अध्यायः 046
बृहस्पत्यादिभिः स्कन्दस्य सैनापत्येऽभिषेचनम् ॥ 1 ॥ ब्रह्मादिभिः स्कन्दाय स्वस्वपारिषदानां दानम् ॥ 2 ॥
वैशम्पायन उवाच । 
					ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः ।
						बृहस्पतिः समिद्धेऽग्नौ जुहावाग्निं यथाविधि ॥
					ततो हिमवता दत्ते मणिप्रवरशोभिते ।
						दिव्यरत्नाचिते पुण्ये निषण्णं परमासने ॥
					सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम् ।
						आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥
					इन्द्राविष्णू महावीर्यौ सूर्योचन्द्रमसौ तथा ।
						धाता चैव विधाता च तथा चैवानिलानलौ ॥
					पूष्णा भगेनार्यम्णा च अंशेन च विवस्वतां ।
						रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ॥
					रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः ।
						विश्वैर्देवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥
					गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः ।
						देवर्षिभिरसङ्ख्यातैस्तथा ब्रह्मर्षिभिस्तथा ॥
					वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः ।
						भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ॥
					सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ।
						पितामहः पुलस्त्यश्च पुलहश्च महातपाः ॥
					अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ।
						क्रतुर्हरिः प्रचेताश्च मनुर्दक्षस्तथैव च ॥
					ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशाम्पते ।
						मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः ॥
					समुद्राश्च हदाश्चैव तीर्थानि विविधानि च ।
						पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ॥
					अदितिर्देवमाता च हीः श्रीः स्वाहा सरस्वती ।
						उमा शची सिनीवाली तथैवानुमतिः कुहूः ॥
					राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ।
						हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् ॥
					ऐरावतः सानुचरः कलाः काष्ठास्तथैव च ।
						मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ॥
					उच्चैः श्रवा हयश्रेष्ठो नागराजश्च वासुकिः ।
						अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥
					धर्मश्च भगवान्देवः समाजग्मुर्हि सङ्गताः ।
						कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥
					बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः ।
						ते कुमाराभिषेकार्षं समाजग्मुस्ततस्ततः ॥
					जगृहुस्ते तदा राजन्सर्वं एव दिवौकसः ।
						आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥
					दिव्यसम्भारसंयुक्तैः कलशैः काञ्चनैर्नृप ।
						सारस्वताभिः पुण्याभिरद्भिस्ताभिरलङ्कृतम् ॥
					अभ्यषिञ्चन्कुमारं वै सम्प्रहृष्टा दिवौकसः ।
						सैनापत्ये महात्मानमसुराणां भयङ्करम् ॥
					पुरा यथा महाराज वरुणं वै जलेश्वरम् ।
						तथाऽभ्यषिञ्चद्भगवान्सर्वलोकपितामहः ॥
					कश्यपश्च महातेजा ये चान्ये सोककीर्तिताः ।
						तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः ॥
					कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ।
						नन्दिसेनं लोहिताक्षं घण्टाकार्णं च सम्मतम् ॥
					चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ।
						तत्र स्थाणुर्महातेजा महापारिषदं प्रभुः ॥
					मायाशतधरं कामं कामवीर्यबलान्वितम् ।
						ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ॥
					सहि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ।
						जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश ॥
					तथा देवा ददुस्तस्मै सेनां नैर्ऋतसङ्कुलाम् ।
						देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ॥
					जयशब्दं तथा चक्रुर्देवाः सर्वे सवासवाः ।
						गन्धर्वा यक्षरक्षांसि मुनयः पितरस्तथा ॥
					ततः प्रादादनुचरौ यमः कालोपमावुभौ ।
						उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥
					सुभ्राजो भास्वरश्चैव यौ तौ सूर्यानुयायिनौ ।
						तौ सूर्यः कार्तिकेयाय ददौ प्रीतः प्रतापवान् ॥
					कैलासशृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ ।
						सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥
					ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः ।
						ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ॥
					परिधं च वटं चैव भीमं च सुमहाबलम् ।
						दहतिं दहनं चैव प्रचण्डौ वीर्यसम्मतौ ॥
					अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते ।
						उत्क्रोशं सत्करं चैव वज्रदण्डधरावुभौ ॥
					ददावनलपुत्राय वासवः परवीरहा ।
						तौ हि शत्रून्महेन्द्रास्य जघ्नतुः समरे बहून् ॥
					चक्रं विक्रमकं चैव सङ्क्रमं च महाबलम् ।
						स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ॥
					वर्धनं नन्दनं चैव सर्वविद्याविशारदौ ।
