अध्यायः 305
					 भीष्मेण युधिष्ठिरंप्रति
						मोक्षसाधनप्रतिपादकहंससाध्यसंवादानुवादः ॥ 1 ॥ 
					
					
						सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह ।
						विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥
						भीष्म उवाच । 
					 
					
						अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
						साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥
					 
					
						हंसो भूत्वाऽथ सौवर्णस्त्वजो नित्यः प्रजापतिः ।
						स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥
						साध्या ऊचुः । 
					 
					
						शकुने वयं स्म देवा वै साध्यास्त्वामनुयुङ्क्ष्महे ।
						पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥
					 
					
						श्रुतोसि नः पण्डितो धीरवादी
							साधुः शब्दश्चरते ते पतत्रिन् ।
						
						किं मन्यसे श्रेष्ठतमं द्विज त्वं
							कस्मिन्मनस्ते रमते महात्मन् ॥
						
					 
					
						तन्नः कार्यं पक्षिवर प्रशाधि
							यत्कार्याणां मन्यसे श्रेष्ठमेकम् ।
						
						यत्कृत्वा वै पुरुषः सर्वबन्धै
							र्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥
						
						हंस उवाच । 
					 
					
						इदं कार्यममृताशाः शृणुध्वं
							तपो दमः सत्यमात्माभिगुप्तिः ।
						
						ग्रन्थीन्विमुच्य हृदयस्य सर्वा
							न्प्रियाप्रिये स्वं वशमानयीत ॥
						
					 
					
						नारुतुदः स्यान्न नृशंसवादी
							न हीनतः परमभ्याददीत ।
						
						ययाऽस्य वाचा पर उद्विजेत
							न तां वदेदुशतिं पापलोक्याम् ॥
						
					 
					
						वाक्सायका वदनान्निष्यतन्ति
							यैराहतः शोचति रात्र्यहानि ।
						
						परस्य नामर्मसु ते पतन्ति
							तान्पण्डितो नावसृजेत्परेषु ॥
						
					 
					
						परश्चेदेनमतिवादवाणै
							र्भृशं विध्येच्छम एवेह कार्यः ।
						
						संरोष्यमाणः प्रतिहृष्यते यः
							स आदत्ते सुकृतं वै परस्य ॥
						
					 
					
						क्षेपायमाणमभिषङ्गव्यलीकं
							निगृह्णाति ज्वलितं यश्च मन्युम् ।
						
						अदुष्टचेता मुदितोऽनसूयुः
							स आदत्ते सुकृतं वै परेषाम् ॥
						
					 
					
						आक्रुश्यमानो न वदामि किंचि
							त्क्षमाम्यहं ताड्यमानश्च नित्यम् ।
						
						श्रेष्ठं ह्येतद्यत्क्षमामाहुरार्याः
							सत्यं तथैवार्जवमानृशंस्यम् ॥
						
					 
					
						वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
						दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥
					 
					
						वाचो वेगं मनसः क्रोधवेगं
							विधित्सावेगमुदरोपस्थवेगम् ।
						
						एतान्वेगान्यो विषहेदुदीर्णां
							स्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥
						
					 
					
						अक्रोधनः क्रुध्यतां वै विशिष्ट
							स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
						
						अमानुषान्मानुषो वै विशिष्ट
							स्तथाऽज्ञानाज्ज्ञानवान्वै विशिष्टः ॥
						
					 
					
						आक्रुश्यमानो नाक्रोशेन्मन्युरेवं तितिक्षतः ।
						आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
					 
					
						यो नायुक्तः प्राह रूक्षं प्रियं वा
							यो वा हतो न प्रतिहन्ति धैर्यात् ।
						
						पापं च यो नेच्छति तस्य हन्तु
							स्तस्येह देवाः स्पृहयन्ति नित्यम् ॥
						
					 
					
						पापीयसः क्षमेतैव श्रेयसः सदृशस्य च ।
						विमानितो हतोक्रुष्ट एवं सिद्धिं गमिष्यति ॥
					 
					
						सदाऽहमार्यान्निभृतोप्युपासे
							न मे विधित्सोत्सहते न रोषः ।
						
						न चाप्यहं लिप्समानः परैमि
							न चैव किंचिद्विषमेण यामि ॥
						
					 
					
						नाहं शप्तः प्रतिशपामि कंचि
							द्दमं द्वारं ह्यमृतस्येह वेद्मि ।
						
						गुह्यं ब्रह्म तदिदं ब्रवीमि
							न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥
						
					 
					
						निर्मुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः ।
						विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ॥
					 
					
						यः सर्वेषां भवति ह्यर्चनीय
							उत्सेचने स्तम्भ इवाभिजातः ।
						
						यस्मै वाचं सुप्रसन्नां वदन्ति
							स वै देवान्गच्छति संयतात्मा ॥
						
					 
					
						न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् ।
						यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥
					 
					
						यस्य वाङ्भनसी गुप्ते सम्यक्प्रणिहिते सदा ।
						वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥
					 
					
						आक्रोशनविमानाभ्यां नाबुधान्बोधयेद्बुधः ।
						तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेंत् ॥
					 
					
						अमृतस्येव संतृप्येदवमानस्य पण्डितः ।
						सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥
					 
					
						यत्क्रोधनो यजति यद्ददाति
							यद्वा तपस्तप्यति यज्जुहोति ।
						
						वैवस्वतस्तद्धरतेऽस्य सर्वं
							मोघः श्रमो भवति हि क्रोधनस्य ॥
						
					 
					
						चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः ।
						उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥
					 
					
						सत्यं दमं ह्यार्जवमानृशंस्यं
							धृतिं तितिक्षामभिसेवमानः ।
						
						स्वाध्यायनित्योऽस्पृहयन्यरेषा
							मेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥
						
