अध्यायः 315
भीष्मेण युधिष्ठिरंप्रति भूतसृष्टिप्रकारादिप्रतिपादकजनकयाज्ञवल्क्यसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच । 
					धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंशयात् ।
						जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥
					यच्छिवं नित्यमभयं नित्यमक्षरमव्ययम् ।
						शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥
						भीष्म उवाच । 
					अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
						याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥
					याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः ।
						पप्रच्छ जनको राजा प्रश्नं प्रश्नविदांवरः ॥
						जनक उवाच । 
					कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः ।
						किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥
					प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च ।
						वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ॥
					अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः ।
						तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥
						याज्ञवल्क्य उवाच । 
					श्रूयतामवनीपाल यदेतदनुपृच्छसि ।
						योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ॥
					त तवाविदितं किंचिन्मां तु जिज्ञासते भवान् ।
						पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥
					अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश ।
						आसां तु सप्त व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥
					अव्यक्तं च महांश्चैव तथाऽहंकार एव च ।
						पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥
					एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु ।
						श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥
					शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
						वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥
					एते विशेषा राजेन्द्रा महाभूतेषु पञ्चसु ।
						बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥
					मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः ।
						त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥
					अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव ।
						प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥
					महतश्चाप्यहंकार उत्पद्यति नराधिप ।
						द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥
					अहंकाराच्च संभूतं मनो भूतगुणात्मकम् ।
						तृतीयः सर्ग इत्येष आहंकारिक उच्यते ॥
					मनसस्तु समुद्भूता महाभूता नराधिप ।
						चतुर्थं सर्गमित्येतन्मानसं चिन्तनात्मकम् ॥
					शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
						पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥
					श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ।
						सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ॥
					अधः श्रोत्रेन्द्रियग्राम उत्पद्यदि नराधिप ।
						सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥
					ऊर्ध्वं स्रोतस्तथा तिर्यगुत्पद्यति नराधिप ।
						अष्टमं सर्गमित्याहुरेतदार्जवकं स्मृतम् ॥
					तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप ।
						नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥
					एते वै नव सर्गा हि तत्त्वानि च नराधिप ।
						चतुर्विशतिरुक्तानि यथाश्रुतिनिदर्शनम् ॥
					अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः ।
						महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चदशाधिकत्रिशततमोऽध्यायः ॥ 315 ॥