						स्कन्दाय ददतुः प्रीतावश्विनौ भिषजां वरौ ॥
					किन्दुं च कुसुमं चैव कुमुदं च महायशाः ।
						डम्बराडम्बरौ चैव ददौ धाता महात्मने ॥
					वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ ।
						ददौ त्वष्टा महामायौ स्कन्दायानुचरावुभौ ॥
					सुव्रतं सत्यसन्धं च ददौ मित्रो महात्मने ।
						कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ॥
					सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ ।
						सुव्रतं च महात्मानं शुभकर्माणमेव च ॥
					कार्तिकेयाय सम्प्रादाद्विधाता लोकविश्रुतौ ।
						पाणीतकं कालिकं च महामायाविनावुभौ ॥
					पूषा च पार्षदौ प्रादात्कार्तिकेयाय भारत ।
						बलं चातिबलं चैव महावक्त्रौ महाबलौ ॥
					प्रददौ कार्तिकेयाय वायुर्भरतसत्तम ।
						यमं चातियमं चैव तिमिवक्त्रौ महाबलौ ॥
					प्रददौ कार्तिकेयाय वरुणः सत्यसङ्गरः ।
						सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् ॥
					हिमवान्प्रददौ राजन्हुताशनसुताय वै ।
						काञ्चनं च महात्मानं मेघमालिनमेव च ॥
					ददावनुचरौ मेरुरग्निपुत्राय भारत ।
						स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ ॥
					महात्मा त्वग्निपुत्राय महाबलपराक्रमौ ।
						उच्छृङ्गं चातिशृङ्गं च महापाषाणयोधिनौ ॥
					प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ ।
						सङ्ग्रहं विग्रहं चैव समुद्रोऽमि गदाधरौ ॥
					प्रददावग्निपुत्राय महापारिषदावुभौ ।
						उन्मादं शङ्कुकर्णं च पुष्पदन्तं तथैव च ॥
					प्रददावग्निपुत्राय पार्वती शुभदर्शना ।
						जयं महाजयं चैव गङ्गा ज्वलनसूनवे ॥
					प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः ।
						एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ॥
					सागराः सरितश्चैव गिरयश्च महाबलाः ।
						ददुः सेनागणाध्यक्षाञ्शूलपट्टसधारिणः ॥
					दिव्यप्रहरणोपेतान्नानावेषविभूषितान् ।
						शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः ॥
					विविधायुधसम्पन्नाश्चित्राभरणभूषिताः ।
						शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च ॥
					अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ।
						घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः ॥
					अक्षः सन्तर्जनो राजन्कुनदीकस्तमोन्तकृत् ।
						एकाक्षो द्वाशाक्षश्च तथैवैकजटः प्रभुः ॥
					सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः ।
						पुण्यनामा सुनामा च सुचक्रः प्रियदर्शनः ॥
					परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः ।
						अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः ॥
					ज्वालाजिह्वः करालाक्षः शितिकेशो जटी हरिः ।
						परिश्रुतः कोकनदः कृष्णकेशो जटाधरः ॥
					चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः ।
						विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः ॥
					उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः ।
						समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ॥
					वृषो मेषः प्रवाहश्च तथा नन्दोपनन्दकौ ।
						धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ॥
					प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतपवान् ।
						आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥
					क्षेमवाहः सुवाहश्च सिद्धपात्रश्च भारत ।
						गोव्रजः कनकापीडो महापारिषदेश्वरः ॥
					गायनो हसनश्चैव बाणः खङ्गश्च वीर्यवान् ।
						वैताली गतिताली च तथा कथकवातिकौ ॥
					हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह ।
						रणोत्कटः प्रहासश्च श्वेतसिद्धश्च नन्दनः ॥
					कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोदरः ।
						कालकक्षः सितश्चैव भूतानां मथनस्तथा ॥
					यज्ञवाहः सुवाहश्च देवयाजी च सोमपः ।
						मज्जानश्च महातेजाः क्रथक्राथौ च भारत ॥
					तुहरश्च तुहारश्च चित्रदेवश्च वीर्यवान् ।
						मधुरः सुप्रसादश्च किरीटी च महाबलः ॥
					वत्सलो मधुवर्णश्च कलशोदर एव च ।
						धर्मदो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ॥
					श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः ।
						दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥
					अचलः कनकाक्षश्च बालानामपि यः प्रभुः ।
						सञ्चारकः कोकनदो गृध्रपत्रश्च जम्बुकः ॥
					लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः ।
						स्वर्णग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभः ॥
					पाणिकूर्चाश्च शम्बूकः पञ्चवक्त्रश्च शिक्षकः ।
						चाषवक्त्रक्ष जम्बूकः शाकवक्त्रश्च कुञ्जलः ॥
					योगयोक्ता महात्मानः सततं ब्राह्मणप्रियाः ।
						पैतामहा महात्मानो महापारिषदाश्च ये ॥
					यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय ।
						सहस्रशः पारिषदाः कुमारमुपतस्थिरे ॥
					वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्चनमेजय ।
						कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ॥
					खरोष्ट्रवदनाश्चान्ये वराहवदनास्तथा ।
						मार्जारशशवक्ताश्च दीर्घवक्त्राश्च भारत ॥
					नकुलोलूकवक्त्राश्च काकवक्त्रास्तथा परे ।
						आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा ॥
					मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ।
						ऋक्षशार्दूलवक्त्राश्च द्वीतिसिंहाननास्तथा ॥
					भीमा गजाननाश्चैव तथा नक्रमुखाश्च ये ।
						गरुडाननाः कङ्कुमुखा वृककाकमुखास्तथा ॥
					गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ।
						महाजठरपादाङ्गास्तारकाक्षाश्च भारत ॥
					पारावतमुखाश्चान्ये तथा वृषमुखाः परे ।
						कोकिलाभाननाश्चान्ये श्येनतित्तिरिकाननाः ॥
					कृकलासमुखाश्चैव विरजोम्बरधारिणः ।
						व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शुभाननाः ॥
					आशीविषाश्चीरधरा गोनासावदनास्तथा ।
						स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः ॥
					हस्वग्रीवा महाकर्णा नानाव्यालविभूषणाः ।
						गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ॥
					स्कन्धेमुखा महाराज तथाप्युदरतोमुखाः ।
						पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि ॥
					पार्श्वाननाश्च बहवो नानादेशमुखास्तथा ।
						तथा कीटपतङ्गानां सदृशास्या गणेश्वराः ॥
					नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः ।
						नानावृक्षभुजाः केचित्कटिशीर्षास्तथा परे ॥
					भुजङ्गभोगवदना नानागुल्मनिवासिनः ।
						चीरसंवृतगात्राश्च नानाकनकवाससः ॥
					नानावेषधराश्चैव नानामाल्यानुलेपनाः ।
						नानावस्त्रधराश्चैव चर्मवासस एव च ॥
					उष्णीषिणो मुकुटिनः सुग्रीवाश्च सुवर्चसः ।
						किरीटिनः पञ्चशिखास्तथा काञ्चनमूर्धजाः ॥
					त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे ।
						शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ॥
					चित्रमालाधराः केचित्केचिद्रोमाननास्तथा ।
						विग्रहैकरसा नित्यमजेताः सुरसत्तमैः ॥
					कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठास्तनूदराः ।
						स्थूलपृष्ठा हस्वपृष्ठाः प्रलम्बोदरमेहनाः ॥
					महाभुजा हस्वभुजा हस्वगात्राश्च वामनाः ।
						कुब्जाश्च हस्वजङ्घाश्च हस्तिकर्णशिरोधराः ॥
					हस्तिनासाः कूर्मनासा वृकनासास्तथा परे ।
						दीर्घोच्छ्वासा दीर्घजङ्घा विकराला ह्यधोमुखाः ॥
					महादंष्ट्रा हस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथा परे ।
						वारमेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ॥
					सुविभक्तशरीराश्च दीप्तिमन्तः स्वलङ्कृताः ।
						पिङ्गाक्षाः शङ्कुकर्णाश्च रक्तनासाश्च भारत ॥
					पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः ।
						नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ॥
					नानाचर्मभिराच्छन्ना नानाभाषाश्च भारत ।
						कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः ॥
					हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ।
						दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः ॥
					पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ।
						वृकोदरनिभाश्चैव केचिदञ्जनसन्निभाः ॥
					श्वेताक्षा लोहितग्रीवाः पिङ्गाक्षाश्च तथा परे ।
						कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ॥
					चामरापीडकनिभाः श्वेतलोहितराजयः ।
						नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ॥
					पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु ।
						शेषैः कृतः पारिषदैरायुधानां परिग्रहः ॥
					पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः ।
						पृष्ठाक्षा नीलकण्ठाश्च तथा परिघबाहवः ॥
					शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः ।
						असिमुद्ग्ररहस्ताश्च दण्डहस्ताश्च भारत ॥
					गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः ।
						आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः ॥
					महाबला महावेगा महापारिषदास्तथा ।
						अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः ॥
					घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ।
						एते चान्ये च बहवो महापारिषदा नृप ॥
					उपतस्थुर्महात्मानं कार्तिकेयं यशस्विनम् ।
						दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः ॥
					व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराऽभवन् ।
							तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च ।
						
						अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ॥ ॥
					इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि षट््चत्वारिंशोऽध्यायः ॥ 46 ॥
9-46-13 नागराजश्च वामन इति ख.पाठः ॥ 9-46-45 घसं त्वातिघसं चैवेति ख.पाठः ॥ 9-46-46 षट््चत्वारिंशोऽध्यायः ॥
श्रीः