					 
					
						सर्वान्देदाननुचरन्वत्सवच्चतुरः स्तनान् ।
						न पावनतमं किंचित्सत्याद्गध्यगमं क्वचित् ॥
					 
					
						आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन् ।
						सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥
					 
					
						यादृशैः संविवदते यादृशांश्चोपसेवते ।
						यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥
					 
					
						यदि सन्तं सेवति यद्यसन्तं
							तपस्विनं यदि वा स्तेनमेव ।
						
						वासो यथा रागवशं प्रयाति
							तथा स तेषां वशमभ्युपैति ॥
						
					 
					
						सदा देवाः साधुभिः संवदन्ते
							न मानुषं विषयं यान्ति द्रष्टुम् ।
						
						नेन्दुः समः स्यादसमो हि वायु
							रुच्चावचं विषयं यः स वेद ॥
						
					 
					
						अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे ।
						तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥
					 
					
						विश्नोदरे ये निरताः सदैव
							स्तेना नरा वाक्यरुषाश्च नित्यम् ।
						
						अपेतधर्मानिति तान्विदित्वा
							दूराद्देवः संपरिवर्जयन्ति ॥
						
					 
					
						न वै देवा हीनसत्वेन तोष्याः
							सर्वाशिना दुष्कृतकर्मणा वा ।
						
						सत्यव्रता ये तु नराः कृतज्ञा
							धर्मे रतास्तैः सह संभजन्ते ॥
						
					 
					
						अव्याहृतं व्याहृताच्छ्रेय आहुः
							सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
						
						धर्म्यं वदेद्व्याहृतं तत्तृतीयं
							प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥
						
						साध्या ऊचुः । 
					 
					
						केनायमावृतो लोकः केन वा न प्रकाशते ।
						केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥
						हंस उवाच । 
					 
					
						अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
						लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥
						साध्या ऊचः । 
					 
					
						कः स्विदेको रमते ब्राह्मणानां
							कः स्विदेको बहुभिर्जोषमास्ते ।
						
						कः स्विदेको बलवान्दुर्बलोपि
							कः स्विदेषां कलहं नान्ववैति ॥
						
						हंस उवाच । 
					 
					
						प्राज्ञ एको रमते ब्राह्मणानां
							प्राज्ञश्चैको बहुभिर्जोषमास्ते
						
						प्राज्ञ एको बलवान्दुर्बलोऽपि
							प्राज्ञ एषां कलहं नान्वबैति ॥
						
						साध्या ऊचुः । 
					 
					
						किं ब्राह्मणानां देवत्वं किंच साधुत्वमुच्यते ।
						असाधुत्वे च किं तेषां किमेषां मानुषं मतम् ॥
						हंस उवाच । 
					 
					
						स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते ।
						असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥
						भीष्म उवाच । 
					 
					
						` इत्युक्त्वा परमो देवो भगवान्नित्य अव्ययः ।
						साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः ॥
					 
					
						एतद्यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम् ।
							दर्शितं देवदेवेन परमेणाव्ययेन च ॥'
						
					 
					
						संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः ।
						क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाधिकत्रिशततमोऽध्यायः ॥ 305 ॥ 
					 12-305-5 हे द्विज पक्षिन् ॥ 12-305-7 भो अमृताशा अमृतभुजो
						देवाः तपः स्वधर्माचरणम् । प्रन्थीन् रागादीन् ॥ 12-305-8 अंरुतुदो मर्मच्छित् ॥ 12-305-11 क्षेपायमाणमधिक्षेपकारिणम् । अभिषङ्गव्यलीकमभिनिवेशवशादप्रियम् ॥ 12-305-13 उपनिषद्रहस्यं वेदाधिगमस्य फलं सत्यवचनमित्यर्थः । दमस्योपनिषत्त्याग
						इति ध. पाठः ॥ 12-305-14 विधित्सा विशिष्टा पिपासा । धेट् पानेऽस्य रूपम् ।
						तृष्णावेगमित्यर्थः । ब्राह्मणं ब्रह्मिष्टम् । मुनिं ध्यायिनम् ॥ 12-305-15
						अज्ञानाज्ज्ञानहीनान्मूढात् ॥ 12-305-17 अत्युक्तोऽत्यन्तं निन्दितः ॥ 12-305-19 निभृतोऽपि पूर्णोऽपि । विधित्सा तृष्णा । उत्सहते उल्लसति । परैमि
						धर्मादपगच्छामि ॥ 12-305-20 ब्रह्म महत् ॥ 12-305-23 नैर्गुण्यं दोषम् ।
						अनुयुञ्जकाः स्पर्धावन्तः ॥ 12-305-25 अबुधान् आक्रोष्टॄन् शुनकानिवन बोधयेत् ।
						न वर्धयेत् न हिंसयेत् । मबुध्वा वर्धते बुध इति ड. पाठः ॥ 12-305-29
						अस्पृहयन्परेषां आशां जितवान् ॥ 12-305-31 आचक्षे कथयामि । पारावारस्य
						समुद्रस्य ॥ 12-305-34 इन्दुरमृतमयोऽपि न समः किंतूपचयापचयधर्मा । तथा
						वायुरप्यसम एव । मन्दमध्यमतीव्रभेदात् । एवं सर्वं विषयमुच्चावयमुपचयापचयवन्तं यो
						वेद स एव वेद नान्य इत्यर्थः ॥ 12-305-37 हीनसत्वेन नीचबुद्धिना । संभजन्ते सुखं
						विभज्य सेवन्ते ॥ 12-305-38 अव्याहृतं मौनम् ॥