अध्यायः 169
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 
					शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव ।
						चित्रसेनस्तव सुतो वारयामास भारत ॥
					नाकुलिश्चित्रसेनं तु विद्ध्वा पञ्चभिराशुगैः ।
						स तु तं प्रतिविव्याध दशभिर्निशितैः शरैः ॥
					चित्रसेनो महाराज शतानीकं पुनर्युधि ।
						नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ॥
					नाकुलिस्तस्य विशिखैर्वर्म सन्नतपर्वभिः ।
						गात्रात्सञ्चावयामास तदद्भुतमिवाभवत् ॥
					सोपेतवर्मा पुत्रस्ते विरराज भृशं नृप ।
						उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ॥
					ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः ।
						धनुश्चैव महाराज यतमानस्य संयुगे ॥
					स च्छिन्नधन्वा समरे विवर्मा च महारथः ।
						धनुरन्यन्महाराज जग्राहारिविदारणम् ॥
					ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः ।
						विव्याध समरे क्रुद्धो भरतानां महारथः ॥
					शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष ।
						जघान चतुरो वाहान्सारथिं च नरोत्तमः ॥
					अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः ।
						नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ॥
					तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे ।
						अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ॥
					स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
						आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ॥
					द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् ।
						वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ॥
					यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् ।
						षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ॥
					वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम् ।
						बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ॥
					तावुभौ शरनुन्नाङ्गौ शरकण्टकितौ रणे ।
						व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ॥
					रुक्मपुङ्खैः प्रसन्नाग्रैः शरैश्छिन्नतनुच्छदौ ।
						रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥
					तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ ।
						किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ॥
					वृषसेनस्ततो राजन्द्रुपदं नवभिः शरैः ।
						विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्त्रिभिस्त्रिभिः ॥
					ततः शरसहस्राणि विमुञ्चन्विबभौ तदा ।
						कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ॥
					[द्रुपदस्तु ततः क्रुद्धो वृषसेनस्य कार्मुकम् ।
						द्विधा चिच्छेद भल्लेन पीतेन निशितेन च ॥
					सोऽन्यत्कार्मुकमादाय रुक्मबद्धं नवं दृढम् ।
						तूणादाकृष्य विमलं भल्लं पीतं शितं दृढम् ॥
					कार्मुके योजयित्वा तं द्रुपदं सन्निरीक्ष्य च ।
						आकर्णपूर्णं मुमुचे त्रासयन्सर्वसोमकान् ॥
					हृदयं तस्य भित्त्वा च जगाम वसुधातलम् ।
						कश्मलं प्राविशद्राजा वृषसेनशराहतः ॥
					सारथिस्तमपोवाह स्मरन्सारथिचेष्टितम् ।
							तस्मिन्प्रभग्ने राजेन्द्र पाञ्चालानां महारथे ॥]
						
					ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् ।
						सम्प्राद्रवद्रणाद्राजन्निशीथे भैरवे सति ॥
					प्रदीपैरपरित्यक्तैर्ज्वलद्भिस्तैः समन्ततः ।
						व्यराजद्वसुधा तत्र वीताभ्रा द्यौरिव ग्रहैः ॥
					तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा ।
						प्रावृट््काले महाराज विद्युद्भिरिव तोयदः ॥
					ततः कर्णसुतात्त्रस्ताः सोमका विप्रदुद्रुवुः ।
						यथेन्द्रभयवित्रस्ता दानवास्तारकामये ॥
					तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः ।
						व्यराजन्त महाराज प्रदीपैरवभासिताः ॥
					तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत ।
						मध्यन्दिनमनुप्राप्तो घर्मांशुरिव भारत ॥
					तेषु राजसहस्रेषु तावकेषु परेषु च ।
						एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ॥ ।
					स विजित्य रणे शूरान्सोमकानां महारथान् ।
						जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ॥
					प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् ।
						दुःशासनस्तव सुतः प्रत्यगच्छन्महारथः ॥
					तयोः समागमो राजंश्चित्ररूपो बभूव ह ।
						व्यपेतजलदे व्योम्नि बुधभास्करयोरिव ॥
					प्रतिविन्ध्यं तु समरे कुर्वाणां कर्म दुष्करम् ।
							`अपूजयन्महाराज तव सैन्ये महारथाः' ।
						
						दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ॥
						
					सोऽतिविद्धो बलवता तव पुत्रेण धन्विना ।
						विरराज महाबाहुः सशृङ्ग इव पर्वतः ॥
					दुःशासनं तु समरे प्रतिविन्ध्यो महारथः ।
						नवभिः सायकैर्विद्धा पुनर्विव्याध सप्तभिः ॥
					तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् ।
						प्रतिविन्ध्यहयानुग्रैः पातयामास सायकैः ॥
					सारथिं चास्य भल्लेन ध्वजं च समपातयत् ।
						रथं च तिलशो राजन्व्यधमत्तस्य धन्विनः ॥
					पताकाश्च सतूणीरा रश्मीन्योक्राणि च प्रभो ।
						चिच्छेद तिलशः क्रुद्धःशरैः सन्नतपर्वभिः ॥
					विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः ।
						अयोधयत्तव सुतं किरञ्शरशतान्बहून् ॥
					क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव ।
						अथैनं दशभिर्बाणेश्छिन्नधन्वानमार्दयत् ॥
					तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः ।
						अन्ववर्तन्त सङ्ग्रामे महत्या सेनया सह ॥
					आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् ।
						धनुर्गृह्य महाराज विव्याध तनयं तव ॥
					ततस्तु तावकाः सर्वे परिवार्य सुतं तव ।
						अभ्यवर्तन्त वेगेन महत्या सेनया वृताः ॥
					ततः प्रववृते युद्धं तव तेषां च भारत ।
						निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकोनसप्तत्यधिकशततमोऽध्यायः ॥ 169 ॥
5-169-1 कुण्डलिताः पञ्च श्लोकाः घ.ङ.झ.पुस्तकेष्वेव सन्ति ॥
श्रीः
