अध्यायः 049
					
					 जनमेजयमन्त्रिसंवादमुखेन पुनः परीक्षिच्चरितकथनम् ॥ 1 ॥ 
					
					
						यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः ।
						पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ॥
						सौतिरुवाच । 
					 
					
						शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा ।
						यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः ॥
						जनमेजय उवाच । 
					 
					
						जानन्ति स्म भवन्तस्तद्यथावृत्तं पितुर्मम ।
						आसीद्यथा स निधनं गतः काले महायशाः ॥
					 
					
						श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः ।
						कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित् ॥
						सौतिरुवाच । 
					 
					
						मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना ।
						सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम् ॥
						मन्त्रिण ऊचुः । 
					 
					
						शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः ।
						चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः ॥
					 
					
						धर्मात्मा च महात्मा च प्रजापालः पिता तव ।
						आसीदिहायथा वृत्तः स महात्मा शृणुष्व तत् ॥
					 
					
						चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत ।
						धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ॥
					 
					
						ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः ।
						द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन ॥
					 
					
						समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ।
						ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु ॥
					 
					
						स्थितः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः ।
						विधवानाथविकलान्कृपणांश्च बभार सः ॥
					 
					
						सुदर्शः सर्वभूतानामासीत्सोम इवापरः ।
						तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः ॥
					 
					
						धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः ।
						गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय ॥
					 
					
						लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ।
						परिक्षीणेषु कुरुषु सोत्तरायामजीजनत् ॥
					 
					
						परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ।
						राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः ॥
					 
					
						जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता ।
						षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः ॥
					 
					
						प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत् ।
						ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन् ॥
					 
					
						ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् ।
							इदं वर्षसहस्राणि राज्यं कुरुकुलागतम् ।
						
						बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः ॥
						
						जनमेजय उवाच । 
					 
					
						नास्मिन्कुले जातु बभूव राजा
							यो न प्रजानां प्रियकृत्प्रियश्च ।
						
						विशेषतः प्रेक्ष्य पितामहानां
							वृत्तं महद्वृत्तपरायणानाम् ॥
						
					 
					
						कथं निधनमापन्नः पिता मम तथाविधः ।
						आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ॥
						सौतिरुवाच । 
					 
					
						एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम् ।
						ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः ॥
						मन्त्रिण ऊचुः । 
					 
					
						स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः ।
						बभूव मृगयाशीलस्तव राजन्पिता सदा ॥
					 
					
						यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि ।
						अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ॥
					 
					
						स कदाचिद्वनगतो मृगं विव्याध पत्रिणा ।
						विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ॥
					 
					
						पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् ।
						न चाससाद गहने मृगं नष्टं पिता तव ॥
					 
					
						परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः ।
						क्षुधितः स महारण्ये ददर्श मुनिसत्तमम् ॥
					 
					
						स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम् ।
						न च किंचिदुवाचेदं पृष्टोऽपि समुनिस्तदा ॥
					 
					
						ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् ।
						मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः ॥
					 
					
						न बुबोध च तं राजा मौनव्रतधरं मुनिम् ।
						स तं क्रोधसमाविष्टो धर्षयामास ते पिता ॥
					 
					
						मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् ।
						तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ॥
					 
					
						न चोवाच स मेधावी तमथो साध्वसाधु वा ।
						तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन् ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनपञ्चाशत्तमोऽध्यायः ॥ 49 ॥ 
					 1-49-4 कल्याणं सर्वलोकहितं चेत्प्रतिपत्स्यामि प्रतीकारं
						करिष्यामि ॥ 1-49-6 ब्रूषे पृच्छसि । निष्ठां समाप्तिम् ॥ 1-49-11 स्वधिष्ठिताः
						सुष्ठुपालिताः ॥ 1-49-13 शारद्वतस्य कृपाचार्यस्य ॥ 1-49-14 सोत्तरायमिति
						पादपूरणार्थः सन्धिः । अजीजनज्जातः ॥ 1-49-17 षष्टिवषाणि जन्मतः
						षष्टिपर्वपर्यन्तं न तु राज्यलाभात् ॥ 1-49-18 वर्षसहस्राणि चिरकालमित्यर्थः ।
						पालयितुमिति शेषः ॥ 1-49-20 आचक्षध्वं भ्वादेराकृतिगणत्वाच्छपो न लुक् ॥ 1-49-26 वयस्थो वृद्धः ॥ एकोनपञ्चाशत्तमोऽध्यायः ॥ 49 ॥