अध्यायः 074
अर्जुनकृतावमानाद्वनं यियासोर्युधिष्ठिरस्य कृष्णेन परिसान्त्वनम् ॥ 1 ॥
सञ्जय उवाच । 
					एतच्छ्रुत्वा पाण्डवो धर्मराजो
							भ्रातुर्वाक्यं परुषं फल्गुनस्य ।
						
						उत्थाय तस्माच्छयनादुवाच
							पार्थं ततो दुःखपरीतचेताः ॥
						
					कृतं मया पार्थं न साधुकर्म
							येन प्राप्तं व्यसनं वः सुघोरम् ।
						
						तस्माच्छिरश्छिन्धि ममैतदद्य
							कुलान्तकस्याधमपूरुषस्य ॥
						
					पापस्य पाप्मोहतस्य वीर
							विमूढबुद्धेरलसस्य भीरोः ।
						
						वृद्धावमन्सुः परुषत्य चैव
							किं ते चिरं मामनुसृज्य रूक्षम् ॥
						
					गच्छाम्यहं वनमद्यैव पापः
							सुखं भवान्वर्ततां मद्विहीनः ।
						
						योग्यो राजा भीमसेनो महात्मा
							क्लीबस्य किं वा मम राज्यकृत्यम् ॥
						
					न चापि शक्तः परुषाणि सोढुं
							पुनस्तवेमानि रुषान्वितस्य ।
						
						भीमोऽस्तु राजा मम जीवितेन
							न कार्यमद्यावमतस्य वीर ॥
						
					इत्येवमुक्त्वा सहसोत्पपात
							रुषान्वितस्तच्छयनं विहाय ।
						
						इयेष निर्गन्तुमथो वनाय
							तं वासुदेवः प्रणतोऽभ्युवाच ॥
						
					न राजन्विदितं तत्ते यथा गाण्डीवधन्वनः ।
						प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ॥
					ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत ।
						वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोयमीदृशम् ॥
					ततः सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता ।
						मच्छन्दादवमानोऽयं कृतस्तव महीपते ॥
					गुरूणामवमानो हि वध इत्यभिधीयते ।
						तस्मात्क्षम महाबाहो मम पार्थस्य चोभयोः ॥
					व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति ।
						शरणं त्वां महाराज प्रतिपन्नावुभावपि ॥
					क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ।
						राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् ॥
					सत्यं ते प्रतिजानामि हतं विद्व्यद्य सूतजम् ।
						यस्येच्छसि वधं तस्य गतमेवाद्य जिवीतम् ॥
					इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
							ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ।
						
						कृताञ्जलिमुवाचेदं वाक्यं यत्समनन्तरम् ॥
						
					एवमेव यथात्थ त्वमस्त्येषोऽतिक्रमो मम ।
						अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव ॥
					मोचिता व्यसनाद्धोराद्वयमद्य त्वयाच्युत ।
							भवन्तं नावमासाद्य ह्यावां व्यसनसागरात् ।
						
						घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥
						
					त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् ।
						समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥ ॥
					इति श्रीमन्महाभारते कर्णपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥
श्रीः