अध्यायः 061
					
					 वैशंपायनेन जनमेजयाय संक्षिप्य भारतकथाकथनम् ॥ 1 ॥ 
					
					
						`शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः ।
							विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः ॥'
						
					 
					
						गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः ।
						संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ॥
					 
					
						महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः ।
						प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥
					 
					
						श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् ।
						गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे ॥
					 
					
						शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् ।
						राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च ॥
					 
					
						यथा च युद्धमभवत्पृथिवीक्षयकारकम् ।
						तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ ॥
					 
					
						मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् ।
						नचिरादेव विद्वांसो वेदे धनुषि चाभवन् ॥
					 
					
						तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान् ।
						नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ॥
					 
					
						ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः ।
						तेषां निग्रहनिर्वासान्विविधांस्ते समारभन् ॥
					 
					
						ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः ।
						पाम्डवान्विविधोपायै राज्यहेतोरपीडयत् ॥
					 
					
						ददावथ विषं पापो भीमाय धृतराष्ट्रजः ।
						जरयामास तद्वीरः सहान्नेन वृकोदरः ॥
					 
					
						प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् ।
						तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥
					 
					
						यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।
						उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः ॥
					 
					
						आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् ।
						सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा ॥
					 
					
						तेषां तु विप्रकारेषु तेषु तेषु महामतिः ।
						मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत् ॥
					 
					
						स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः ।
						पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥
					 
					
						यदा तु विविधोपायैः संवृतैर्विवृतैरपि ।
						नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ॥
					 
					
						ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः ।
						धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ॥
					 
					
						`तत्र तान्वासयामास पाण्डवानमितौजसः ।'
							सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः ।
						
						ततो विवासयामास राज्यभोगबुभुक्षया ॥
						
					 
					
						ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात् ।
						प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम् ॥
					 
					
						तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम् ।
						ततः संप्राप्य कौन्तेया नगरं वारणावतम् ॥
					 
					
						न्यवसन्त महात्मानो मात्रा सह परन्तपाः ।
						धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे ॥
					 
					
						पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः ।
						सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः ॥
					 
					
						आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् ।
						प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः ॥
					 
					
						ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे ।
						हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात् ॥
					 
					
						निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः ।
						प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः ॥
					 
					
						एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः ।
						वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः ॥
					 
					
						ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः ।
						मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥
					 
					
						तत्राससाद क्षुधितं पुरुषादं वृकोदरः ।
						भीमसेनो महाबाहुर्बकं नाम महाबलम् ॥
					 
					
						तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः ।
						निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत् ॥
					 
					
						ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् ।
						श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम् ॥
					 
					
						ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः ।
						विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः ॥
					 
					
						ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च ।
						भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥
					 
					
						अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ।
						तस्माज्जनपदोपेतं सुविभक्तमहापथम् ॥
					 
					
						वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः ।
						तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः ॥
					 
					
						नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ।
						तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून् ॥
					 
					
						वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः ।
						एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः ॥
					 
					
						अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून् ।
						अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः ॥
					 
					
						उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ।
						दक्षिणां सहदेवस्तु विजिग्ये परवीरहा ॥
					 
					
						एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ।
						पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता ॥
					 
					
						षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः ।
						ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः ॥
					 
					
						वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः ।
						प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम् ॥
					 
					
						अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम् ।
						स वै संवत्सरं पूर्णं मासं चैकं वने वसन् ॥
					 
					
						`तीर्थयात्रां च कृतवान्नागकन्यामवाप च ।
						पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः' ॥
					 
					
						ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ।
						लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् ॥
					 
					
						अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ।
						सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता ॥
					 
					
						सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह ।
						अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् ॥
					 
					
						बीभत्सुर्वासुदेवेन सहितो नृपस्तम ।
						नातिभारो हि पार्थस्य केशवेन सहाभवत् ॥
					 
					
						व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ।
						पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् ॥
					 
					
						इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ।
						मोक्षयामास बीभत्सुर्मयं यत्र महासुरम् ॥
					 
					
						स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ।
						तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः ॥
					 
					
						ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ।
						वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च ॥
					 
					
						अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम् ।
						ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु ॥
					 
					
						नालभन्त महाराज ततो युद्धमवर्तत ।
						ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम् ॥
					 
					
						राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ।
						`इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून् ॥
					 
					
						धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते ।
						गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम् ॥
					 
					
						स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च ।
						महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम्' ॥
					 
					
						एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् ।
						भेदो राज्यविनाशश्च जयश्च जयतांवर ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥ 
					 1-61-4 प्रोत्साहतीव प्रोत्साहयतीव । परिस्पन्दमुदुत्साहयतीव
						मे इति पाठेगुरोर्वक्त्रपरिस्पन्दस्त्वं कथां कथयेत्याज्ञावचनं तज्जन्या
						मुत्प्रीतिः सा प्रोत्साहयती ॥ 4 ॥ 1-61-7 नचिरात् शीघ्र । विद्वांसोऽमवन् ॥ 1-61-12 प्रमाणकोट्यां गङ्गायास्तीर्थविशेषे । वृकनामा बहुभ क्षोऽग्निरुदरे यस्य
						स वृकोदरः ॥ 1-61-17 संवृतैर्गुप्तैः । विवृतै प्रकाशैः । दैवभाव्यर्थरक्षितान्
						दैवेनादृष्टेन भावी कुरुक्षयपाण्ड वराज्यलाभादिरर्थस्तस्मै रक्षितान् ॥ 1-61-18
						वृषः कर्णः जातुषं लाक्षामयम् ॥ 1-61-20 अभवन्मित्रमित्यपि पाठः । क्षत्ता
						विदुरः ॥ 1-61-21 तेन क्षत्तुर्मन्त्रणेन ॥ 1-61-31 स्वयं वृणुते इति स्वयंवरा
						ताम् ॥ 1-61-33 शान्तनवेन भीष्मेण ॥ 1-61-36 आदाय भागश इत्यपि पाठः ॥ 1-61-48
						नातीति खाण्डवदाह इति शेषः ॥ 1-61-49 व्यवसायो बुद्धिः ॥ 1-61-50
						बाणैर्युक्ताविति शेषः । कपिलक्षणं वानरध्वजं । यत्र खाण्डवदाहे ॥
						एकषष्टितमोऽध्यायः ॥ 61 ॥