						जघान सुरथं नाम द्रुपदस्य सुतं विभुः ॥
					 
					
						पुनः शत्रुञ्जयं नाम द्रुपदस्यात्मजं रणे ।
						बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् ॥
					 
					
						श्रुताह्वयं च राजानं द्रौणिर्निन्ये यमक्षयम् ।
						त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खैर्हेममालिनम् ॥
					 
					
						जघान स पृषध्रं च चन्द्रसेनं च मारिष ।
						कुन्तिभोजसुतांश्चासौ दशभिर्दश जघ्निवान् ॥
					 
					
						अस्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम् ।
							मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।
						
						यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥
						
					 
					
						स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः ।
						विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥
					 
					
						तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः ।
						द्रौणेः सकाशाद्राजेन्द्र व्यपनिन्ये रथोत्तमम् ॥
					 
					
						ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप ।
							पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ।
						
						पूजितः सर्वभूतेषु तव पुत्रैश्च भारत ॥
						
					 
					
						अथ शरशतभिन्नकृत्तदेहै--
							र्हतपतितैः क्षणदाचरैः समन्तात् ।
						
						निधनमुपगतैर्मही कृताऽभू--
							द्गिरिशिखरैरिव दुर्गमाऽतिरौद्रा ॥
						
					 
					
						तं सिद्धगन्धर्वपिशाचसङ्घा
							नागाः सुपर्णाः पितरो वयांसि ।
						
						रक्षोगणा भूतगणाश्च द्रौणि--
							मपूजयन्नप्सरसः सुराश्च ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे
						सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥ 
					 5-157-9 तारेणोच्चस्वरेण ॥ 5-157-19 कृष्णचरणैः
						कृष्णयोश्चरणैः ॥ 5-157-40 द्रोणमभिधावन्तं बीभत्सुं दृष्ट्वा यौधिष्ठिरं बलं
						तत्सैन्यं द्रोणसैन्यम्प्रति पुनः सन्न्यवर्ततेति सम्बन्धः ॥ 5-157-58
						कार्ष्णायसं तीक्ष्णलोहमयम् ॥ 5-157-59 न हयैर्नापि वारणैर्गजैः किन्तु
						पिशाचैः ॥ 5-157-93 गच्छ वत्सेति पुत्रेणेति च भीमसेनसम्बन्धात् । प्रबाधितुं
						मनः--खेदमुत्पादयितुम् ॥ 5-157-94 आत्मानमपि हन्यात्किमु पुत्रमतो जीवनार्थी
						त्वं निवर्तस्वेति भावः ॥ 5-157-95 आयस्तः कोपितः ॥ 5-157-132 शारद्वती कृपी ।
						कचरान्बाणान् । खचरं राक्षसम् ॥ 5-157-136 वसुरुल्बणः अग्निः प्रलयकालिकः ॥ 5-157-157 सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 
					
					
					
					
					श्रीः